पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ४२९ न चर्ममनःसंयोगस्य ज्ञानहेतुत्वं कल्प्यते चानुपादिप्रत्यक्षकाले त्वडू.मनासंयोगाभावा- मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ।। ५७ ॥ न त्याचप्रत्यक्षमिति ॥ मनोग्रामिति । मनोजन्य प्रत्यक्षविषय इत्यर्थः । मतिज्ञानम् । प्रभा. त्यर्थः । अस्मिन्कल्पे चाक्षुषादिकाले स्पार्शनापतित्याह ॥ चाक्षुषादीति । अत्र केचित्कल्प त्वङ्मनोयो- गस्य ज्ञानसामान्यं प्रति हेतुत्वकल्पनेन चाअपसामन्याः स्पार्शनप्रतिबन्धकत्वकल्पमेन च गौरव अन्ये स्वित्यादिकल्पे चर्ममनस्संयोगस्य हेतुत्वकल्पनेन गौरवमित्यस्वरसं हृदि निधाय वदन्तीत्यु- कमिनि ध्येयम् । वस्तुतस्तु त्वङ्मनस्संयोगस्य चर्म मनस्संयोगादेर्वा न जन्यज्ञानसामान्यकारणत्वं प्रमाणाभावात् । नचैवं सति तस्यास गवायिकारणजन्यत्वानुपपत्तिरिति वाच्यं आत्मविशेषगुणं प्रति केवलात्ममनस्सयोगत्वेनासमवायिकारणत्वस्वीकारेणैव तस्याप्यसमवायि कारणजन्यत्वोपपत्तेः । अत एवं सुषुप्तिकाले जीवनयोनियत्नोत्तत्तिरपि सङ्गच्छते किंतु परात्मनः परेण मनसा सुषुप्तिकाले स्वीयात्मनः स्वी- यमनसा च प्रत्यक्षापत्तिवारणाय परात्मवृत्तिस्वीयमनस्संयोगव्यावृत्तं स्वात्मवृत्तिसुपुप्तिकालीनस्वीथमनस्सं- योगव्यावृतं च जात्यमङ्गीकृत्य तत्पुरस्कारेणात्म मनस्संयोगस्य मानसत्वावच्छिन्न प्रति हेतुत्वं क- हप्यते अनेनैव पूर्वोक्तातिप्रसङ्गबारणे त्वङ्मनोयोगस्य चर्ममनोयोगादेवा जन्यज्ञानसामान्यस्य हेतु- त्वं अप्रामाणिकमेव । नचैवं सति त्वचो योगो मनसा ज्ञानकारणमिति मूलविरोधापत्तिरिति वा- च्यं मनसेति तृतीयान्तपदस्य काकाक्षिन्यायेन योगपदेनेव ज्ञान देनापि साकाहत्वान्मनसा त्वगिन्द्रि- ययोगः मनसा ज्ञान प्रति कारणमिति कारिकार्थो लभ्यते । मनसा ज्ञानं मानसप्रत्यक्षं एवं मनसा त्वचो योग इत्यनेन त्वच इत्यत्र षष्ठ्याः संबन्धित्वार्थकतया स्वग्विशिष्टमनस्संयोषः आ. स्ममनःसंबन्ध इत्यर्थात् त्वग्दिशिष्टमनसा सहात्मसंयोगस्य कारणत्वं लभ्यते । तथाच तादृशसंयोग एव विजातीयमनःसंयोग इति पूर्वोक्तार्थ एव पर्यवसानान मूलविरोध इति तत्र मूलकाराभि- प्राय इति प्रतिभाति । मनोग्राह्यत्वस्य सर्वत्र वर्तमानत्वादाह ॥ मनोजन्येति ।। मानसत्वाश्रयनिरू दिनकरीयम्. म्भवतीत्याह || चाक्षुपादीति ॥ अत्र नव्याः सुषुप्त्यव्यवहितप्राकाले ज्ञानोत्पत्तियदि स्यात्तदा तत्प्रत्य- क्षापत्तिमिया त्वङ्मनःसंयोगस्य चर्ममनःसंयोगस्य वा हेतुत्वं सैव तु न युक्तिसिद्धा तथा हि सुपुप्यनुकूल. मन कियया मनसा आत्मनो विभागस्तत आत्ममनःसंयोगनाशस्ततः पुरीततिरूपोत्तरदेशन मनःसंयोगरू- पा सुषुप्तिरुत्पद्यते एवं च सुषुप्त्यव्यवहितपूर्वक्षणे आत्ममनःसंयोगरूपासमवाथिकारणनाशात् तत्क्षणे ज्ञानो. स्पत्तेरभावात् असमवायिकारणस्य कार्यसहभावेन हेतुस्वात् । यदि च कार्यनाशजनकनाशप्रतियोगिन एवा. रामरुद्रीयम्. इत्यर्थः ॥ न स्यादितीति ।। ज्ञानसामान्ये त्वया तस्य हेतुत्वस्वीकारादिति भावः ॥ स्वहस्तितत्वा. दिति ॥ स्वीकृतत्वादित्यर्थः ॥ इष्टापत्त्यादिनेति ॥ स्पार्शनं चाक्षुषादिकालेऽपि भवत्येवेतीष्टापत्तेरित्य- र्थः । आदिना चाक्षुषादिकं कदापि नोत्पद्यत एवेलपलापपरिग्रहो बोध्यः । ननु पुरीतति मनःप्रवेशस्यैक सुषुप्तिपदार्थतया त्वङ्मनःसंयोगस्य ज्ञानकारणत्वेऽपि तदनुपपत्त्यभावात्सुषुप्त्यनुरोधेनेलसमतमत आह ॥ सुपुताविति ॥ न सम्भवतीति ॥ चर्ममतः संयोगस्य चाक्षुषादिकाले सत्वेऽपि तत्र स्थितेन त्वगि. न्द्रियेण मनःसंयोगाभावादिति. भावः ॥ नव्यमतमुपन्यस्यति । अत्र तव्या इति ॥ तत्क्षण सुघुम्त्यव्यवहितप्राक्क्षणे ॥ अभावादिति ॥ ननु छारणस्य कार्योत्पादपूर्वक्षण एव सत्त्वमपेक्षितं नतु का. योत्पत्तिकालेऽपि तथाच ज्ञानोत्पत्तिपूर्वक्षण विभाग कालेऽपि आत्ममनःसंयोगोऽस्त्येव ज्ञानोत्पत्तिकाल एव पूर्वोत्पन्न विभागेन तस्य नाशादतः सुषुप्त्यव्यवहितपूर्वक्षणेऽपि ज्ञानोत्पत्ती न साधकमत आह ॥ असमघा. यिकारणस्येति ॥ कार्यसहभावेनेति ॥ कार्यकालमृतित्ववैशिष्टयेनेत्यर्थः । यदि चेति । असम. विकारणनाशस्य द्रव्यरूप कार्यनाशं प्रत्येष हेतुता न तु गुणादिरूपकार्यनाशं प्रत्यपीति व्यं प्रत्येचासमवाथि