पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमान्विता । इत्य. नसुखादिसत्त्वे तत्प्रत्यक्षानुपपत्तिरित्यर्थः । यथा च मनसोऽणुत्वं तथाऽप्रे वक्ष्यते ॥ नन्व- स्तु विज्ञानमेवात्मा तस्य स्वतःप्रकाशरूपत्वाञ्चेतनत्वम् । ज्ञानसुखादिकं तु तस्यैवाकारावशे- प्रभा तिरुतपूरितहेत्वर्थघटितमर्थमाह ॥ मनस इति ॥ तत्प्रत्यक्षानुपपत्तिरित्यर्थ इति ॥ इदमुप लक्षणम् । मनसो ज्ञानसुखादिमत्त्वे तस्याणुत्वेन सर्वावयवावच्छेदेन सुखायुपलब्धिर्न स्यात् पि बोध्यम् । एतेन लौकिकावेषयता संबन्धेन मानसत्वावाच्छन्नं प्रति महत्त्वस्य हेतुत्वे - मानाभा- वान्मनसोऽणुत्वेऽपि सुखादिप्रत्यक्षसभन्देन तस्य चैतन्ये न क्रिमापे बाधकामात प्रत्युक्तम् । नतु मन- सोऽणुत्व एव तदूषणं भवेत् तत्रैव न प्रमाणमत आह ॥ यथेति ॥ अन इति ॥ अयोगपद्याज्ज्ञाना- नामित्यादिग्रन्थेन मनसोऽणुत्वं साधयतीति भावः । योगाचारास्तु ज्ञानत्वस्य प्रमेयत्वव्यापकत्वेन स. वस्याप विज्ञानरूपत्वं विज्ञानं विविध प्रवृत्ति विज्ञानमालयविज्ञानं चलि अयं घट इत्यादि प्रवृत्तिवि- ज्ञानं अहामत्याकारकमालयांवैज्ञानं तदवात्मेत्याहुः तन्मनमुपन्यस्यति ॥ नन्वस्त्विति ॥ विज्ञानम- वाऽऽत्मति ॥ अप्यर्थ एवकारः आत्मेत्युत्तरं योज्यः । तथाचात्मापि विज्ञानमित्यर्थः । यथाश्रुते विशेष्यसंगतैवकारस्यान्य योगव्यवच्छेदार्थकतया प्रकृत विज्ञानान्यायासया विशिष्टाथाप्रासद्धः । यद्यप्येत- न्मतेऽपि विज्ञानं सामन्यव वक्तुमुचितं तथाप्यात्मनिरूपणस्य प्रस्तुतत्वादात्मेत्युक्तमिति ध्येयम् । नन्वात्मनोऽपि विज्ञानरूपत्व ज्ञानाधिकरणत्वरूपन्चैतन्यानुपपत्तिः ज्ञानस्य ज्ञानानाधारत्वात् नच यो. गाचार्यमत आलयविज्ञानस्यैवात्मरूपतया तस्य प्रवृत्तिविज्ञानाधिकरणत्वे वाधकाभावः नैयायिक मते प्रतिक्षणं जीवन योनियनोत्पत्तावपि तत्काल ज्ञानाद्युत्पत्तिवत् एतन्मते प्रतिक्षणमालयविज्ञानस्योत्पत्तावांप तत्काले प्रवृत्तिविज्ञानाद्युत्पत्ता वाधकामावादेककालोत्पन्न योघंटपटयोः कालिकसंबन्धेनाधाराधेयभावस्वीकार- बत् एककालोपन्नयोरप्यालयविज्ञान प्रवृत्तिविज्ञानयोः स्वरूपसंबन्धेनाधाराधेयभावस्वीकारे बाधकाभावा- चति वाच्यं सर्वदा प्रवृत्तिविज्ञानोत्पत्तो मानाभावेन सुषुप्तिकाले प्रवृत्तिविज्ञानाधनुत्पत्त्या तत्काली. नात्मन: ज्ञानाधिकरणत्वाभावेन चैतन्यानुपपत्तेः दुर्वारत्वादत आह ॥ तस्य स्वतःप्रकाशरूप- स्वादिति ॥ स्वाभिन्नज्ञानविषयत्वादिस्यर्थः । पञ्चम्यर्थोऽभेदः । तथाच सुषुप्तिकालीनालय विज्ञान परम्परा - दिनकरीयम्. हेतुं प्रदर्शयन्नाह ॥ मनस इति ॥ तत्प्रत्यक्षेति ॥ ज्ञानादिप्रत्यक्षानुपत्तिरित्यर्थः । ननु मनसो- ऽगुत्वमेवासिद्धमत आह॥ यथा चेति । अग्ने वक्ष्यत इति ॥ अयोगपद्याज्ज्ञानानां तस्याणुत्व- मिहेप्यत इति प्रन्थेन साधयिष्यत इत्यर्थः ॥ विज्ञानमेवेति ॥ आत्मनिरूपणस्थ प्रस्तुतत्वादात्मेत्यु- कं वस्तुमात्रस्यैव तन्मते विज्ञानरूपत्वादिति बोध्यम् । अन्न विज्ञानत्वं प्रमेयत्वस्य सत्त्वस्य व्यापक न बेति विप्रतिपत्तिः तत्र विधिकोटिर्योगाचारस्य निषेधकोटिनैयायिकस्यति बोध्यम् । द्विविधं विज्ञानं प्रवृ. त्तिविज्ञानमालयविज्ञानं चेति तत्रायं घट इत्यादि प्रवृत्तिविज्ञानं अहं जानामीत्यालयविज्ञानं तदेवात्मा ॥ तस्थ रामरुद्रीयम्. असङ्गतिः स्यादिति ॥ मनसो ज्ञानरूपत्वासम्भवादिति भावः ॥ साधयिष्यत इत्यर्थ इति ॥ यद्यपि मानसान्यं प्रत्यक्षं प्रत्येव महत्त्वस्य कारणत्वोपगमे नैष दोषः अत एव माध्वादिमते जीवानामणुत्व- मेव अङ्गीकृतं तथापि मानसान्यत्वप्रत्यक्षत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण गुरुतरकार्यकारण- भावयापत्त्या गौरवापत्तेन तथोपगमसम्भवः । न च सिद्धान्तिमते अनन्तजीवानां कल्पनीयतया कारणता. द्वयकल्पने न ततो गौरवमिति वाच्यम् । अनेकजीव कल्पनागौरवस्य फलमुखत्वेनादोषत्वादिति भावः । वि. ज्ञानात्मकवादिविचारे तदङ्गविप्रतिपत्ति दर्शयति । अत्रेति ।। सत्त्वस्य वेति ॥ सामान्यादीनां तन्मते अलीकत्वादिति भावः । सत्त्यमत्र कालसम्बन्धित्वमेव ग्राह्यम् ॥ अहं जानामात्यादीति ॥ अहमित्याका- रकज्ञानमित्यर्थः । तेन सुषुप्तिकाले उत्तरत्र वक्ष्यमाणालयविज्ञानधारानुवृत्तेनं विरोधः अन्यथा तत्काले प्रवृत्ति-