पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रागभावव- हुद्धेरचेतनत्वं कार्यकारणयोस्तादात्म्यादिति चेन्न । आसिद्धेः कर्तुजन्यत्वे मानाभावात् । वी- तरागजन्म।दर्शनादनादित्वं अनादेनाशासम्भवान्नित्यत्वं तम्कि प्रकृत्यादिकल्पनेन । न च प्रभा. स्यापि सर्वदा सत्त्वेन पुरुषस्य कैवल्यावस्थानरूपमोक्षानुपपत्तिः बुद्धरनित्यत्वे तु अजन्यस्य नाशासं .. भवेन जन्यत्वस्य चाङ्गीकर्तव्यतया बुद्ध शुम्पत्तेः पूर्वमपि पुरुषविषयसंवन्धाभावेन मोक्षापत्तिः । अ थवा बुद्ध-युत्पत्तेः पूर्व बुद्धयाश्रितवुद्धिजनकादृष्टस्याप्यभावात् बुद्धेरेवानुत्पत्त्या कदापि विषयसंबन्धः रूपसं सारानुपपत्तरित्यर्थः । इदमापाततः बुद्ध शप्रतियोगित्वेऽपि सांख्यैः तस्याः दनादित्वस्वीकारात्रोक्तबाधकामिति वस्तुत्तो बुद्धवनङ्गीकारे प्रमाणाभाव एव शरणमिति तत्त्वम् ॥ असिद्ध रिति ।। मूलाकृतरेवासिद्धरित्यर्थः । मूलप्रकृती प्रमाणभावादिति भावः । ननु कर्तृत्वेन जन्यत्वानुमाने तत्का- रणतया मूलप्रकृतिस्मिध्यतीत्यत आह ॥ कर्तुरिति । तथाच कर्तृत्वस्य नित्यत्वव्याप्यतया तेन नित्यत्व- मेव सिध्यति नतु जन्यत्वमिति भावः कर्तृत्वस्य नित्यत्वव्याप्यत्वे कर्तुरनादित्वप्रतिपादकं सूत्रमेव प्रमाण- मित्याह || वीतरागेत्यादि ॥ वीतर।मजन्मादर्शनादिति न्यायसूत्रम् । सरागजन्मदर्शनादिति तदर्थः ।। अनादित्वमिति ॥ स्तन्यपाने बालस्य प्रवृत्तिहिं नेष्टसाधनताज्ञानमन्तरेण तच्च नानुभवरूपं अनुभवसा- मध्यभावात् स्मरणम्य तु समानाधिकरणपूर्वानुभव सापेक्षतया पूर्वजन्मसत्त्वे ततापि प्रथमप्रवृत्त्यनुरोधेन त. त्पूर्वस्य एवं तत्पूर्वजन्मनः सिद्धावनादित्वमात्मनः इति भावः ॥ अनादेरिति ॥ अनादिभावस्येत्यर्थः । दिनकरीयम्. कारे तस्मिन् मुखदुःखाभावात् संसारमोक्षयोरनुपपत्या पूर्वोक्तरीत्या बुद्धिसत्यासत्त्वाभ्यामेव संसारापन." गर्गों वाच्या तथा व बुद्धनित्यत्वे तु तत्सत्त्वनिबन्धनस्य संसारस्य सर्वदापत्या मोक्षाभाव एव स्यात् । बुद्धेरनित्यत्वे तु तत्र जन्यत्वं स्वीकरणीयमजन्यस्य नाशासम्भवात् तथा च तदुत्पत्तेः पूर्व तत्सत्त्वनिवन्धन- संसारो न स्यादित्यर्थः । वस्तुतस्तदुत्पत्तेः पूर्वं तदाश्रितादृष्टादेरभावादुद्धेर नु-पत्त्या संसारः कदापि न स्या दित्यवधेयम् ।। ।। असिझेरिति ॥ बुद्धौ प्रकृतिकार्यत्वाभावादिति भावः । ननु कर्तृत्वेन जन्यत्वानुमि- तिः परिशेषात्प्रकृतिजन्यत्वविषयिणी स्थादित्यत आह ॥ कर्तुरिति ॥ कर्तृत्वस्य अन्यत्वव्याप्यत्वेऽनुकूल. तीभावादिति भावः । प्रत्युत तद्विपरीतानादित्वग्राहकतर्कसत्त्वादनादित्वमेव कर्तुरित्याहू ॥ वीतरागेति॥ वीतरागजन्मादर्शनादिति न्यायसूत्रं सरागजन्मदशनादिति तदर्थः ।। अनादित्वमिति ॥ स्तन्यपाने वाल. स्य प्रवृत्ति प्रसाधनताज्ञानमन्तरेण तच्च नानुभवस्वरूपं वाधात् स्मरणस्य स्वसमानाधिकरणपूर्वानुभवसापे. क्षतया पूर्वजन्मसत्त्वे पूर्वजन्मन्यपि प्रथमप्रवृत्त्यनुरोधेन तत्पूर्वस्य एवं तत्पूर्वस्य जन्मनः सिद्धावनादित्वमा- रामरुद्रीयम्. तृत्वातिरिक्त वेन विशेषणीयस्तथा च साङ्ख घमतानुयायिन एव पुरुषस्यैव कर्तृत्वं चेतनत्वं चास्तीत्यभिप्रायेणे- यमाश का भविष्यति । के चित्तु जन्यधर्मत्वादित्यस्य बहुव्रीहिमाश्रित्य जन्यधर्माश्रयत्वादित्यर्थं परिकल्प्य एतद्वन्धस्य कर्तृत्वाभावसाधने न तात्पर्य अपि तु व्यभिचारणो कहेतुना चेतनत्वाभावो न साधयितुं शक्योऽ- न्यथा तेनैव व्यभिचारहेतुना कर्तृत्वाभावोऽपि कि न सिध्येदिल्यापादन एव तात्पर्यमित्याहुः । ननु कर्तृनि. त्यत्वे निर्मोक्षप्रसङ्ग इति मूलमसतं कर्तुनित्यत्वेऽपि तान्नस्य चेतनस्यात्यन्तिकदुःखनिवृत्तिरूपमोक्षे बाधकाभावादित्यत आह ॥ कर्तृभिन्नस्येति ॥ तस्मिन् चेतने || सुखेति ॥ शुभाशुभकर्मा- कर्तरि सुखदुःखयोरसम्भवादिति भावः । न स्यादित्यर्थ इति ॥ न चेष्टापत्तिरिति वाच्यम् । पूर्वमसंसारिणोऽपि संसारित्वोपगमे मुक्तस्यापि पुनः संसारित्वापत्त्या मोक्षार्थ कोऽपि न प्रवर्ततेति भावः । पूर्वमसंमारे कदापि संसारो न स्यादित्यप्यापत्तिः सम्भवतीत्याह ॥ वस्तुतस्त्विति ॥ तदुत्ए- त्तेः बुद्धयुपत्तेः । तदाश्रितेति । वुद्धयाश्रितेत्यर्थः । अदृष्टादेरित्यादिना तज्जनककर्मणः परिग्रहः ॥ अ- नुत्पत्त्येति ॥ कार्यमाने अदृष्टस्य कारणत्वादिति भावः । नन्वनादे शायोगादिति मूलसमजतं प्रागभाव-