पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामहद्रीयसमन्विता । ३७५ 1 जन्यविभागप्रागभावावच्छिन्नं कर्म पूर्वसंयोगावच्छिन्नविभागो वा पूर्वसंयोगनाशावच्छिन्नो- प्रभा. क्षणत्वव्यवहारोपरि कोपाधिस्त्वित्यर्थः । तुः अवधारणे उच्यत इति शेषः । तानेवाह ॥ स्वजन्येति ॥ घटगतैकक्रियानाशोत्तरोत्पन्नतद्गतक्रियान्तरोत्पन्नविभागप्रागभावविशिष्टप्रथमकर्मणः क्षणचतुष्टयावस्थायिनः प्रथमक्षणत्वापत्तिवारणाय स्वजन्येति । तथाच स्वजन्यविभागप्रागभावावच्छिन्नं यत् स्वं स एव प्रधमक्षणत्वध्यवहारौपयिकोपाधिरित भावः । इदन्तु प्रचीनमते । प्रागभावानजीकर्तृनवीनमते तु स्वजन्य- विभागानवच्छिन्नं स्वमेव तत्र क्षणत्व व्यवहारौपयिकोपाधिरिति बोध्य प्रतिक्षणं कियोत्पत्तौ मानाभावेन द्वि- तीयादिक्षणेधु एतादृशोपाध्यसंभवात् तत्रापि तादृशव्यवहारौपायकोषाधिमाह ॥ पूर्वसंयोगेति ॥ स्वज- न्यविभागनाश्यसंयोगविशिष्टस्वजन्यविभाग इत्यर्थः । तेन स्वजन्यविभागस्यौदासीनपूर्वसंयोगविशिष्टस्य द्वि- त्रिक्षणवृत्तित्वेऽपि उदासीनविभागस्य स्वजन्यविभाग नाश्यसंयोगविशिष्टस्य तथात्वेऽपि न क्षतिः । तृतीयक्ष. णे तमाह ॥ पूर्वसंयोगनाशत्ति ॥ स्वजन्यविभागजन्यसंयोगनाशावच्छिन्नस्वजन्यसंयोगप्रागभान इत्य- धः । तेन नोकरीत्याऽतिप्रसाः । इदमपि प्राचां मते । नवीनमते नजन्यसंयोगानवच्छिन्नस्वजन्यविभाग- जन्यसंयोगनाश एवोपाधिोध्यः । अत्र विभागस्य स्वजनकक्रियानाशनाश्यत्वमिति भाष्यकाराः । स्वजन्य- विभागस्य स्वजजन्यसंयोगनाश्यत्वमिति केचित् । जन्यविभागस्य स्वजन्यविभागजन्यसंयोगनाशनाश्यत्व- मिति नव्याः । एतन्मते स्वजन्यविभागजन्यसंयोगनाशावच्छिन्नम्वजन्यविभागो वा तृतीयक्षणे क्षणत्वव्यव- दिनकरीयम्. कालस्य किश्चिद्धर्मविशिष्टय क्षणत्वं किञ्चिद्धर्मविशिष्टस्य दिनत्वं न तु केवलस्येति भावः । इद पलक्षणम् । तादृशोपाधीनामेव क्षणत्वादिव्यवहारविषयत्वं नतु महाकालस्येत्यपि द्रष्टव्यम् ॥ स्वजन्येति ॥ स्वं किया। घटगतैकक्रियानाशात्तरोत्पन्नतद्गतकियान्तरजन्यविभागप्रागभावविशिष्टस्य प्रथमकर्मण: क्षणचतुष्टयावस्था. यिनः क्षणत्वापत्तिरतः स्वजन्येति । नन्वेवं प्रथमक्षणे क्षणव्यवहारोपपादनेऽपि द्वितीयक्षणे कथं तदुपपाद. नं तत्र क्रियाजन्यविभागात्पत्त्या विभागप्रागभावासम्भवात् । न च द्वितीयक्षणोत्पन्नाक्रयान्तरस्यैव निरुक्त- विशिष्टस्य तत्र क्षणत्वमिति वाच्यम् । प्रतिक्षणं कियोत्पत्तौ मानाभावात् अत्तस्तत्रापि क्षणव्यवहारोपपाद- कमुपाधिमाह ॥ पूर्वसंयोगेति ॥ स्वजन्यविभागनाश्यपूर्वसंयोगविशिष्टस्वजन्यविभाग इत्यर्थः । तेन स्वजन्यविभागस्य यत्किञ्चित्पूर्वसंयोगविशिष्टस्य द्वित्रिक्षणवृत्तित्वेऽपि यत्किञ्चिद्विभागस्य स्वजन्यविभागना- श्यपूर्वसंयोगविशिष्टस्य तथास्वेऽपि न क्षतिः । तृतीयक्षणे तदुपपादकमुपाधिमाह ॥ पूर्वसंयोगनाशाव- च्छिन्नोत्तरसंयोगप्रागभावो वेति ॥ स्वजन्यविभागजन्यपूर्वसंयोगनाशावच्छिन्नस्वजन्योत्तरसंयोग- रामरुद्रीयम्. तमिति भावः ॥ तथात्वेन निरुवासमवायिकारणसंयोगाश्रयत्वेनेत्यर्थः॥ विरुद्धेति ॥ एकधर्मावच्छिन्नयो- धकत्वमेव व्यवहारगतो विरोधः ॥ नहीति ॥ घटत्वादीनामविरोधोतिर्यवहारे एकधर्मावच्छिन्नबोधक. स्वरूपविरोधपरिहारायैव । एवमुत्तरतापीति मन्तव्यम् । एकस्मिन्नित्यनन्तरं विरुद्धति पूरणीयं उक्तयुक्तः ॥ द्रष्टव्यमिति ॥ इदं च न मूलकारसंमतं तथासत्युपाधीनां कालघटितपरम्परासम्बन्धेनैव आधारताचप्र- त्ययस्योपगन्तव्यतया गौरवापत्तेः साक्षादधिकरणत्वोपगमस्य नानाव्यक्तिषु तत्तदनन्तपदार्थाय कालिकस- म्बन्धत्वकल्पनाप्रयुक्तगौरवप्रस्तत्वादिति ध्येयम् ॥ निस्केति ॥ स्वजन्यविभागप्रागभावेत्यर्थः । प्रति- आणमिति ॥ द्वितीयतृतीयचतुर्थक्षणेषु क्रियान्तरोत्पत्तिमन्तरा क्षणनिर्वचनसम्भवेऽपि पञ्चमक्षणोपाधेः कि. मान्तरोत्पत्त्यैव निर्वाहात्प्रतिक्षणमित्युक्तम् ॥ स्वजन्यति ॥ स्वपदं पूर्वतत्तक्रियाव्यक्तिपरम् 1 स्वजन्यवि- भागनाश्यत्वनिवेशे प्रयोजनमाह ॥ तेनेति ॥ निक्षणेति. ॥ इदं च उत्सरदेशसंयोगेन धतुर्थक्षणे सर्वत्र बिभागनाश इत्यभिप्रायेण अन्यथा गगनादिगतविभागस्य ध्वंसादिवदविनाशित्वापत्तरिति भावः । त्रिक्षण- ऋत्तित्वेऽपीत्यस्य न क्षतिरित्यप्रेतनेनान्वयः । विभागे स्वजन्यत्वनिवेशप्रयोजनमाइ ॥ यत्किञ्चिदिति ॥