पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली उपमिती सादृश्यज्ञानस्य शाब्दयीधे पदज्ञानस्य स्मृतात्रनुभवस्थ करणत्वात्तत्र नातिव्याप्तिः इदं लाशीश्वरप्रत्यक्षसाधारण । परामर्शजन्यं हरनयनुगितिः । यद्यपि परामर्शप्रत्यक्षा- - यत् एतल्लक्षणमीश्वरप्रत्यक्षे नाव्यापमिल्लाह ॥ इदं लक्षणमित्यादि ॥ क्रमप्राप्तामनुमिति लक्षय- ति ॥ परामर्शजन्यं ज्ञानमिति ॥ यद्यपि परामर्शप्रत्यक्षेऽतिव्याप्तिः । न च परामर्शनिष्टसमवायसंबन्धा. दिनकरीयम्. मस्त्येवेति नानुमित्यादावातिव्याप्तिः । अकरणकत्वादेव पेश्वरज्ञान सङ्ग्रहः । अथ निदिध्यासनद्वारा मनना' दिज्ञानकरणके योगि प्रत्यक्षे लक्षणमिदमव्याप का मेति चेत्र । ज्ञानाकरणकपदेन ज्ञानत्वगर्भधावच्छिन्नकरण. कत्वाभावस्य विवक्षितत्वात् । न चेदं योगिप्रत्यक्षाव्यापकं श्रवणादिप्रतिपत्तीनां शब्दत्वादिनैव जनकत्वेन विशिष्टाभावसत्त्वादिति । अथवा शासकरण कवाव्यभिचारिजातिशून्यज्ञानत्वमिह विवक्षितं तादृशी च जा. तिरनुमिति वादिरेव । एतनानुमित्यादी व्याप्तिज्ञानादिनित्येन करणतानये ज्ञानवघटित करणतावच्छेदकधः मप्रिसिद्धयाऽसम्भवोऽपि प्रत्युक्त इति । व्याप्तिज्ञानस्येति षष्ट्यन्तचतुष्टयस्य करणत्वमित्यनेनान्वयः नच स्म- रणात्मकपरामर्शस्थल व्याप्तिज्ञानस्य करणत्वासम्भव इति वाच्यम् । तत्र व्याप्तिज्ञानत्य संस्कारद्वारा हेतुत्वा- त् । नत्र ज्ञानपदम्य सविषयकपरत्वमेवास्तां किं व्याप्तिज्ञानस्य संस्कारद्वारा तत्र हेतुत्वकल्पनेनेति वा- च्यम् । इच्छादितः संस्काराचानुमितेरनुदयान् संविधयकत्वात्यातिप्रसक्तत्वात् ॥ सादृश्यज्ञानस्य सा- दृश्य प्रकारकज्ञानस्य ॥ तत्र अनुमियादी । अनुमिति लक्षायति ॥ परामर्शति ॥ परामर्शत्वं च व्याप्तिवि- शिष्टपक्षधर्मलाज्ञानलं । तथाच व्याप्निविशिष्टपक्षधमंताज्ञान जन्य ज्ञानममितिरिति फलितम् । भवति हि वह्नि व्यायधूमवान् पर्वत इति ज्ञान व्याप्तिांचशिष्टपक्षधमताज्ञानं तज्जन्य पर्वतो वाहमानिति ज्ञानमिति तत्र लक्ष- ण समन्वयः । यद्यपीत्यादि । प्रत्यक्षादिकमित्यादिना विशेषण तावच्छपकप्रकारकनिश्चयविधया परामर्शज- रामरुद्रीयम्. नुमित्या सिद्धेः । यदि च कार्यमामान्ये कृतरव कारणत्वं न ज्ञानेच्छयोः तया तयोरन्यथासिद्धत्वात्तथा व स. कर्तृकत्वानुमाननेश्वरे कृतेरेव सिद्धिन ज्ञानेच्छयोः । न चैवमीश्वरे ज्ञानेच्छयोः कथं सिद्धिरिति वाच्यम् । य. स्सर्वज्ञ इत्यादिशुन्या ज्ञानस्य स एक्षत बहु स्यामिति श्रुत्या इच्छायास्तत्र सिद्धरीक्षणस्येच्छारूपत्वादिति विभाव्यते तदा यथाश्रुतमेव साधु । न चैवमपि जन्यनिर्विकल्पकस्यापीश्वरज्ञान जन्यतया तलाव्याप्तेरनुपपा- दनादन्थकारस्य न्यूनता दुबार दति वाच्यम् । ज्ञानजन्येत्यस्य समवाय सम्बन्धावच्छिन्नजगकतानिरूपित- जन्य ताशून्यार्थकत्वे निर्विकल्पकेऽन्याप्त्यसम्भवेन तदुपेक्षणसम्भवादिति ध्येयम् । अनुमित्यादी लक्षणास- स्वभुपपादयति ॥ अनुमित्यादाचिति ॥ इदं लक्षण मीश्वरप्रत्यक्षसाधारणमित्याह ॥ अकारणकत्वादे- वेति ॥ करणसामान्य शून्यत्वादेवेत्यर्थः । ननु तत्त्वज्ञानात्मक प्रत्यक्षे अव्याप्तिस्तत्र निदिध्यासनव्यापारक- स्य अनुमित्यादिज्ञानस्य करणत्वादित्याशङ्कते ॥ अथेति ॥ ज्ञानत्वगर्भेति ॥ ज्ञानत्वघटितेत्यर्थः । करण- स्वाभावस्थेत्यस्य निरूपकतासम्बन्धेनेत्यादिः । योगिप्रत्यक्षं तत्त्वज्ञानरूपं बोध्यम् । नम्वेवमपि विशिष्ट- वैशिष्ट्यावाप्रित्यक्षे विशेषणताबच्छेदकप्रकारकज्ञानव्यापारकानिर्विकल्पककरणके अव्याप्तिर्दुवारवेत्यस्वर- सादाह ॥ अथवेति ॥ करणतानय इति ॥ परामर्शाभावादेव घटादिज्ञानादनुमितिवारणसम्भवादिति भावः । एतच्च यथाश्रुताभिप्रायेणोक्तं पर्याप्त्यनिवेशसूचनायैव घटितेत्युपादानादेवं तत्त्वं ज्ञानत्वटि तत्वं ज्ञानत्वाविषयक प्रतीत्यविषयत्वमानं न तु ज्ञानत्यभिन्न वमपि तत्र घटक प्रयोजनाभावादसम्भवापत्तेश्चेति: विभावनीयम् ॥ करणत्वासम्भव इति । व्याप्तिज्ञानासत्त्वेऽपि विशिष्टविषयकसंस्काराद्विशिष्टविषयक- स्मरणात्मकपरामर्शोत्पत्तेरिति भावः ॥ संस्कारद्वारेति ॥ तथा च व्याप्तिज्ञानस्य स्वजन्यपरामर्शसम्ब। न्धेन अनुमितौ कारणता परामर्श स्वजन्यत्वं च स्वनिष्टसमवायस्वजन्यसंस्कारान्तरसम्बन्धावच्छिन्नकारण- तानिरूपितकार्यतारूपं नातः प्रात्यक्षिकपरामर्शजन्यानुमिताप्तिज्ञानकरणत्वानुपपत्तिरिति भावः ॥ ज्ञान- पदमिति ।। अनुमितौ व्याप्तिज्ञानं कारणमित्यत्र ज्ञानपदमित्यर्थः । तथा च स्मरणात्मकपरामर्शस्यापि व्या..