पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली नाभावाच्च । वीआदावपि सहकारिसमवधानासमवधानाभ्यामेवोपपत्तेः कुर्वद्रूपत्वाकल्पनात् ।। प्रभा. खेन न हेतुत्वं कुसूलस्थवीजादडुरोत्पत्त्यापत्तेः किन्तु कुर्वद्रूपत्वेन तच समर्थक्षणिकबीजमात्रवृत्तिवीजत्व- च्याप्यजातिविशेषः तस्य कुसूलस्थवीजव्यावृत्तत्वेन व्यभिचाराभावात् तथा क्षणिकानन्तशरीरेपु शरीरत्व. च्याप्य कुर्वद्रूपत्वरूपजाति परिकल्प्य तेन रूपेण उत्तरोत्तर शरीरनिष्टसंस्कारोत्पादकत्वं वाच्यं अत आह ॥वीजा- दावीति ॥ सहकारिसमवधानेति ॥ धणिजलसंयुक्तत्वासंयुक्तत्वाभ्यामित्यर्थः॥ उपपत्तेरिति ॥ क- वित् वीजादारोत्पत्तिः कस्माञ्चित् वीजान्नेति नियमोपपत्तेरित्यर्थः ॥ कुर्वदूपत्वाकल्पनादिति ॥ कुर्व. काय तद्रूपेण जनकत्वे च प्रमाणाभावादित्यर्थः । योगाचार्य मतानुयायिनस्तु यत्सत् तत्क्षणिकमिति व्या रता जगतः क्षणिकत्वं तदनुरोधेन कुर्वद्रूपत्वं तेन रूपेण जनकत्वं चावश्यकं तादृशव्याप्त्यनङ्गीकारे कुसूलस्थ- बाजारोत्पत्तिवारणाय धरणिजलसंयोगादीनां सहकारित्वकल्पने गौरवात् तादृशव्याप्तिस्वीकारे तु कुर्व द्रूप. खे. हेतुत्व स्वीकारात् धरणिजलसंयोगादीनां कारण लाप्रसक्तया लाघवात् । नच क्षणिकत्वमतेऽपि वीजस्य वयसलिलसंयोगादेवीं कुर्वद्रूपत्वेन हेतुत्वमित्यत्र विनिगमनाविरहणानन्तकार्यकारणभावकल्पनं तुल्यमिति पाय मन्मते वीजानां धरणिजलसंयोगादीनां च कुर्वदूपत्वेन हेतुत्वस्वीकारे गौरवाभावादित्याहुः तदसत् ई-रिवापेक्षया क्षणिकानन्तपदार्थकल्पने अतिगौरवात् । नच लाधवात् कुर्वपत्वेन एकहेतुतासिद्धो ईदृश- वस्य फलमुखत्वेनादोघत्वमिति वाच्यं मलमुखगौरवात्यापि दोषत्वात् ! इदभुपलक्षणं कुर्वपत्वस्य जा. free तस्यापि क्षणिकत्वेनानन्त कार्यकारणभावस्तुल्य अतद्वय वृत्तिरूपत्वे तस्य नित्यतया अङ्कुरोत्पत्त्यन न्तर पुनरकुरोत्पत्त्यापत्तिः तद्धमाश्रयस्य सत्त्वादित्यपि बोध्यम् । किंच जगतः क्षणिकत्वे स एवायं ध. टांत प्रत्यभिज्ञानुपपत्तिः पूर्वापरकालीनघटयोः भेदात् । नच तत्सजातीयाभेद एव तादृशप्रतीतिविषयः त- मत जतिरपि क्षणिकत्वेन तादृशघटद्वयवृत्तिघटत्वस्यापि भिन्नत्वात् । इदमापाततः । जातेरत्तद्वयावृत्तिरू- पत्यनाळीकतया क्षणिकत्वाभावेन पूर्वापरकालीनघटवृत्तिघटत्वस्य ऐक्ये वाधकाभावात् । एवमुत्तरत्रापि वि. अयम् । एतेन जगतः क्षणिकत्वं नाशं प्रति सत्त्वेन एकमेव हेतुत्वमिति लाघवामित्यघि परास्तं । सत्ताया अ. ५ भावत्वेन क्षणिकतया नानात्वात् । यदपि स्थिरपदार्थाशीकारे एकस्मिन् सामर्थ्यमसामर्थं च विरुद्ध- मतस्तद्भेद इति तदपि न एकस्मिन् कालभेदेन सहकारिसमवधानासमय धानरूपसामर्थ्यासामर्थ्ययोवृत्तौ बा- धकामावात् । यत्तु पूर्वापरकालीनधार्मिणोरभेदे तद्धर्मयोः सामर्थ्यासामर्थ्ययोः कथं भेदः तन्मते धर्मधर्मि- जोमदादिति तन्न घटत्वं न घट इत्यादिप्रतीतीनामप्रामाण्यापत्त्या धर्मधार्मिणोरभेदस्य वक्तुमशक्यत्वादिति । इदमुलक्षणं परिणामरूपधर्मस्याभिन्नत्वेऽपि अतद्वयावृत्तिरूपधर्मस्याभेदासंभवादित्यपि बोध्यम् । दिनकरीयम्. ते एवमत्रापि कुर्वद्रूपत्वेनेय क्षणिकशरीरेपूत्तरोत्तरशरीरनिष्ठवासनोत्पादकत्वं वाच्यभत आह् ॥ बी- जादाविति ॥ उपपत्तेः कस्माचिद्धीजादकुरोत्पत्तिः कस्माचिनेति नियमोपपत्तेः ॥ कुर्वदूपत्वाक- ल्पनादिति ॥ कुसूलस्थवीजादिषु धरणिसलिलसंयोगादिरूपसहकार्यभावादेवाङ्कुरानुपपत्तेः कुर्वद्रूपत्वं तद्रू- पेण जनकत्वं च न कल्प्यते प्रमाणाभावादिति भावः । अत्र वदन्ति यत्सत् तत्क्षणिकमिति व्या- या जगतः क्षणिकता तदनुरोधेन च कुद्रूपत्वं तद्रूपेण कार्य प्रति हेतुत्वं चावश्यकम् । नच ताह. व्याप्ती मानाभावः तादृशव्याप्त्यस्वीकारे कुसूलस्थवीजादश्रोत्पत्तिवारणाय धरणिसलिलसंयोगादीनां सहकारित्वकल्पने गौरवात् तादृशव्याप्तिस्वीकारे तु कुर्व दूपत्वेन हेतुत्वकल्पनात्कुसूलस्थबाजे कुर्वदूपत्वाभा- वादिया रानुपपत्तेर्न सहकारिता कारणान्तराणामिति लाघवात् । नच क्षणिकत्वमतेऽपि वीजस्य प. रणिसलिलसंयोगादेवा कुर्वद्रूपत्वेन हेतुत्वमित्यत्र विनिगमनाविरहेण सर्वेषां सहकारिणां कारणत्वकल्पन- रामरुद्रीयम्. गतधर्ममात्रस्य तन्मतेऽलीकत्वादिति ॥ तादृशव्याप्त्यस्वीकार इति । तथा च जगदि क्षणिक न