पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामबद्रीयसमन्विता । - उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये । विभागसंयोगपरापरत्वस्ने हद्रवत्वं परिमाणयुक्तम् ॥ ५४ ।। क्रिया जातियोग्यवृत्तिः समवायश्च तादृशः । गृह्णाति चक्षुः सम्बन्धादालोकोद्भूतरूपयोः ॥ ५५ ॥ उद्भूतरूपमिति॥ग्रीष्मोप्मादावनुद्भूतरूपमिति स तत्प्रत्यक्षम ।। तद्वन्ति उद्भूतरूपवन्ति ॥ योग्येति ।। पृथक्त्वादिकमपि योग्यव्यक्तिवृत्तितया बोध्यम् । तादृशः योग्यव्याक्तिवृत्तिः । चक्षुर्योग्यत्वमेव कथं तदाह ।। गृह्णातीति ॥ आलोकसंयोग उद्भूतरूपं च चाक्षुषप्रत्यक्षे कार- णम् । तत्र द्रव्यचाक्षुषं प्रति तयोः समवायसम्बन्धेन कारणत्वं द्रव्यसमवेतरूपादिप्रत्य- प्रभा. सुरभित्वादीत्यादिपदादसुरभित्वपरिग्रहः । मूले प्रथमतो गन्धस्य प्राणवाह्यत्वमुपपाद्यानन्तरं गन्धवादेः तद्वा ह्मत्वप्रतिपादने निमित्तमाह ॥ मुक्तावळ्यां गन्धस्येनि ॥ प्रत्यक्षेति ॥ जातिप्रत्यक्षे आश्मयप्रत्यक्षस्य हेतुत्वादिति भावः । नतु महत्वसमानाधिकरणोद्भूतरूपथलात् द्रव्यचाक्षुषवत् महत्वसमानाधिकरणोद्भूतग- न्धबलाद्दव्यप्राणजापत्तिरित्याशङ्का परिहरति । गन्धाश्रयेति !! द्रव्यानिष्टलौकिकविषयत्ताशालिनत्यक्ष इत्यर्थः । द्रव्यस्य गन्धवत्त्वकथनं तत्र प्राणजप्रत्यक्षापादकान्धसत्त्वप्रतिपादनायति हृदयं । अवधारणार्थकतुशब्देन इ. व्यान्यग्रहणे घ्राणस्य सामर्थ्यसत्वं लभ्यते ॥न सामर्थ्यमिति ॥न करणत्वमित्यर्थः । द्रव्यनिष्टलौकिकविप यताप्रयोजकसन्निकर्षश-यत्वमिति यावत् । द्रव्यप्राणसंयोग: व्यनिष्टलांकिकविषयताप्रयोजको न भवतीति फलितार्थः । तथाचान्वयव्यतिरेकाभ्यामेव कारणत्वस्य प्राह्यतया द्रव्ये प्राणसं यांगऽपि तत्र लौकिकप्रत्यक्षा- जननात् घ्राणसंयोगशून्यकालेऽपि चक्षुस्संयोगसत्त्वे लौकिकप्रत्यक्षजननाचान्वयव्यतिरकाभ्यां व्यभिचारण प्रमाणाभावात् घ्राणसंयोगस्य व्यापारत्वं नाणाय करणत्वं च न संभवतीति भावः ॥ ५३॥ रूपे उद्भूतत्वनिवेशप्रयोजनमाह ॥ ग्रीष्मेति ॥ ऊभादावित्यादिना मूलिकाविशेषनिष्ठतेजःपरिग्रहः न्यूनता परिहर्तुमाह ॥ पृथक्त्वादिकम्पीति ॥ ननु संबन्धादालो कोद्भूतरूपयोरिति भूलादालोकसेवन्धः उद्भूतरू- पसंवन्धश्च लभ्यते तथात्वे वावादावपिं समवायस्यैकत्वात्समवायरूपोद्भूतसंबन्धस्य सत्वेन चापाय- त्तिरतस्तात्पर्यार्थमाह ॥ मुक्तावल्यामालोकसंयोग उद्भूतरूपं चेति ॥ तथाच यथः श्रुतमूलादुझ्नरूप- संबन्धस्य कारणत्वलाभेऽपि तत्र बाधकसत्त्वात् वाच्यार्थ परित्यज्य तात्पर्यार्थ उद्भूतरूपस्यैव कारणत्वं वा- च्यामिति भावः ॥ द्रव्यचाक्षुषं प्रतीति ॥ द्रव्यवृत्तिलौकिक्रविषयतासंबन्धेन चानुपं प्रतीत्यर्थः । एतेन द्र. व्यविषयकत्वविशिष्टचाक्षुषत्वस्य कार्यतावच्छेदकत्वे चाक्षुषत्वविशिष्टद्रव्यविषयस्त्रस्य तथात्वमादाय विनिगमना विरहा उभयोरुमयत्वेन कार्यतावच्छेदकरवे उभयोरेकसंबन्धेनावर्तमानतया उभयनिष्ठकार्यतावच्छेदकता घटकसंबन्धाप्रसिद्धिः एवंच द्रव्य चाक्षुषस्य केवलविषयतासंबन्धेन कार्यत्वे घटत्वादावपि तेन संबन्धे- न कार्यस्य सत्त्वेन तत्र समवायसंवन्धेन तयोरविद्यमानतया व्यभिचारेण कारणत्वानुपपत्तेः द्रव्यवृत्तिलौकि. कविषयतायाः कार्यतावच्छेदकसंबन्धत्वे तु कार्यतावच्छेदककोटो इय्यविषयकत्वविशेषणवेयर्थ्यमित्यादीनि दिनकरीयम्. उद्धृतपदस्य कृत्यमाह ॥ ग्रीष्मेति ।। ऊष्मादावित्यादिना चूर्णप्रविष्टतेजःपरिग्रहः ॥ न तत्प्रत्यक्ष- म् ॥ नोष्मादिगतरूपनत्यक्षम् । न्यूनतां परिहर्तुमाह ।। पृथक्त्वादिकमपीति ।। आलोकसंयोग इति । रामरुद्दीयम्. माघ इतीति ॥ तथा च गोचरपदस्य जन्यज्ञानविषयार्यकतया नासतिरिति साकः । म तत्वलक्षामल. स नोष्मादिप्रत्यक्षमिति नार्थः रूपे उद्भूतत्वप्रवेशेन तत्प्रत्यक्षवारणसम्भवान् द्रव्याणि तद्वन्तीत्यनेनैव तत्प्र. स्यक्षस्य वारणीयत्वादतो व्याचष्टे ॥ नोमादिगतेति ॥ १३ ॥ ५४ ॥ ५५ ॥ -