पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ॥ ४६॥ दिशं निरूपयति ।। दूरान्तिकेति ॥ दूरत्वमन्तिकत्वं च दैशिकं परत्वमपरत्वं बो- ध्यम् । तद्बुद्धरसाधारण वीज दिगेव । दैशिकपरत्वापरत्वयोरसमवायिकारणसंयोगाश्रयत. या लाघवादेका दिक् सिध्यतीति भावः ॥ ४६॥ उपाधेिभेदादेकापि प्राच्यादिव्यपदेशभाक् । ननु यद्येकैव दिक् तदा प्राचीप्रतीच्यादिव्यवहारः कथमुपपद्यत इत्यत आह । उपाधिभेदादि- ति ।। यत्पुरुषस्योदयागरिसन्निहिता या दिक् सा तत्पुरुषस्य प्राची एवमुदयागिरिव्यवहिता या प्रभा. बहुतरसूर्यपरिस्पन्दान्तरितत्वरूपदरत्वस्याल्पतरसूर्यपरिस्पन्दान्तरितत्वरूपान्तिकत्वस्य च ज्ञाने दिशः असा. धारणकारणत्वे मानाभावः अन्यथाऽनेकघटाद्यन्तरितत्वादिज्ञानेऽपि दिशस्तादृशकारणत्वापत्तेः । अतः मूलो- क्तदूरादिपदानां दैशिकापरवापरत्ववत्परत्वं बोधयितुं दूरत्वादिपदार्थमाह ॥ दूरत्वमिति ॥ अत्रापि दि. ग्विशेषणतासंवन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्न कारणत्वं दिशो लक्षणं बोध्यम् । दिक सर्ववतीति प्रतीत्या सर्वाधिकरणतया दिक्सिद्धिर्योध्या तदुपर्युक्तरीत्याऽऽशक्कापरिहाराय प्रमाणान्तरेण दिसिद्धये परत्वापरत्वधी हेतुरित्युक्तमिति ध्येयम् । ननु दैशिकपरत्वापरत्वबुद्धिकारणत्वं कार्यमात्रकारणा- दृष्टादावतिव्याप्तमतो हेतुपदस्यासाधारणनिमित्तकारणपरत्वाभिप्रायेण विशिष्टमूलार्थमाह ॥ तदुद्धरसाधा- रणमिति ॥ ननु दिशो दैशिकपरत्वापरत्वासाधारण कारणत्वत्यैव वक्तुमुचितत्वेन बुद्धिपदस्य दैशिकपरवा- परत्वयोः प्रमाणोपन्यासपरत्वेनैव सार्थक्यं बक्तव्यं तदपि न संभवति देशिकपरत्वापरत्वयोः मूर्त एवोत्प नत्वेन तत्र दिशः असाधारणकारणत्वे मानाभावात् अन्यथा मूर्त उत्पन्न कार्यान्तरेऽपि तम्या: असाधारणका- रणत्वापत्तः अतो भावार्थमाह ॥ दैशिकपरत्वापरत्वेति ॥ अत्रापि भावकार्यत्वलिङ्गकानुमानादसमवा- यिकारणसिद्धौ कालस्थलोक्तरीत्या संयोगस्यासमवायिकारणत्वे सिद्धे कृप्तानां विनिगमनाविरहेण तादृशसं. योगाश्रयतया दिक्सिद्धिरिति भावः ॥ ४६॥ ॥ कथमुपपद्यत इति ॥ व्यवहर्तव्यभेदाभाव इति भावः । प्राच्यादिव्यवहारनिमित्तान उपाधी. नाह ॥ यत्पुरुषस्येति ॥ अन्न पुरुषपदं मूर्तमात्रोपलक्षकं पञ्चम्यर्धे पष्ठी दिक्पदमपि मूर्तमात्रोपलक्षक तथाच यन्मूर्तादुदयगिरिसन्निहितं यन्मूर्त सा ततः प्राचीत्यर्थः । तदपेक्षयोदयगिरिसन्निहितत्वं च तन्नि- दिनकरीयम्. बीजं प्रयोजकम् । कथं दिशस्तन्त्र प्रयोजकत्वं तद्दर्शयति ॥ दैशिकपरत्वापरत्वयोरिति ॥ पर- स्वापरत्वबुद्धि प्रति परत्वापरत्वे निमित्ते तत्र दिपिण्डसंयोगस्तत्र दिगिति क्रमेण परम्परया दिश. स्तद्बुद्धी निमित्तत्व बोध्यम् । अत्रापि बुद्धिपर्यन्तानुधावनं दैशिकपरत्वापरत्वयोः प्रमाणं दर्शयितुं तादृश- परत्वापरत्वाभ्यामेव तदनुमितेः सम्भवादिति ॥ ४६ ॥ प्रतीच्यादीत्यादिनोदीच्यादिपरिप्रहः ॥ मूले उपाधीति ॥ वस्तुतो दिश एकत्वेऽपि तत्तदुपाधिभेदेन रामरुद्रीयम्. न क्षणत्वं नान्यध्यंसस्येत्युच्यते तदा कुतो नान्यध्वंसस्य तद्वयक्तित्वेन क्षणव्यवहारविषयता चरमध्वंसस्यै- व तथास्वमि यत्र बीजालाभ इत्यतो यथा नान्यध्वंसस्य तद्वतित्वेन क्षणव्यवहारविषयत्वं तथा विशेषणं प्रदर्शयति ।। स्ववृत्तीति ॥ तादृशसमयश्वरमध्वंस एवेति भावः ॥ इति कालगन्धः ॥ कारिकास्थहेतुशब्दस्य मूले वीजमिति व्याख्यानं कृतं तन्न साच्छते कारणेऽपि क्वचिट्ठीजशब्दप्रयोगात् परत्वापरत्वबुद्धौ दिशोऽकारणत्वाञ्च अतो बीजशब्दस्य प्रकृते प्रयोजकार्थकतामाह । वीजमिति ॥ ननु परत्वापरत्वाभ्यामेव दिशोऽनुमानसंभवात्तद्बुद्धिपर्यन्तानुधावनमफलमित्यत आह ॥ अनापीति ॥ ४६ ॥