पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्कावली-प्रभा-दिनकरीय-रामहद्रीयसमान्विता । -

काशत्वे प्रमाणाभावात् अन्यथा घटादीनामपि ज्ञानवापत्तिः । नचेष्टापत्तिः विज्ञानव्यति.... रिक्तवस्तुनोऽभावादिति वाच्यम् । घटादेरनुभूयमानस्यापलपितुमशक्यत्वात । आकारांव- शेष एवायं विज्ञानस्येति चेन्न किमयमा कारोऽतिरिच्यते विज्ञानात्तहिं समायातं विज्ञानव्यति- रिक्तेन । नातिरिच्यते चेत्तर्हि समूहालम्बने नीलाकारोऽपि पीताकारस्यात् स्वरूपतो विज्ञान- स्याविशेषात् ! अपोहरूपो नीलत्वादिविज्ञानधर्म इति चेन्न। नालस्वादीनां विरुद्धानामेकस्मिन्न. समावेशात् इतरथा विरोधावधारणस्यैव दुरुपपादत्वात् । नवा वासनासंक्रमः सम्भवनि मातृपुत्रयोरपि वासनासंक्रमप्रसङ्गात् । नचोपादानोपादेयभावो नियामक इति वाच्यम् । प्रभा. इत्यर्थः । तस्याः निविषय कचिस्सन्ततः॥प्रकाशत्व विज्ञानत्वे ।। प्रमाणाभावादिति ।। ज्ञानस्वस्य विषाग. ताव्याप्यत्वादिति भावः ॥ अन्यथेति ॥ निर्विषयस्यापि ज्ञानत्वस्वीकार इत्यर्थः । अनुभूयमानस्यति ॥ विज्ञानभिन्नत्व नानुभवसिद्धस्येत्यर्थः ॥ अपलपितुमशक्य त्वादिति ॥ विज्ञानत्वेन रूपेण वक्तुमशक्यत्वा-- दित्यर्थः । आकारस्य विज्ञानातिरिक्तत्वं अतिरिक्त वं वेति विकल्याये दूषणमाह || किमयमिति ॥तही ति । विज्ञानातिर ताकारविशेषस्वीकारे होत्यर्थः ॥ समायातं विज्ञानव्यतिरिक्त नेति ॥ विज्ञानव्य - तिरिक्तवस्तुस्वीकारप्रयुक्तास्मन्मतप्रविष्टत्वमित्यर्थः तवेत शेधः । द्वितीये त्वाह ॥ समूहालम्बन इति ॥ नीलपोताविति समूहालम्वन इत्यर्थः । स्यादित्यत्र हेतुमाह ॥ स्वरूपतो विज्ञानस्यति ॥ विज्ञान- स्वरूपस्येत्यर्थः ॥ अविशेषादिति ॥ एकत्वादित्यर्थः । तथाच तदभिन्नाभिन्नस्य तदाभिन्नतेति निद- मेन नीलाकाराभिन्नविज्ञानाभिन्नत्वात् पीताकारस्य नीलाकाराभिन्नत्वसिद्धिरिति भावः । ननु नीला- कारः पीताकारादभिन्न एव परंतु अतद्यावृत्तिरूपत्वेन विज्ञानाभिन्नयोनीलत्वपीतत्वयोमैदान भेदप्रतीति रिति शङ्कते ॥ अपोहरूप इति ॥ अनीलच्यात्तिरूप इत्यर्थः ॥ इतरथेति ।। नीलत्वपीतत्वों- रविरोध इत्यर्थः ॥ विरोधेति ॥ नीलत्वपीतत्वे विरुद्धे इत्याकारकाभ्रान्तानुभवस्यैवेत्यर्थः ॥ दुरुप पादत्वादिति ॥ प्रमात्वेनोपपादयितुमशक्यत्वादित्यर्थः । ननु समूहालम्बने न नीलाकारः नवा पीता- कारः अभ्युपेयते येनोक्तदूषणं स्यात् किन्तु चित्राकार पवेति नोक्तदोष इत्याशङ्कायां पूर्वोक्तदा- सनासंक्रममेव मुख्यतण दूषयति ॥ नवेति ॥ नैवेत्यर्थः ॥ मातृपुत्रयोरपीति ॥ अपिल पूर्वोत्तरालयाविज्ञानयोः परिग्रहः ॥ वासनासंक्रमप्रसंगादिति ॥ पूर्वालयविज्ञानस्य उत्तराल. विज्ञानहेतुतया पूर्वालय विज्ञाननिष्ठसंस्कारः उत्तरालयविज्ञाने यथा संक्रमति तथा मातृरूपविज्ञानस्यापि पुत्रविज्ञानहेतुतया मातृनिष्ठ संस्कारस्य पुले संक्रमप्रसंगादित्यर्थः नचेष्टापत्तिः पुत्रस्य मात्रनुभूतपदार्थस्य- रणापत्तेरिति भावः ॥ नचोपादानोपादेयेति ॥ एतन्मते उपादानत्वं कार्याव्यवहितपूर्व वृत्तित्वे दिनकरीयम्. दानीमिति ॥ निराकारा निर्विषया॥चित्सन्ततिः विज्ञानसन्ततिः ॥ प्रकाशत्वे ज्ञानत्वे । ज्ञानका विषषिताव्याप्यत्वादिति भावः ॥ अन्यथा प्रमाणाभावेऽपि तत्र ज्ञानत्वात्वीकारे। आकारस्य विज्ञाना- तिरिक्तत्वमनतिरिक्तत्वं वेति विकल्प्याये दूषणमाह ॥ तर्हि समायातमिति ॥ द्वितीये त्वाह ॥स मूहालम्बन इति ॥ नीलपीते इति समूहालम्बन इत्यर्थः ॥ स्यादिति ॥ तदभिन्नाभिन्नस्य तदाभ- नवनियमादिति भावः । एतदवोपपादयति ॥ स्वरूपतो विज्ञानस्येति ॥ विज्ञानस्वरूपस्येला - धः ॥अविशेषात् एकत्वात् । गनु नीलाकारः पीताकारश्चाभिन्न एव शेदप्रतीतिस्तु तखमयोलित्वपीतलयो- रामरुद्रीयम्. वादित्यर्थः ॥ मूले सुषुप्ताविति ॥ तदानीन्तनालयविज्ञानस्य स्वमात्रविषयकत्वोपगमेऽपि तस्यैव तदा- नीं भानप्रसङ्ग इति भावः ॥ प्रमाणाभावेऽपीति ॥ विषयितात्मकज्ञानत्वव्याप कामावऽपीत्यर्थः । तद् 50