पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ कारिकावली प्रमा. सुषुमिकाले किं ज्ञानं भविष्यति अनुभवरूपं स्मरणरूपं वा । नायः अनुभवसामग्रयभावान तथाहि प्रत्यक्षे चक्षुरादिना मनस्संयोगस्य हेतुत्वात्तदभावादेव न चानुपादिप्रत्यक्षम् । ज्ञानादेरभाबादेव न मानसं प्रत्यक्षं ज्ञानाधभावे च आत्मनोऽपि न प्रत्यक्षमिति । व्या. प्तिज्ञानाभावादेव नानुमितिः सादृश्यज्ञानाभावान्नोपमितिः पदज्ञानाभावान शाब्दबोधः इत्य- नुभवसामग-यभावान्नानुभवः । उद्धोधकाभावाच न स्मरणा । मैक्म । सुषुप्तिप्राकालो- दिपदेन बहिगिन्द्रियमानपरिप्रहः ॥ तदभावदिवेति ॥ चक्षुरादिगनः सागरपकारणामावावेत्यर्थः ॥ न मानसं प्रत्यक्षमिति ॥ ज्ञानादेन मानसप्रत्यक्षमित्यर्थः । न प्रत्यक्षमिति ॥ योग्यविशेषगुणसंवन्धनवा त्मनः प्रत्यक्षस्वीकारेण योग्यविशेषगुणप्रत्यक्षसामन्यन्तर्गतज्ञानाद्यभावानात्मप्रत्यक्षामेति भावः ॥ उदो- धकाभावादिति ॥ उद्रोधकस्य फलबलकालप्यत्वादिति भावः ॥ सुपुग्निप्राकालोत्पन्नच्छादिव्यक्त- रिति ॥ ननु ज्ञानमुप्रेक्ष्य इच्छादिग्रहणे किं बीजमिति चेदव केचित् इच्छा या आदिरेिनि व्युत्पत्त्या ज्ञान- मात्रं विवक्षितमित्याहुः । अपरे तु इच्छादिव्यक्तिशब्दस्यावृत्तिम्वीकारण इच्छाया आदिरिति व्युत्पश्या ए केच्छादिव्याकिशब्देन ज्ञान सामान्यं लभ्यते इग्छा आदिमध्येति ताणसंविज्ञानबहजो हिणा अपरेच्छादिव्य- क्तिशब्देन इच्छाकृत्यादिकमपि लभ्यते इति मुगुप्तिप्राकालोत्पन्नयोगविभुविशेषगुणानां तसंबन्धेगात्मनक्ष सुषुप्रिकाले प्रत्यक्षापत्तिारत्यर्थी लभ्यत इति ने न्यूनतत्याहुः । तदुभयमपि भन्दं गुणावभागकारिकायां बु द्धिपदच्छ पदयोः अविलम्बनोश्चस्तित्वाभावेन इच्छोपस्थित्यव्यवहितपूर्व कालीनोपस्थितिविषयत्वरूपच्छादि. स्वस्य बुद्धावसंभवेन पटीसमासेन ज्ञानस्य लाभासंभवात् । एवं विभागकारिका यामिच्छापदयत्नपदयोराय - म्वनाचारितत्वागावनेच्छापस्थित्यव्य वाहतपूर्वकालिकोपस्थितिवियपत्येच्छोपस्थित्यव्यवहितोत्तरकालीनोप. स्थितिविश्यवान्यतरवत्त्यरूपेच्छादित्वस्य इच्छाकृत्यादी असंभयेन तद्गणसंज्ञानबहुबोदिया कृत्या देरपि ला. भासंभवान् । नत्र ज्ञानेच्छाकृतय इति प्रयादमाश्रित्य तत्पुरुषसमासेन ज्ञानस्य तद्णसचिज्ञानबहु नाहिशा चेच्छाकृत्यादेलाभ उक्त इति वाच्यं स्वनविभागकारिकाक्रमं परित्यज्य घुद्धिमुखदुःखच्छा' द्वपप्रयत्नावति गुणसूत्रविरुद्दज्ञानेच्छाकृतय इति लेोकप्रवादमाश्रित्य इच्छादिव्यक्तिरित्युक्तामति वि. श्वनाथपश्चाननस्य मूढाभिप्रायकल्पनानौचित्यात् । अन्येतु इच्छादिव्यक्तिरित्यत्रादिपदस्य कारणार्थकतया दिनकरीयम् त्यादिना खगादिपरिप्रहः ॥ तदभाधादेव ॥ चक्षुरादिना मनोयोगागाबादेव ॥ ज्ञानादरमावा. देव न मानसमिति ॥ अत्र ज्ञानादन मानसमित्यम्वयः । अभावादित्यत्रापि ज्ञानादोर- त्यस्यान्वयो दोध्यः । न प्रत्यक्षमिति ॥ योग्यगुणसम्बन्धेनचात्मनो मानसप्रत्यक्षस्वीकाराद्यो- ज्यविशेषगुणप्रत्यक्षसामग्र्यन्तर्गतस्य ज्ञानादरभावादेव नात्मप्रत्यक्षमित्यर्थः ॥ उद्घोषकाभावा. रामरुद्रीयम्. वान्तरधर्मप्रकारकाम्र विशेष्यकज्ञानेच्छाया लाभेनोत्तरतो मधुरत्वप्रकारकाम्ररसविशेष्यकबोधानुत्पत्तौ तस्यो तरत्वानुपपत्तरिति ध्येयम् ॥ त्वगादीति ।। पुरीतति त्वगिन्द्रियाभावेन तत्र स्थित मनस्त्वक्संयोगासम्भरा दिति भावः । ननु ज्ञानादेरभावादेव न मानसमिति मूलेकेषामित्याकालाया अनिवृत्तेराह ॥ अत्रेति ॥ नन्वेवमभावादित्यत्रापि तादृशाकासायास्सत्त्वात् तदनिवृत्तितादवस्थ्यमत आह ॥ अभावादित्यत्रापी- ति ॥ यद्यपि न मानसमित्यस्य मानससामान्याभाव एवार्थस्सम्भवति मनोयोग्यस्यात्मनः सत्त्वेऽपि योग्य. गुणसम्बन्धाभावादेव तत्प्रत्यक्ष याप्यसम्भवात्तथाप्यत्रैव मानससामान्याभावोवो उत्तरमन्थानुत्थितेस्तथा नोक्कमिति ध्येयम् ॥ योग्यगुणेति ॥ मनीग्रहणयोग्येत्यर्थः । धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगत इति कारिकायामेवोक्तत्वादिति भावः । ननु जातमात्रस्य प्राथमिकेष्टसाधनतास्मरणे जीवनादृष्टस्याप्युद्बोधकत्व. कानादत्रापि सम्बन्धिज्ञानयोद्धोधकासम्भवेऽप्यदृष्टविशेषस्योद्बोधकत्वसम्भवाद्बोधकाभावादिति स्य