पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - मपि नश्यतीति वाच्यम् । तव निधर्मके ब्रह्मणि सत्यत्वाभावेऽपि सत्यस्वरूप तदितिवत् द्वित्वाभा. वेऽपि व्यक्तिद्वयात्मको ताविति सुवचत्वात् । मिथ्यात्वाभावोऽधिकरणास्मकस्तत्र सत्यत्वमिति चेत् । एकत्वाभावो व्यक्तिद्वयात्मको द्वित्वमित्यप्युच्यता प्रत्येकमेकत्वेऽपि पृथिवीजलयो- प्रभा. दिनाशादनियतपथकन्वरूपान्यांच्या भावस्य नाशे व्यक्तियस्थितिर्निराबधैिवेति भावः ॥ द्वित्वमपीति ॥ अपिना अन्योन्याभावासमुचायत । तथाचापंक्षाबुद्धिनाशात् द्वित्वस्यापि नाशे विशेषणाभावात् विशिष्टव्य. क्तिद्वयस्थितिन संभवतीति भावः ॥ तवेति ॥ वेदान्तिन इत्यर्थः । निधर्मकत्वकथनं ब्रह्मणः सत्यत्वाभा. वप्रतिपादनाय । ननु नियमकत्वं विभिन्नधर्मशन्य त्वमेव मिथ्यात्वाभावरूपसत्यत्वस्य ब्रह्मनिष्टस्याधिकरणरू. पत्नादुक्त सत्यत्वं नानुपपन्न मिति आशयनाक्षिपति ॥ मिथ्यात्वाभाव इति ॥ एकत्वाभाव इति ॥एक. स्वमभावो यस्येति व्युत्पत्त्या एकत्व व दन्योन्याभाव इत्यर्थः । तेन उत्पत्तिकालीनघटम्य एकत्वाभाववत्तया ता. शाभावस्यकव्यक्त्यात्मक वेऽपि न क्षतिः। ननु प्रत्येकमेकत्वात् तत्र कथं तदवच्छिन्न प्रतियोगिताकान्योन्याभावः अन्योन्याभावम्य प्रतियोगितावच्छेदकेन सह विरोधात् । नच प्रत्येकमेकत्वसत्त्वेऽध्यकत्वानधिकरणतावच्छेद- कोभयत्व 'वच्छेदन एकन्यवदन्योन्याभावस्वीकारे वाधकाभावाद्विभिन्नावच्छेदेन तयोरेका वृत्तौ बाधका- भावादित वयं व्याम वृत्तवमीवच्छिन्ना नुयोगिताकभेदानभ्युपगमादित्याशङ्का तादृशान्योन्याभावसाधः, नेन पार हरति । पृथिवीजलयोरित्यादि । तथाच पृथिवीजलयोन गन्ध इति प्रतीत्या पृथिवीज- लोभयत्या व्यासज्य वृत्तिधर्मावाच्छन्नानुयोगिताकगन्धात्यन्ताभावः यथा स्वीकृतः तथा उभयं नैकमिति प्रतीत्या उभयत्वरूपव्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकैकन्यवदन्योन्याभावस्वीकारे बाधकाभाव इति भा- व! 1 तेन का वात्यन्त भावस्य व्यक्ति रयात्मकस्यैव द्वित्वरूपत्वमिति यथाभ्रतार्थकरणे एकत्ववति एक स्वात्यन्ताभावः कथमति प्रसकाक्षेपः एकावच्छेदेन एकल तत्तदभावयोः अवृत्तित्वेऽपि एकत्वरूप प्रतियोग्य. नधिकरण तावच्छेदक त्वविच्छेदन एक वाभावमजीकृत्य परिहरणीयः तादृशव्यासज्यवृत्त्यात्मकद्विस्वावच्छे- दन एकन्वाभाबाङ्गीकारे किं प्रमाणमित्याशजायां प्रमाणतया उभयं नै कमिति प्रतीतिदर्शिता । इयं च न व्यासज्य वृत्तिधर्मावरछेदन कत्वात्यन्ताभावविषयिणी किन्तु एकाववदन्योन्याभावविषयिण्येव तस्यास्ता- शशब्दो छ खततया चैतादृशप्रतातिप्रदर्शनं प्रकृतानुपयुक्तं उभयत्र नैकत्वमिति प्रतीतेः प्रकृतो- पयोगित्वेऽपि तद प्रदर्शनेन न्यूनता उभयं नैकमिति प्रतीतेः यथाकथंचित् द्वित्वावच्छेदेन एकत्वात्यन्ता- भावविषयकलस्वीकारे पृथिवी जलयोन गन्ध इत्याकारकप्रतीतेः दृष्टान्तता नोपपद्यते एतादृशप्रतीतेरपि व्यास- ज्यवृत्तिधर्मावच्छिन्न नुयोगिताकात्यन्ताभावविषयकत्वेन दृष्टान्ततुल्यत्वादिति दूषणमपास्तम् । एकत्वाभाव दिनकरीयम्. किद्वयं निर्विवादमेवेत्यापिना सूचितम् । तब वेदान्तिनः ।। निर्धर्मक इति ॥ इदं च सत्यत्वाभावेऽपीत्यत्र हेतुतयोक्तम् । ननु निर्धर्षकत्वं स्वभिन्नधर्मशुन्यत्वं मिथ्यात्वाभावरूप सत्यत्वस्य ब्रह्मरूपत्वादभावस्याधिकर- णात्मकत्वान्नानुपप नमित्यभिप्रायेण शङ्कते ॥ मिथ्यात्वाभाव इति ॥ ननु कथमेकत्वाधिकरणे तदभावरूप- द्वित्वमत आह । प्रत्येकमिति ॥ ननु ब्रह्मविद्यैव भवतीति श्रुतेर्मोक्षदशायामभेद उत्पद्यत इत्यर्थि- रामरुद्रीयम्. तदन्तःकरणावच्छिन्नचैतन्यस्य मुक्तस्यव्यवहारः यदन्तःकरणस्य न नाशः तदन्तःकरणावच्छिनचैतन्ये ब द्धत्वव्यवहार इति बदमुक्तव्ययस्थाया नानुष पतिरिति चेत् । एवमपि मोक्षार्थ प्रयत्नानुष्टानवैफल्यापत्तेरवा. रणादेतदन्तःकरणनाशेऽपि अन्तःकरणान्तरायच्छिन्ने स्वात्मनि दुःखोत्पत्तेरावश्यकतया प्रवृत्तिफलस्य निर्दु:. खत्वत्यासम्भवादिति भावः । यदि चान्तःकरणस्येच मुखदुःखादिर्न चैतन्यस्य कदापीत्युच्यते तदा विमु- क्त्यर्थप्रयत्नो व्यर्थ एव स्वस्य नित्यमुत्तत्वात् । यदि च भ्रान्तिनिवृत्त्यर्थ तदप्युच्यते तदाऽप्यन्तःकरणान्तराव- च्छिने स्वस्मिन्नेव भ्रान्तेरावश्यकत्वेन प्रयत्नस्य निष्कलवापत्तेरावश्यकत्वादिति भावः ॥ भेदमिति ॥ द्वित्व-