पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ कारिकावली श- कत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यजकव्यजनपवनवत् ॥ ४३ ।। प्रभा. तस्य स्पर्शस्यैवेत्थल एवकारार्थघटकेतरपदार्थे अन्वयः तथाच रूपादिघटकं यत् स्पर्श तरत् तद्विषयकज्ञानाज- नकरचे सति म्पर्शविषयकज्ञानजनकत्वादित्यर्थः । अत्रापि एक सत्यन्तघटितहेतोः निर्दुष्टचे इतरसत्यन्त द्वयवैयर्थ्यवारणाय हेतुत्रये तात्पर्य बोध्यम् । तत्रापि रूपादिविषयकत्वेन ज्ञानस्य निवेशे गौरवात् असंभवा- च्च तादृशज्ञाननिष्ठत्वेन कार्यतानिवेशे कालोपाधिविधया जनकत्वमादाय असिद्धयादिवारणाय चाक्षुषत्वा- दिनैव ज्ञानस्य निवेश कार्यतायां कालिकसंबन्धानवच्छिन्नत्वनिवेशश्रोचितः तथाच चाक्षुषनिष्ठतादृशसंबन्धा- नवच्छिन्न कार्यतानिरूपितकारणताशून्यत्वे सति स्पार्श ननिष्टलौकिकविषयतासंबन्धावच्छिन्नकार्यतानिरू- पितकारणत्वादिति प्रथमो हेतुः । अनयैव रीत्या गन्धरसघटित हेतद्वयमपि ऊह्यं त्वय सन्निकर्षे व्यभिचारवा रणाय विशेष्यदलप्रविष्टजनकतायां संयोगसंबन्धावच्छिन्नत्वं निवेशनाथम् । यद्यपि विशेष्यदळघटककार्यता. यां पार्शनत्वावच्छिन्नत्वमेव निवेशनीयं नतु गुरुभूतसत्यन्तं तावतैव मनसि व्यभिचारवारणसंभवा- ल्लाधवाच्चेति एवंच नोपादेय मेव सत्यन्तत्रयं विशेषधर्मावच्छिन्नकार्यतालाभायैव रूपादिषु मध्ये स्प. शर्यवेत्युक्तमिति वक्तुं शक्यते तथापि तादृशहे तोव्य तिरोकिलिङ्गत्वेन दृष्टान्तान्तरस्यैव वक्तव्यतया व्य- जनपवनस्य दृष्टान्तत्वप्रतिपादकमूलविरोधापत्तिरिति कार्यतायां स्पार्शनत्वावच्छिन्नमनिवेश्य सत्यन्तघ- टितहेतुत्रयोपन्यासः कृत इति बोध्यम् ॥ अङ्गसङ्गिसलिलेति ॥ स्वेद इत्यर्थः ॥ ४३ ॥ मजूपा गोपष्टम्भ कपार्थिवद्रव्यमेव विवक्षितं तस्यैत्र यद्धिरण्यमुपास्यति सरेतसमेवाग्निमाभत्ते इत्युत्तरत्र श्रूयमाणं यदग्न्याधेयपूर्वाङ्गभूतं प्रक्षेपणं तदुपयोगित्वात् अस्तु वान तैजसमेव हिरण्यं तथापि न तस्य रित्वमिति अग्निरेतसा तेजस शरीरोत्पत्ति त्यविरुद्धमिति समादधानाः कथं वाय्वादिष्ववयवसनिवेश. व्यवस्थाशून्येषु युतिसिद्धव्यवायसंभव इति शानिरासकतया परविलादिग्रन्थमवतार्य उपभोगक्षम- त्वमित्यस्य व्यवाययोग्यवमित्यर्थमुक्त्वातदुपरि वाम्बादेः व्यवायाभ्युपगमे तदुत्पन्नस्य शरीरस्य कथं पार्धि- वत्वामित्याशङ्कय पार्थिवभागोपष्टम्भादित्यनेन इयमप्याशङ्का समाहिता । द्यावापृथिव्यभिमानिदेवताविशेष. मिथुनव्यवायक्षुभितैः उपटम्भकपार्थिवभागावयवैरेव पार्थिवशरीरोत्पादस्वीकारात् । एवं तद्धिरण्यमभवदि- त्यत्र हिरण्यपदस्य पार्थिवद्रव्यपरत्वपक्षेऽप्यग्निरेतस्थानीयतेजोभागोपष्टम्भकैः अग्निस्थानीयैरेव वा पार्थिवभागैरव तदुत्पत्तिरप्यविरुद्धा । अत एव सुवर्णसं जसत्वप्रमाणत्वेन नीलकण्ठोदाहृता अग्नेरपत्यं प्रथम हिरण्यं इति श्रुतिमपि न वयमनुमोदामहे आप्यशरीराधिकरणकाग्निकर्तृकन्यवायचभितपार्थिवभा- दिनकरीयम् . रूपादिषु मध्य इति । मनसि व्यभिचारवारणाय एव कारः । त्वंगिन्द्रियसनिकर्षे व्यभिचारवारणाय व्यत्वे सतीत्यपि बोध्यम् ॥ अङ्गसङ्गिसलिलं स्वेदः ॥ ४३ ॥ रामरुद्रीयम्. न च प्रलये क्रिययैव क्षणघटिकादिव्यवस्था वाच्या तत्र तदनीकारे पुराणप्रसिद्धसृष्टिप्रलयकाल- पोरेकप्रमाणत्वस्य असम्भवात् प्रलये दिकालविभागो नास्तीत्यस्य महाप्रलयपरत्वात् तथा च महा. प्रलयोपाधिश्वस्य ध्वंसे स्वीकारेऽपि तदतिरिकक्रियाभिन्नजन्यमाने कालोपाधिस्वकल्पने बीजाभावान्मतमेत दसतमिति वाच्यम् । तथासतीदानीन्तनदिनाधुपाधित्वस्थानन्तक्रियान्यक्तिषु कल्पने गौरवात् ज. म्यमात्रस्य तथात्वे तु दिनमात्रस्थाश्येकघठादिव्यक्तरेव तथात्वसम्भवेन लाघवस्यैव तन्मूलतासम्भवेन तादृशमतस्य सङ्गतत्वात् तथापि त्वक्संयोगादावतिव्याप्तिवारणायैव इन्द्रियपदमिति ध्येयम् । मूले इन्दि. बत्वगित्य सङ्गतं त्वचश्चर्मरूपत्य इन्द्रियाधिष्ठानत्वादत इन्द्रियपदपूरणेन तस्य त्वविस्थितमिन्द्रियमित्यर्थकता • माह ॥ त्वगिन्द्रियमिति ॥ मध्य प्रतीति । तत्सहितवकारेण रूपाद्यव्यञ्जकत्वस्यैक लाभेन स्पर्शत्वव्य- अकस्वेऽपि त्वगिन्द्रियस्य न खरूपासिद्धिरिति भावः । बोधयमित्यस्य विशेषणमित्यादिः ॥ ४३ ॥