पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत् । ननु चक्षुरादीनां चैतन्यं मास्तु मनसस्तु नित्यस्य चैतन्यं स्यादत आह ।। मनोऽपीति ॥ न तथा न चेतनं ॥ ज्ञानादीति ॥ मनसोऽणुत्वात्प्रत्यक्षे च महत्त्वस्य हेतुत्वात् मनसि ज्ञा- प्रभा. मानाधिकरण्याभावेऽपि विधयत्वघटित्तप्रत्यासत्तिसत्त्वेन वैयधिकरण्यप्रयुक्त कार्यकारणभावनिराकरणम्- युक्तमिति वाच्य सिद्धान्तिना विषयत्वघटितप्रत्यासत्तिसत्त्वेन वैयधिकरण्यप्रयुक्त कार्यकारणभावनिराकरणम. युक्तमिति वाच्यं सिद्धान्तिना विषयत्वघटितसामानाधिकरण्यप्रसासत्तिमादाय चैत्रानुभूतघटादेः मैत्रस्य स्मरणापत्तिवारणाय विषयत्वघटितमामानाधिकरण्यप्रत्यासत्तेः अनुभवस्मृत्योः कार्यकारणभावनियामक- स्वस्य निराकृतत्वात् ॥ ८ ॥ ननु चक्षुरादीनामुकदीपेण चतन्य भावेऽऽध्याकाशरूपश्रोत्रेन्द्रियम्य नियतया कुतो न चैतन्यं न च तथापि पूर्वोक्तका स्वहेतोश्चक्षुरादिसाधारण्येन व्यभिचारितया कथं चैतन्यसिद्धिस्तस्येति वाच्यं तादृशहे तोयंभि- चारित्वेऽपि श्रावणत्वावच्छिन्ननिरूपितकरणत्वालिङ्गेनैव चैतन्यसिद्धि संभवादिति चेन्न कर्णशष्कुळीविवरदेशाव- च्छिन्नाकाशस्यैव श्रोन्नत्वेन कशाकुलीविवररूपविशेपणाभावे विशिष्टोत्रस्य कर्ण शाकुळवित्रस्पर्तिमानकालाव. च्छेदेन श्रावणविषयार्थस्य कर्णश कुलीविवरनाशरूपबाधिर्य कालावच्छेदेन स्मरणानुपपत्तेस्तुल्यतया श्रोत्रस्यापि चैतन्यासंभवात् । न च तथापि कर्णशकुलीविचरनाशाद्विशिष्टाभावोऽस्तु नाशव्यवहारस्तु कथमिति वाच्यं स्वर्ग- ध्वस्त इतिवद्विशेषणीभूतकर्णविवरजाशं विषयी कृत्य तथा व्यवहारात् । वस्तुतः उपघात पदस्याभावमात्रलाक्षणि- कतया इन्द्रियाणामभावे स्मृतिः कथमित्येव कारिकार्थ इति भाति ॥ चक्षुरादीनां चैतन्यं मास्त्विति ॥ नाशे सति स्मरणानुपपत्ते रति शेषः । अत्र नाशे सति स्मरणानुपपत्तिरूपदोषोऽस्मिन्पक्षे नास्तीति सूचयितुं नित्यस्येति विशेषणदानं तु अवधारणे नित्यस्य मनस एवेलर्थः ॥ चैतन्यं स्यादिति ॥ मानसत्वावच्छिन्ननिरूपितकरणत्वलिङ्गेन कर्तृत्वसिद्धिर्भवस्वित्यर्थः । ननु मूले न तथेत्यत्र तच्छब्देन पूर्वो- पस्थितचैतन्यस्य परामर्श असङ्गतिरत आह ॥ न चेतनमिति ॥ मनसश्चैतन्ये ज्ञानादेरनध्यक्षत्वाप- दिनकरीयम्. यम् । इत्तीन्द्रियवादिमतखण्डनम् ॥ ४८ ॥ इन्द्रियाणां चैतन्यपक्षे यो दोषः सोऽन कल्धे नास्तीति सूचयितुमाह ॥ नित्यस्यति ॥ जानु तथेत्यल मूले तच्छब्देन पूर्वोपस्थितचैतन्यस्यैव परामर्शः स्यात्तथा चासङ्गतिरत आह तथा न चेतनमिति ॥ अनध्यक्षं तदा भवेदिति मूलेन मनसश्चैतन्ये ज्ञानादेरप्रत्यक्षत्व मुक्तं तत्र रामरुद्रीयम्. अनुभवस्मरणयोः कार्यकारणभावस्वीकारादित्यर्थः । तथा च विषयतथै कस्समवायेन चैकः कार्यकारणभाव इति भावः । एतचापाततः उक्तरीत्या कार्यकारणभावद्वयाननीकारेऽपि घटघटत्वसमवायविषयकनिर्विकल्प- कादपि घटत्वप्रकारकस्मरणापत्तेः । न च प्रकारत्वविशेष्यत्वसांसर्गिकविषयताभिः कार्यकारणभावत्रयोपग- मानैष दोषो निर्विकल्पकस्य तादृशविषयतानभ्युपगमादिति वाच्यम् । एवमपि घटत्वपटत्वाभ्यां पटघटवि. पयकानुभवात् घटत्वप्रकारकघटविशेष्यकपटत्वप्रकारकपटविशेष्यकस्मरणापत्तेः । कालिकेन घटत्वप्रकारक- समवायेन घटत्वप्रकारकस्य कालिकेन पटत्वप्रकारकस्य घटविशेष्य कस्मरणापत्तरशक्यपरिहारत्वात् अनाय- त्या घटत्वप्रकारकसमवायसंसर्गकघटविशेष्यकानुभवत्समवायेन घटत्वप्रकारकसमवायसंसर्गकघटविशेष्यक- स्मरण प्रति समवायेन कारणमिति रीत्या विषयभेदेनानन्तकार्यकारणभावस्यैव कल्पनीयत्वात् । परं तु का- लिकविशेषणताप्रत्यासत्तिघटितसामानाधिकरण्यप्रत्यासत्त्या स्मरणानुभवयोः कार्यकारणभावाभ्युपगमे एके- न्द्रियेणानुभूतस्य इन्द्रियान्तरेणापि स्मरणोपपत्तेः समवायघटितसामानाधिकरण्यार्थकस्य सामानाधिकरण्यप्र- त्यासत्येत्यस्य मूलेऽभिधानमिति युक्तमुत्पश्यामः ॥ ४८ ॥ —