पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामस्द्रीयसमन्विता । प्रभा. गादिनाश्यविन्न वसपूर्वकसमाप्तौ कुप्तनियतपूर्ववृत्तिताकेन विनयभर माळस्थलीय समाप्त्युपपत्तेः महावस्या- न्यथासिद्धत्वं दुारमेवेति दूषितम् । तदपि न सम्यक । अमितश्रुतरप्रामाण्यापत्त्या गोगादि. अन्यविनश्वंसस्य समाप्तिहेतृत्वानजीकारात । अस्तु या भोगादिजन्यविनयसम्यापि समाप्तिहेतुत्वं तथाऽपि प्रात्यक्षिकश्रुतिभ्यां दशपर्णमासयो: ज्योति टोमस्य च वर्गसाधनत्वप्रतिपादनेन तत्र परस्पर- व्यभिचारपरिहाराय स्वर्ग जात्यं परिकला, विजातीयस्वर्ग प्रति दर्शपूर्णमासयो: विजातीयस्वर्ग प्रति ज्योतिष्टोमयागस्य च कारणत्वमीय यथा अनिसमर्थन कृतं, तथा आनुमानिकश्रुत्या समाप्ति प्रति विनवमद्वारा माळस्य हेतुत्वप्रतिपादनेन तस्य भागादिजन्यचिन बंभपूर्वकरामाप्तिरशले व्यभिचारपरि- हाराय तादशसमाप्तिव्यावृत्तवैजात्यं एतत्समाप्ती स्वीकृत्य विजातीयसमाप्ति प्रति माकस्य हेनुत्ववी- कारण अन्यथासिद्धत्ववारणसंभवात् । न च सरूपसमाप्त बजात्यमप्रसिद्धमिति वाच्यम् । तथापि तत्प्रतियोगिचरमवणेपु वैजात्यं परिकलप्य स्वाधयप्रतियोगिकत्वरूपपरम्परासंबन्धेन तादृशवनात्यस्य मा- जन्यसमाप्तिा सत्वेन अप्रसिद्धयभावात् । अन्न विनश्वसस्य रामाप्ति प्रति न विनसत्वेन जनकत्वं निर्विप्नपुरुषम्य समाप्त्यनुपपत्तेः । नापि विघ्नपतियोगिकाभावत्वेन, विनकाले विजान्योन्यामावसत्त्वेन समा- रस्यापत्तेः । न वा चिनान्योन्याभावभिन्नत्वे सति विनप्रतियागिकाभावत्वेन, विघ्नवत्यपि संबन्धान्तरावच्छिन्न- प्रतियोगिताकवि नाभावस्य तादशस्य सत्त्वेन तदानी समाप्त्यापतेः । विनयेन संबन्धेन थेन रूपेण विनस्य प्रतिबन्धकत्वं तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्न प्रतियोगिताकामाव-प्रकृतसमाप्तिप्रतिबन्धकवि नाममानकालीन विश्ववंस-ताशप्रागभावादीनां त्रयाणामन्यतमत्वेन हेतुत्वमिति - काप्यनुपपत्तिः । विनवसमायो: कार्यकारणभाव नवीनमतव्याख्यानावसर विचयिष्यामः । एवं रीत्या मान्य समाप्तिसाधनत्वे अनुमिते मजूपा- निर्विन परिसमा यतामिति अन्यादी प्रवृत्तयुरुषकामनाविषयत्वेन , परिशेपानुमाने प्रवर्तमानम्योपस्थितत्वादि. त्यर्थः । कल्प्यते, अनुमीयते । अनेन च मंगळस्य समाप्ति हेतुत्वे अनुमानमेव प्रमाणं, न तु शिष्टाचारानुमिता- दिनकरीयम. फलत्वात् । नत्र स्वावच्छन्दकावच्छिन्न प्रतियोगिकन्व-स्वाव्यवहितोत्तरक्षणात्पत्ति कन्योभय सम्बन्धन मङ्गलजन्य- चिन्नध्वंसविशिष्टसमाप्तित्वाय मङ्गलकार्यतावच्छेदेकत्वान्न व्यभिचार इति वाच्यम् , कारणम्य कार्यतावच्छे- दकत्वानुपगमात् । अत एव काशीमरणान्मुक्तिरिति श्रुत्यन्तर्गतपञ्चम्याः प्रयोजकत्वपरत्वोपवर्णन ग्रन्ध कृतां सङ्गच्छते । अन्यथा तत्रापि काशीमरणविशिष्टमुक्ति प्रति काशीमरणहेतुत्वस्य निर्दुष्टतया तथोपवर्णनम- मतं स्यात् । अथ 'तमेव विदित्वाऽतिमृत्युमति नान्यः पन्था विद्यतेऽगनाय' इति श्रुला तत्वज्ञा- नस्य मुक्तिसामान्य प्रति हेतुत्वं प्रतिपादित, तच्च काशीमरणम्य मुक्तिहेतुत्वे न संभवति काशीमरणजन्य मृत रामभद्रीयम् . कामपदमधिकरण यो विचारस्तद्विरोध इत्यर्थः । म्बावच्छेदकावन्त्रि नेति ॥ आस्तिकनास्तिकाभ्यां युगपद्यत्र ग्रन्थसमाप्तिः कृता, तन्त्र नास्तिकीयसमाप्तेरपि आस्तिकीयमानजन्यविन्नध्वंसाव्यच हितोत्तरक्षणो - त्पत्तिकत्वेन तत्पूर्वमुक्तासम्बन्धन कार्याधिकरणे मङ्गळांवरहाद्रयाभिचार इत्यतः स्वावच्छेदकावच्छिन्न प्रतियोगि- कत्वनिवेशः । नास्तिकसमाप्तौ व्यभिचारवारणाय द्वितीयसम्बन्धप्रवेशः । स्वोत्तरत्वं स्वाधिकरणक्षण- ध्वंसाधिकरणत्वमेव । तादृशक्षणात्यत्तिकत्वं च नास्ति समाप्तिसाधारणमेवेत्यव्यवधाननिवेशेनव ना- स्तिकसमाप्तिव्यावर्तनीया । तच्चाव्यवधानं यदि स्वाधिकरणक्षणध्वंसाधिकरणक्षणवंसानधिकरणत्वं, तदा आस्तिकीयसमाप्तेरप्यसंग्रहः, स्वाधिकरण भूतविघ्न वंसोत्पत्त्यधिकरणक्षणध्वंसाधिकरणतहितीयक्षण ध्वंसान- विकरणत्वस्य समाप्त्युत्पत्तिक्षणे काप्यसम्भवात् । यदि च स्वध्वंसाधिकरणक्षणध्वंसानधिकरणत्वं तदि- युच्यते, तदाऽपि ध्वंसस्य वंसाप्रसिद्धया तादृशोभयसंवन्धेन ध्वंसविशिष्टाप्रासद्धिरेव । यत्त स्वादि- करणतत्क्षण वंसाधिकरणक्षणध्वंसानधिकरणत्वमेवाव्यवहितत्वं, तच्च सर्वत्र तत्क्षणपदेन समाप्नघव्यवहि-