पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता। - आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ॥ ४४ ॥ आकाशं निरूपयति ॥आकाशस्येति ॥ आकाशकालदिशामेकव्यक्तिकत्वादाकाशत्वा- दिकं न जातिः किंतु आकाशत्वं शब्दाश्रयत्वम् । वैशेषिक इति कथनं तु विशेषगुणान्तरव्यवच्छे- प्रभा. आकाशेति ॥ यद्यपि कालत्वदिक्त्वयोः जातित्वनिराकरणं तत्तन्निरूपणावसरे कर्तव्यं तथापि प्रसङ्गात् लाघवायात्रैवाभिहित्तमिति ध्येयम् ॥ एकैकव्यक्तित्वादिति ॥ एकव्यक्तिमात्रवृत्तित्वादित्यर्थः अनेकस- मवेतत्वाभावादिति भावः । ननु तस्य जातित्वाभावे किं तत्स्वरूपमित्यत आह ॥ किं विति। तथाच श- ब्दाश्रयत्वं आकाशलक्षणमिति भावः । नन्वेवं सति शब्दस्य विशेषत्वकथनं व्यर्थमत आह॥ वैशेषिक इति ॥ विशेषगुणान्तरव्यवच्छेदायेति ॥ आकाशस्थ शब्द एय विशेषगुण इति निर्णयायेत्यर्थः । इत्थंच श- मञ्जूषा. रणता तवाधिका अपिच चन्द्रतारादिषु चाक्षुषानुरोधेन चक्षुस्संयोग आवश्यकः । तावतीच पदवी प्रसर . क्षुरन्तराळवर्तिभिर्वस्तुभिरसंयुज्य कथं चन्द्रतारादिभिस्संयुज्यते । तथाचान्तराळिकवस्तुविशेषसंयोगव्यक्ति- पुन्मीलनानां हेतुताकल्पनं तवाधिकम् । किंचान्तराळिकवस्तूनां चाक्षुषवारणाय तत्र दूरत्वस्य प्रतिबन्धकता दिनकरीयम्. आकाशेति ॥ कालत्वं दिक्त्वं न जातिरित्यप्रे वक्तव्यं भवति तल्लाघवेनात्रैव प्रसङ्गायुगपदामहिसन् ॥ न जातिरिति ॥ अनेकसमवेतत्वाभावादिति शेषः । तेनैकव्यक्तित्वस्य जातित्वाभावहेतुत्वे वैयधिकरण्यमिति प्रत्युक्तम् ॥ किंत्विति ॥ आश्रयता चान समवायेन विवक्षिता तेन कालस्य जगदाधारत्वेन शब्दाश्रयत्वे- ऽपि न क्षतिः । मूले वैशेषिकपदस्य वैयर्थ्यमाशङ्कयाह ॥ वैशेषिक इतीति । इत्थं च शब्द इति मूलं सा- रामरुद्रीयम्. ननु आकाशनिरूपणावसरे आकाशत्वं न जातिरित्येव वक्तव्यं कालत्वदिक्त्वयोस्तत्तनिरूपणाव- सर एवं जातित्वनिषेधौचित्याद ताकि मुक्तावल्यामिदानीमेव त्रयाणां जातिवनिराकरणमारभ्यत इत्याशङ्काया. माह ॥ कालत्वमित्यादि ॥ अग्ने तत्तनिरूपणावसरे । तथा च न जातिरित्यस्य वारत्रयलेखने ग्रन्थगौरवं स्यादिति भावः । तदित्यव्ययं तस्मादित्यर्थः । ननु तथाप्य सङ्गताभिधानं दुर्वारमेवेत्यत आह ॥ प्रसङ्गा- दिति ॥ स्मृतस्योपेक्षानहत्वं प्रसनः एकहेतुकानुभितिविषयत्वेन तयोरपि स्मृतत्वादिति भावः । तथा च प्रसङ्गसङ्गत्या तदभिधानानान्तरतापत्तिरिति बोध्यम् । मूले आकाशादीनामेकव्यक्तिकत्वादिति आकाशत्वा- देजातित्वाभावे हेतुरुक्तस्तत्र हेतुसाध्ययोपैयधिकरण्यमाशय हेतुं पूरयति । अनेकेति । यद्यपि आकाशादी- नामाकाशत्वादिकमेकन्यक्तिकत्वान्न जातिरित्यन्वयः तत्र च एकैव व्यक्तिराश्रयो यस्येति बहुव्री हौ कप्रत्ययः तस्य भावस्तत्त्वं तस्मादित्यर्थः । आश्रये एकत्वं च स्वप्रतियोगिवृत्तिद्रव्यविभाजकोपाधिमत्त्वस्याश्रयत्वोभय. संबन्धन भेदविशिष्टो यस्तदन्यत्वं एतादृशविशिष्टो घटादिर्न त्वाकाशादिः तदाश्रयकत्वं तदाश्रितत्वमिति या- वत् । एवरीत्या मूलोकहेतुरपि परिष्कर्तुं शक्यस्तथापि एतादृशहेतौ गौरवमालोचयताऽनेकानुयोगि कसम- वायप्रतियोगिकत्वाभावरूपहेतुः पूरितः अनेकत्वं नैकत्वमिन्नसङ्ख्या तथासति गुणे गुणानीकारेण गुणत्वजा- तावपि तथाविधसङ्ख्यावदनुयोगिकसमवायप्रतियोगिकत्वाभावसत्त्वेन व्याभिचारापत्तेः किंतु अपेक्षाबुद्धिवि. ओषविषयत्वं तच्च यद्यपि अपेक्षाचुद्धीनामननुगतत्वादननुगतं यत्किञ्चिदेकबुद्धिव्याक्तिविषयानुयोगिक समवा- यप्रतियोगिकत्वाभावस्य घटत्वादिजातिसाधारण्येन हेतुत्वमसम्भवदुक्तिकं तथापि स्वप्रतियोगिसमवेतत्व- स्वाश्रयसमवेतत्वोभयसम्बन्धेन भेदविशिष्टान्यत्वादित्यर्थे तात्पर्याप्न दोषः । एतावतापि द्रव्यविभाजकोपा- धिघटितमूलोकहेत्वपेक्षया लाघवानपायात् । अत्र च लाघवात्समवेतत्वाभावस्यैव हेतुता युक्तेति नाश- नीयम् । शब्दसमवायिकारणत्वापेक्षया लाघवेन शब्दस्थैव आकाशत्वरूपतया स्वरूपासिद्धिप्रसङ्गादित्यवधे- यम् ॥ वैयधिकरण्यमितीति ॥ इदं च एकव्यक्तिरेवैकव्यक्तिकं तस्य भावस्तत्त्वमिति व्युत्पत्त्या एकव्य-