पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्तिप्राकाले निर्विकल्पकमेव नियमेन जायते इत्यत्रापि प्रमाणाभावात् । अथ ज्ञानमात्रे स्वङ्मनःसंयोगस्य यदि कारणत्वं तदा. रासनचाक्षुषादिप्रत्यक्षकाले त्याचप्रत्यक्षं स्या- त् विषयत्वक्संयोगस्य त्वङ्मन:संयोगस्य च सत्त्वात् परस्परप्रतिवन्धादेकमपि वा न स्वादिति । अत्र केचित् पूर्वोक्तयुक्त्या त्वड-मनसंयोगस्य ज्ञानहेतुत्वे सिद्धे चाक्षुषादिसा- मनचाः स्पार्शनादिप्रतिबन्धकत्वमनुभवानुरोधात् कल्प्यते इति । अन्ये तु सुषुप्त्यनुरोधे- प्रभा. ति ॥ सुप्तिप्राक्कालोत्पन्नज्ञानस्य अतीन्द्रियत्व इत्यर्थः । ननु सुषुप्तिप्राकाले निर्विकल्पकस्यैव जननात्तस्याती- न्द्रियत्वमुभयवादिसिद्धमत आहे ॥ सुषुप्तिप्राक्काल इति ॥ ननु सुषुप्तिप्राकाले नियमेन निर्विकल्पकोत्प- तौ प्रमाणाभावेन सविकल्पकोत्पत्तावपि तस्यापि तृतीयक्षणे नाशेन सुषुप्त्यव्यवहितद्वितीयक्षणे तस्याभावेन न मानसप्रत्यक्षापादनसंभव इत्यत आह || अपीत्यादि । अपिना सुपप्तिप्राक्काले नियमेनापेक्षा बुद्धयन्यज्ञा- नमेव जायत इत्यत्र प्रमाणाभावः समुच्चीयते । तथाच सुषुप्तिप्राकाले निर्विकल्पकोत्पत्ती अपेक्षाबुद्धयन्य. सविकल्पकोत्पत्ती वा सुषुप्तिद्वितीयक्षणे तत्संबन्धेन मानसप्रत्यक्षासंभवेऽपि यदा सुषुप्तिप्राकाले अपेक्षाबु- ढेरुत्पत्तिः तदुत्तरं सुपुप्तिद्वितीयक्षणे तादृशज्ञानवस्वमादाय मानसापत्तिवारणायैव तादृशकार्यकारणभा- वस्यावश्यकत्वमिति भावः ॥ त्वङमनोयोगस्य चति ॥ तदनीकारे चाक्षुषमपि न स्यादिति भावः । ननु चाक्षुषसामग्रीकाले, स्पार्शनसामग्रीसत्त्वेऽपि चाक्षुषसामन्यास्तत्प्रतिबन्धकरवेन तदभाव विशिष्टसामध्यभावात् न तदा स्पार्शनापतिरत आह ॥ परस्परेति । तथाचोभयसामग्यास्स- त्वेन चाक्षुषसामयभावविशिष्टस्पार्शनसामग्रीरूप कारणाभावात् यथा न स्पार्शनं तथा सार्शनसामग्यभावविशि- टचाक्षुषसामच्या अप्यभावात् चाक्षुषमपि न स्यादिति भावः । समाधत्ते ॥ अत्रेत्यादि । अनेत्यस्य वदन्ती. त्यनेनान्वयः। केचित्कल्पे चाक्षुषादिसामथ्या इत्यत्रादिपदादासनादिपरिग्रहः । स्पार्शनादीत्यत्रादिपदाद्भाणजा. दिपरिग्रहः ॥अनुभवानुरोधादिति ॥आत्ममनस्संयोगस्येव त्वङ्मनस्संयोगस्यापि सामान्य सामग्रीरूप. तया चाक्षुषादिसामग्रीकाले यथा न मानस तथा न स्पार्शनं विशेषराामय्यभावविशिष्टसामान्यसामय्या एव मान. सस्पार्शनरूपफलोपधायकत्वं नतु सामान्यसामन्यभावविशिष्टविशेषसामन्याश्चाक्षुषादिरूपविशपफलजनकत्वं अप्रसिद्धत्वादित्यनुभवबलादित्यर्थः ॥ सुषुप्त्यनुरोधेनेति ॥ सुषुप्तिद्वितीयक्षणे ज्ञानानुत्पत्त्यनुरोधेने दिनकरीयम्. कल्पकरूपत्वात् तदतीन्द्रियत्वमुभयवादिसिद्धगेवेत्यत आह ॥ सुषुप्तिमाकाले इति ॥ त्वङ्मनःसंयोग स्य चेति ॥ तदस्वीकारे चाक्षुषमपि न स्यादिति भावः । ननु चाक्षुषादिसामग्रया: स्पार्शनप्रतिबन्धक त्वादेव न स्पार्शनं तत्रेत्यत आह ॥ परस्परेति ॥ अनुभवानुरोधादिति ।। अनुभवस्य त्वयापि स्व. हस्तितत्वादन्यथा इष्टापत्यादिना त्वदुक्तापत्तेर सत्तत्वापातादिति भावः । मिश्रयतमाह ॥ अन्ये वित्यादि ना ॥ सुषुप्त्यनुरोधेन सुपुती ज्ञानानुत्पादानुरोधेन । इत्थं च चाक्षुषादिकाले पूर्वोक्तस्पार्शनापत्तिर्न स. रामरुद्रीयम्. पत्त्या गत्यादेरप्यापत्तेरिति सिद्धान्तमनुमृत्यवमभिहितमिति मन्तव्यम् । वस्तुतो झानादिव्यक्तरित्युक्त्वौ के- घाचिज्ज्ञानानां सिद्धान्तेऽप्यतीन्द्रियतया वक्ष्यमाणस्य तस्यादीन्द्रियस्व इत्यादिदूषणस्यासनत्यापत्त्या मूल- कृता ज्ञानमुपेक्षितभेत दृषणस्य सविकल्पकज्ञानोपगमेऽपि सुगमतया तदुपेक्ष्य निर्विकल्पकमेव जायत इत्या- शङ्कयाने मूले निराकरिष्यते । अत एव खनावस्थायां प्रलापादेरप्यनुभवसिद्धतया तदानीमिच्छादेः प्रामा- णिकत्येऽपि नासातिरिति युक्तगुत्पश्यामः । ननु सुपुप्तिप्राकालोत्पन्नज्ञानव्यक्तीनामतीन्द्रियस्ले मानाभाव इति मूलोकमसाते तदानीं निर्विकल्पकस्यवोत्पत्त्या तदतीन्द्रियत्वस्य सर्ववादिसिद्धत्वादिस्याशनयोत्तरम- न्थमवतारयति ॥ नन्वित्यादि । तदतीन्द्रियत्वं ॥ निर्विकल्पकातीन्द्रियत्वम् । मूले विषयत्वासंयोग- स्येत्यस्य भुज्यमानद्रव्यवायवादिना त्वक्संयोगस्येत्यर्थः ॥ तदस्वीकार इति ॥ त्वङ्मनस्संयोगास्वीकार