पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्र -प्रभा-दिनकरीय-रामहद्रीयसमन्विता । दिकं परामर्शजन्यं तथापि परामर्शजन्यं हेत्वविषयकं ज्ञानमनुमितिः । नच वादाचित्क- हेतुविषयकानुमितावल्याममिति वाच्यम् । तादृशज्ञानवृत्त्यनुभवस्वव्याप्यजातिमत्त्वस्य वि. प्रभा. वच्छिन्न कारणताघाटतस्यैवानमितिलक्षणतया प्रत्यक्ष विषयस्य तादात्म्यनैव हेतुत्वानोक्तातिव्याप्तिरिति वाच्यं व्याप्यसंशयस्य व्यापकसंशयं प्रति समवायेनैव हेतुतया वहिव्याप्यधूमवान् पर्वत इत्याका. दिनकरीयम्. न्यभ्य विशिष्टवैशिष्टयबोधस्य परिग्रहः ॥ परामर्शजन्यमिति ॥ विषयविधया तत्र परामर्शस्य हेतुत्वा- दिति भावः ॥ कादाचित्केति ॥ धूमवान् पर्वती वह्निमानित्यनुमिता पक्षतावच्छेदकविषया धूमस्य भानादिति भावः ॥ ताशेति ॥ कथितनिश्चयजन्यहेत्वविषयकेत्यर्थः । सत्तामादायातिव्याप्तिरतोऽनुभ. रामरुद्गीयम्. प्तिविषयकसंस्कारजन्यतया कारणत्वमक्षतमिति भावः । एवं च करणं व्याप्तिधीरिति कारिकायामपि धापदं सविषयकपरमेवेति भावः॥ तत्रेति ॥ स्मरणात्मकपरामर्श इत्यर्थः । यद्यपि समानविषगकनिश्चयस्य संस्कार- द्वारा कैश्विदनुभवत्वेन कैश्चिज्ज्ञानत्वेन स्मरणजनकन्वं क्लममेवेति नैतदनुरोधेन तरकल्पनीयामित्य सङ्ग तमेवैतन्त- थापि हेतुत्वकल्पनेने यस्य तादृशहेतुत्वघटितलक्षणकल्पनेनेत्यर्थकतया अन्यतरसम्बन्धेन व्याप्तिज्ञानजन्यत्वस्य लक्षणघटकत्वमपेक्ष्य समवायेन व्याप्तिविषयकजन्यत्वस्य लक्षणघटकल्वे लाघवानासङ्गतिः ।। अतिप्रसक्त. स्वादिति ॥ अथ व्याप्तिविषयकत्वेन कारणतापक्षे व्याप्तिविषयकेच्छादावपि कारणत्वमस्त्येवेति कथमत्ति- प्रसक्तता अन्यथा अनुमित्यनुपधायकव्याप्तिज्ञानेऽपि व्याप्तिज्ञानत्वसत्त्वेन अतिप्रसक्ततया तदपि कारणता. बन्दकं न स्यात् । गदि च अनुमित्यनुपधाय केऽपि व्याप्तिज्ञाने स्वरूपयोग्यतारूप कारणत्वस्वीकारावातिप्र. भक्तिरित्युच्यते तदा प्रकृतेऽमीदमेयोत्तरामिति मव । कतिपयध्याप्तिज्ञानेषु कारणत्वकल्पनापेक्षया अनन्तेच्छादिषु तत्कलपनगौरवस्यौव तन्मते दूषणत्वेन प्रकृतग्रन्धामिप्रेतत्वादत एवैतत्सूचनायैवेच्छात इत्युपेक्ष्य इच्छादितः संस्कारच्छेत्येतावत्पर्यन्तमभिहितामित्लवधेयम् । उपमितौ साइंश्यज्ञानं करणमित्यत गवयादिविशेष्यकरसाद श्यप्रकारकज्ञानस्य व्यापारताभ्रमं निराकर्तुं व्याचष्टे । सादृश्यप्रकारकेति ॥ न चैवं तथा पारदौलम्यं अ- तिदेशवाक्यार्थस्मृतेयापारत्वेन वक्ष्यमाणत्वात् ॥ तथा चेति ॥ व्याप्तिविशिष्टं व्याप्तिप्रकारकं यत्पक्ष- विशेष्य के पक्षधर्मता ज्ञान हेतुतावच्छेदकसंसर्गावगाहिज्ञानमित्यर्थः परामर्शजन्यसंस्कारेऽतिव्याप्तिधारणाय ज्ञा- नपदोपादानम् । ननु व्याप्तिविशिष्ट पक्षधमताज्ञानमिति व्युत्पत्या वहिव्याप्यविशेष्यकपर्वतादिवृत्तित्वप्रका- रकज्ञानजन्यत्वं ततो लभ्यते तथा च वह्निव्याप्यधूमवान् पर्वत इति परामर्शजन्यानुमितावव्याप्तिरित्या- शङ्कायामाह ॥ भवति हीति ॥ वहिव्याप्यधूमवान्पर्वत इति ज्ञनं व्याप्तिविशिष्ट पक्षधर्मताज्ञानं भवती- त्यन्वयः । उक्तरीत्या व्याप्तिप्रकारकपक्षविशेष्यकहेतुतावच्छेदकसम्बन्धावगाहिज्ञानस्यैव तादृशवाश्यलभ्यत्वा. दिति भावः । न चैवमपि वह्निव्याप्यो धूमः पर्वत इति ज्ञानजन्यानुमितावव्याप्तिधूमो वह्निव्याप्यो धूम.. वान् पर्वत इति परामर्शानात्मकज्ञानजन्य प्रत्यक्षादाबतिव्याप्तिर्वहिव्याप्यधूमवानिति परामर्शस्यापि काल- विधया घटादिप्रत्यक्षहेतुतया तलातिव्याप्तेवारणाय च हेतुतावच्छेदकसम्बन्धावच्छिन्नव्याप्त्यवच्छिन्नप्रकारता. निरूपितपक्षविशेष्यताशालिनिश्चयत्वावच्छिन्न जनकतानिरूपितजन्यताया एव लक्षणे निवेशनीयत्वादिति वाध्य- म् । अनुमितिसमानविशेष्यतया पक्षविशेष्यकपरामर्शस्यैवानुमितिहेतुत्वादिति भावः ॥ यद्यपीत्यादीति ॥ ननु प्रत्यक्षे विषयस्य सामान्यतो विषयत्वेन विशेषतश्च तत्तद्यक्तित्वेनैव हेतुतया लक्षणे चोक्तनिश्चयत्वाव- च्छिन्नजनकतानिरूपितजन्यताया एव विवक्षणीयतया नोक्तातिव्याप्तिरित्यत आह ॥ आदिनेत्यादि । त- था चैतदस्वरसेनैव मूले आदिपदमुपातम्। विशिष्टवैशिष्ट्यावसाहिबुद्धिवावच्छिन्नं प्रति च विशेषणातावच्छेद- कप्रकारकाविशेषणनिश्चयत्वेनैव हेतुतया भवति तत्राच्याप्तिरिति भावः ।। धूमवान् पर्वत इत्यादि । आलोका. दिलिङ्गकधूमवत्सर्वतपक्षकानुमित्यादावित्यर्थः ॥ सत्तामादायोति ॥ पर्वतो वह्निमानित्यनुमितिवृत्तिसत्ता-- जातिमत्त्वस्य प्रत्यक्षादावपि सत्त्वादिति भावः । नन्त्रनुभवत्वमध्यनुभवत्वव्याप्यमेवेति तदादायैव अति. 53