पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। पा घटादिना सम्बन्धः । पुरुषे कर्तृत्वाभिमानो बुद्धौ चैतन्याभिमानश्च भेदाग्रहात्। ममेदं क- तव्यमिति मदंशः पुरुषोपरागो बुद्धेः स्वच्छतया तत्प्रतिबिम्बादत्तात्त्विको दर्पणस्येव मुखोप- रागः । इदमिति विषयोपराग इन्द्रियप्रणालिकया परिणतिभेदस्तात्त्विको निःश्वासाभिहतदर्पण- ज्ञानरूपा अयं घट: इत्यादिज्ञानरूपा तस्याः परिणतिरिति योजनया बुद्धेस्स मवेतकार्यस्यैव घटादिना संबन्धः तस्या इत्यस्यावृत्तिः । तस्या घटादिना संवन्धः परिणतिः । तेषामयमाशयः नित्यज्ञानस्वीकारे स एव पुरु- पोऽस्तु मन्मते नित्यवस्तुद्वयाभावात् तथाच पुरुषस्य नित्यविज्ञानवत्वरूपचैतन्यमिष्टमेव । एवंच घटादिवि. षयकास्मदादिज्ञानानां सर्वमतेऽप्यनिलतया तदाश्रयतया मूलावियैव बुरि शब्देन व्यवहियते । मूलावि- द्यायास्तदाश्रयखे तु तस्या अव्यक्तत या जानामि करोमीत्याद्याकारकप्रत्यक्षविषयत्वं न संभवतीति तद. थं तूलाविद्यास्वीकारः तत्समवायिकारणत्वेन मूलाविद्यास्वीकारश्चावश्यकः । एवंच बुद्धघटादिज्ञानपारणामि- वेनानित्यतया न पूर्वोक्तदोषावकाश इति । ननु पुरुषस्याकर्तृत्वे पुरुषः कर्तेत्यनुभवः कथमित्याशङ्का बुद्धौ चैतन्यानुभव इव बुद्धि पुरुषयोर्भेदाप्रमूलको भ्रमरूप एव पुरुषे कर्तृत्वानुभव इति परिहरति ॥ पुरुषे क- र्तृत्वाभिमान इति ॥ भेदाग्रहादिति ॥ परमते कर्तृचेतनयोः ऐक्यानन्मतसिद्धक्यस्यैतन्मते भ्रमसंभवः तस्मादेव बुद्धिपुरुषयोमैदाग्रहस्तस्मादेव पुरुषनिष्ठचैतन्यस्य बुद्धावारोपः बुद्धिनिष्ठकर्तृत्वादेश्च पुरुषे आरोप इति भावः एतावता कर्तृचेतनयोः सप्रमाणं भेदमुपपाद्य परमतसिद्धबुद्धथुपलब्ध्यभेदनिराकरणाय उपलब्धि स्वरूप दर्शयितुं बुद्धरंश तयं दर्शयति ॥ ममेदमित्यादि । अस्मच्छब्दार्थभूतपुरुषस्य संबन्ध भमेति ष. ठ्या बोध्यत इत्याह ॥ पुरुषोपराग इति ॥ ननु पुरुषेण बुद्धेः कस्संबन्धः न विषयविषयिभाव: युद्धेः बुद्धद्यपरिणामित्वेन निर्विषयत्वात् नच तादात्म्यं चिजइयोस्तादात्म्याभावादित्यत आह ॥ बुद्धः स्व. च्छतयेति ॥ तत्प्रतिबिम्बादिति ॥ तस्य पुरुषस्य तादात्म्यभ्रमादित्यर्थः नियम्यत्वं पञ्चम्यर्थः ।तथाच बुद्धौ पुरुषस्य तादात्म्याभावेऽपि स्वच्छत्वौपाधिकतादात्म्यभ्रमसत्त्वादारोपितैकत्वं पुरुषोपरागः वस्तुस्वरूपबुद्धौ पुरु- पैक्यस्यावर्तमानतया अवास्तवत्वं तत्र दृष्टान्तमाह । दर्पणस्येवेति ।। दर्पणे मुखसंबन्धाभावेऽपि स्वच्छ त्वरूपोपाधिप्रयुक्तमुखसंबन्धरूपभ्रान्तिवारणात् तन्नियम्याध्यासिकमुखसंबन्धवत्त्वं यथा दर्पणे अवास्तवं त. द्वदित्यर्थः ॥ इदमितीति ॥ इदंपदस्य घटादिरूपविषयार्थकतया तत्सेवन्धवत्त्वं बुद्धौ स्वीकार्यमित्याह ॥ विषयोपराग इति॥इमिति शब्देन बुद्धौ विषयसम्बन्धो बोध्यत इत्यर्थः ननु वुद्धौ कोऽयं विषयसंबन्धः बु. द्धेनिर्विषयतया विषयविषयिभावसंबन्धाभावात् नच तादात्म्यं वुद्धः शरीरान्तवृत्तित्वेन बुद्धिपरिणामज्ञानव- दिनकरीयम् योरसंसर्गाग्रहात् न तु पुरुष खातन्त्र्येण विषयसंम्बन्धोऽस्ति मानाभावात् । न च विषयप्रकाशार्थ साक्षात्स- म्बन्ध एव स्वीकार्यः किमुक्तपरम्परयेति वाच्यम् । तस्य पुरुषस्वभावनिबन्धनत्वे पुरुषस्य नित्यत्वेन तत्स्व- भावाधीनविषासम्बन्धस्य सत्त्वान्मोक्षाभावप्रसङ्गात् घटप्रकाशकाले पटादिरूपविषयस्वभावाधीनस्य प- टादिरूपचैतन्यसम्बन्धस्य सत्त्वात्पटादेरपि प्रकाशापत्तेरिति । यद्वा बुद्धितो ज्ञानस्य भेदमाह ॥ तस्या ए- वेति ॥ तथा च बुद्धेः परिणतिज्ञानं न तु बुद्धिरेवेति भावः । भेदाग्रहादिति ॥ बुद्धिपुरुषयो दाग्रहादि. त्यर्थः । इदानी बुद्धित उपलब्धेर्मेंददर्शनार्थ बुद्धरंशत्रयं प्रदर्शयति ॥ ममेदामत्यादिना ॥ पुरुषोपरा- गः पुरुषसम्बन्धो दर्पणस्य यथा मुखसम्वन्धः प्रतिबिम्बमात्रं न तुतात्विकस्तथा बुद्धिपुरुषयोमैदाग्रहादे-- कत्वाभिमानः पुरुषोपराग इत्यर्थः । इन्द्रियप्रणालिकया इन्द्रियद्वारा ॥ परिणतिभेदः अयं घट इत्या. रामरुद्रीयम्. भावः ॥ स्वातन्त्र्येण भेदामहातिरेकेण ॥मानाभावादिति ॥ बुद्रो तद्भिन्नपुरुषसम्वन्धे प्रमाणाभावादिल. र्थः॥ विषयप्रकाशार्थमिति ॥ साक्षासम्बन्धकल्पने प्रमाणोपन्यासाय। तस्य साक्षात्सम्बन्धस्य ॥पुरुष स्वभावनिवन्धनत्ये ॥ पुरुषस्वरूपप्रयुक्तरवे स्वात्मक स्वरूपसम्बन्धस्य स्वस्वभावाधीनत्वादिति भावः ।