पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्र -प्रभा-दिनकरीय-रामरुद्रीयसमन्विता ! ४२३ वृत्तिशब्दभिन्नविशेषगुणवत्त्वं वा प्रयोजकमस्तु । रूपस्य कारणत्वे लाधवमिति चन्न । वायोस्त्वगिन्द्रियणाग्रहणप्रसङ्गात् । इष्टापत्तिरिति चेत् । उद्धृतस्पर्श एवं लाघवार कारण- मस्तु । प्रभाया अप्रत्यक्षत्वे त्विष्ठापत्तिरेव किं नेध्य तस्मात्प्रभां पश्यामीतियन् बायुं प्रभा. नष्टत्वगिनिद्रयस्य प्रत्यक्षानुत्पत्त्याऽयव्यभिचारांपरो । तम्माद्वहिरिन्द्रियजन्यद्रव्य प्रत्यक्षाप्रसिद्धवर तत्र किं कारणमिति शङ्काऽनुपपनैव । न चारमान्य व्यवृत्तलौकिकविषयतासंबन्धन प्रत्यक्षमंव बहिरि-- न्द्रियजन्यद्रव्यप्रत्यक्षशब्देन बोभ्यत इति तस्य प्रसिद्धया तादशशङ्का उपपन्नेति वाच्यं एनाहा- शाया एव न किञ्चिदित्यनेन परिहतत्वात् । तन संबन्धेन प्रत्यक्ष प्रति एकस्य कारणचे इ. व्यगुणान्यतरादिवृत्तिलौकिकविषयतासंबन्धेन प्रत्यक्षं प्रति कस्याबद्धेतुत्वा पन्या अप्रामाणिकानन्तका. यकारणभावकल्पनाप तेरित दिक । नतु वहिरिन्द्रियजन्यप्रत्यक्षशदन चाक्षुषत्वस्पार्शनत्वावच्छिन्नं योध्यते तं प्रति कस्यचित्कारणत्वानझोकारे तदभावः किंप्रयोज्य: कार्याभावस्य कारणाभाव प्रयो. ज्यत्वादन आद ॥ आत्मायनोति ॥ आत्मनो बाहासन्द्रिगजन्य प्रत्यक्षवार गायात्म वृत्त ति । आकाश- यि सवारणाय शब्दभित्रति । कालादेस्सद्वारणाय विशेषीत । अन मकलविशेषगुणसाधारणनिशेषगुगत्व - स्थाभावेन रूगादिषु तत्प्रत्येकमेव तत्पर्य यस्य तात अकते रपयंस्पर्शवाय तर पन पर मेवात्मा- वृतिशब्दाभिन्नविशेषगुणत्वं वाच्यम् । एवंच चाक्षुत्वावच्छिन्नं प्रति उतपन्य स्पार्श नन्दावन्छिन प्रति सद्भुतस्पर्शस्य हेतुतया चानुपध्वम्पाचनत्यान्यन चिठनागावे उत्तम् एत्यो अदम्पत्वालतरा वच्छिन्नाभावस्य प्रयोजकलामीकृत्य गगनादौ दोपस्स बारणीयतया चमत्कादिपाहतास्यतरावच्छि. – प्रति उद्भूतरूपत्वादिघटितान्यतरावांच्छन्नस्य प्रयोजकत्वमेव न तु कार्यतालच्छेदकान्यतराव च्छनं प्रति कारणतावच्छेदकान्यतरस्यापि हेतु बान्तरं अप्रामाणिकानन्त कार्यकारणभाव कल्पना पत्तेः इत्याश. येन कारण मस्त्वित्यनुकत्या प्रयोजकमस्त्वियुक्तमिति ध्येयम् । ननु चापं प्रबुद्धतापहवेन स्पार्श नं प्रति उद्भूतस्पर्शन्वेन कारणत्वकल्पने ताइवान्यतरावच्छिनं प्रति उद्भनरूपन्य दिघटितान्यवरावन्छिन्न- स्य प्रयोजकत्वकल्पने च गौरवात् तादृशान्यत्तराबाँच्छन्नं प्रयुद्भनरूपत्वेन हेतुन्वमेव लघवात् के. ल्पनीयं अप्रामाणिकानन्तकार्यकारणभावकल्पनायौरवस्यायनकाशादित्याशयेन शङ्कत ॥ रूपस्योति ॥ प्रतिवन्योत्तरयति । इशापत्तिरिति चदिति । तथाच बायोः प्रत्यक्ष वस्त्र उभयाननुमतवाभावात् प्राचीनमते इष्टापत्तेर्वक्तुं शश्यत्वादिति भावः । प्रतिबन्यत्तस्यति ॥ तहीति ॥ उदूतस्पर्श इति ॥ कारणमस्त्विति ।। मादृशान्यतरावच्छिन्न प्रति उद्भूतरूपम्य हेतुत्वं तादृशान्यतरावच्छिनं प्रतीति शेषः ॥ लाधवादिति । उद्भूतरूपत्वोद्भूतस्पर्शस्वाभ्यां कार्यकारणभाव कल्पनेन तादृशान्यतरावचिठनस्य चाक्षुषत्वादिघटितान्यतरावञ्छिनं प्रति प्रयोजकत्वाकरमानेन च लाघवादित्यर्थः ॥ किन स्यादिति ॥ तथाच प्रभायाः प्रत्यक्षत्वस्यं उभयानुमतत्वेनाप्रत्यक्षत्वस्योभयोरप्यनिष्ट वेनानिष्टप्रसञ्जनात्मकतर्कसना- द्वायोः अप्रत्यक्षवं नाङ्गीकर्तव्यमिति भावः । उपसंहरति । तस्मादिति ॥ उक्तवाधकसत्त्वादित्यर्थः ॥ दिनकरीयम्. कल्पयित्वा तदवच्छिन्नाभावत्वेनैव तादशप्रत्यक्षामाचे प्रयोजकत्वमुचितमित्यत आह ॥ आत्मा- त्तीति ॥ आत्मनो बहिरिन्द्रिय जन्य प्रत्यक्षवारणायात्मावृत्तीति आकाशस्य वहिरिन्द्रियजन्यप्र त्यक्षवारणाय शब्दभिनेति । कालादेरतद्वारणाय विशेषेति । शकते ॥ रूपस्योति ॥ पुनः रामरुद्रीयम्. त्रैवोपात्तमित्याशङ्कां निरस्यति ॥ द्रव्याध्यक्ष इतीति । पुनः शङ्कत इति ।। मूले लाघवादित्यस्त्र आ. स्मावृत्तित्वावच्छिन्नाभावत्वेनैव तादृशप्रत्यक्षामाचे प्रयोजकरन शब्दाभन्नावशेषगुणापेक्षयेत्यादिः रूपापेक्ष- या स्पर्शस्य लाघवाभावात्तथा च उद्भूतरूपत्वेन उद्भूतस्पर्शत्वेन वा कारणत्वमित्यत्र विनिगमनाविरहः वायोरिक प्रभायाः प्रत्यक्षाभावे इष्टापत्तिसम्भवादित्य त्रैव तद्न्यतात्पर्य मति बोध्यम् । एतदेव स्पष्टयति ॥