पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली दाय । एतेन प्रमाणमपि दर्शितं तथाहि शब्दो गुणश्चक्षुर्ग्रहणायोग्यबहिरिन्द्रियप्राह्यजाति- प्रभा. व्द इति मूलं सावधारणमिति ज्ञेयम् । ननु शब्दस्य विशेषगुणत्वनिर्णयाभावे का क्षतिरत आह ॥ पतेने- ति ॥ शब्दस्य विशेषगुणत्वकथनेनेत्यर्थः । प्रमाणमिति ॥ आकाश इत्यादिः । अनुमानप्रमाणमित्यर्थः॥ दर्शितमिति ॥ सूचितमित्यर्थः । तथाच शब्दः पृथिव्याद्यष्टद्रव्यातिरिकद्रव्यसमवेतः अष्टद्रव्यासमवेतत्वे सत्ति द्रव्य समवेतवादित्यगुमानं आकाशे प्रमाणमिति भावः । अत्र विशेष्यासिद्धिनिरासाय द्रव्यसमवेतत्वं साधयितुं तत्साधकहेतुमादौ साधयति ॥ तथाहीत्यादिना ॥ चक्षुर्ग्रहणायोग्येति ॥ चाक्षुष- निरूपित्तलौकिकविषयाताशून्येत्यर्थः ॥ वहिरिन्द्रियग्राह्येति ॥ मनोभिनेन्द्रियजन्यज्ञाननिरूपि- तलौकिकविषयतावदित्यर्थः । मानसानिरूपितलौकिकविषयतावदिति यावत् । तेनेन्द्रियत्वस्यानुगत- स्याभावेन तद्धटितेन्द्रियजन्यप्रत्यक्षत्वस्याप्यननुगतत्वात् गौरवाच कथं हेतुत्वामिति । शचा निर- स्ता। तथाच चाक्षुपनिरूपितलौकिकविषयताशून्यमानसानिरूपितलौकिकविषयताविशिष्टजातिमत्त्वादिति हे. तुः फलितः । नच बायोस्पार्शनाङ्गीकर्तनवीनमते वायुत्व जातेरपि तादृशतया तादृशहेनुमति वायो तादृश- मजूपा. वाच्या दूरत्वं च नानुगतं नियक्तुं शक्यम् । तथाच दूरवस्थानन्तप्रतिबन्धकताकल्पनं तवाधिकम्। मम तु तत्तदु- न्मीलनविशेषाणां दूरस्थवस्तुविशेष चाक्षुषे हेतुत्वाकल्पनादेवोपपत्तो न तत्र दूरत्वस्य प्रतिबन्धकता । अथो. भीलनस्य चाक्षुषहेतुत्वेऽन्धस्य कुतो न चाक्षुपमिति च तत्तत्पुरुषायोन्मीलनव्यक्तीनां चाक्षुषकारणत्वाकल्प- नात् रोगविशेषस्य चाक्षुषप्रतिबन्यकत्वकल्पनाद्वा । एवमन्येऽपि दोषा निपुणतरपरिशीलनपरिहार्याः । विस्त- रमयाद्विरम्यत इति तावेतौ द्वावपि पक्षो युक्तिसिद्धावपि तान्ति कसंप्रदाविरोधादुपक्षणायौ ॥इति वायुप्रन्थः । विशेषगुणान्तरव्यवच्छदायेति ॥ कथमेतस्व लाम इति चेत् शब्द इत्युत्तरमेवका- राध्याहारणेति केचित् । वस्तुतस्त्वाकाशस्य वैशेषिको गुणशब्द इति योजनायामुद्देश्यविधेयभावमहिम्ना श.. ब्दत्वे आकाशविशेषगुणत्वव्यापकत्वलाभादाथिको विशेषगुणान्तरव्यवच्छेदः । आकाशवृत्तिविशेषगुणत्व- स्योद्देश्यतावच्छेदकत्वाच्छन्दत्वस्य च विधेयतावच्छेदकत्वात् । यदि च लक्षणवाक्ये लक्ष्यस्य कदा- चिद्विशेष्यत्वाभावेऽभ्युद्देश्यस्य मावदयकमिति मन्यते तदा आकाशस्य शब्दो वैशेषिको गुण इति योज- नयाऽऽकाशस्यैवोदेश्यत्वं शब्दाभिनयशेषिकगुणस्य च विधेयत्वं तथापि न क्षतिः वैशेषिकगुणस्य शब्दस्य चान्तराछिकोद्देश्यविधेयभायेन पैशेषिकगुणे अभेदेनान्वयिनशब्दस्य विशेषणीभूताकाशवृत्तित्व. विशिष्टवैशेषिकगुणत्वावच्छेदनालयस्वीकारादिष्टसिद्धिः ॥ चक्षुर्ग्रहणायोग्येति ॥ एतच्च जातिविशेषणं । दिनकरीयम् वधारणं ज्ञेयम् ॥ एतेन विशेषगुणत्वकथनेन ॥ प्रमाणमिति ॥ आकाश इत्यादिः । तच्च शब्दः पृधि- व्यायष्टव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानभितत्वे सति द्रव्याश्रितत्वादित्येवंरूपं बोध्यम् ॥ दर्शितं सूचि- तम् । अत्रानुमान स्वरूपासिद्धि परिहर्तुमार ॥ तथाहीति ।। घटाद। व्यभिचारवारणायायोग्येति । रामरुद्रीयम्. स्तिकत्वादिस्यर्थपर्यवसितं मूलोक्तं तत्र च दव्यत्वादेरायकव्यफिकत्वेन व्यभिचारापत्त्याऽऽकाशादानामिये-- कव्यक्तिकवादित्यानान्वितमित्यभिप्रायेधोक्तं यथोक्तार्थकत्ये पैयधिकरण्याभावात् । नचैवमिदरनी तादृशार्थ. ककव्यक्ति कवादित्यस्य हेतुत्वसंभवानगुले तयुक्तिपीयध्यमिति वाच्यम् । हेतुसाधकत्वेनैव तदुपन्यासादिति भावः । इत्थंचेति ॥ शेषिकपदस्याकाशे विशेषगुणान्तरव्यवच्छेदपरत्वे चेत्यर्थः ॥सावधारणमिः ति॥ शब्द एवेत्येवकार सहितमित्यर्थः । तथासलेवोक्तार्थलाभसम्भवादिति भावः ॥ विशेषगुणत्वेति ॥ विशेषगुणत्वस्य शब्दे सिद्धयनन्तरमेव वक्ष्यमाणरीयाऽऽकाश साधकवक्ष्यमाणहेतोः शब्दे सिद्धिसम्भवादि. ति भावः । आकाशे प्रमाणप्रदर्शनरूपता शब्द एवाकाशविशेषगुण इत्यस्य न सम्भवतीत्यतो दर्शितमित्य- स्यार्थमाह ॥ सूचितमिति ॥ घटादाविति ।। त्वगिन्द्रियजन्यलौकिकप्रत्यक्षविषयघटस्वादिजातिमत्त्वा-