पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली 1 - कृतियत्नः । एवं सुखत्वदुःखत्वादिकमपि मनोग्राह्यम् । एवमात्मापि मनोग्राह्यः किं तु मनोमानगोचर इत्यनेन पूर्वमुक्तत्वादव नोक्तः ॥ ५७ ।। प्रभा. पितलौकिकविषयतावदित्यर्थः । तेन चापादेमनोजन्यत्वेऽपि न रूपादिसाधारण्यं मतिशब्दस्य करणव्युत्प- त्या चक्षुरादिप्रमाणपरत्वादाह ॥ ज्ञानमिति ॥ कृतिशब्दस्य करणव्युत्पत्त्या कृतिसाधनपरत्वादाह ॥ प्रयत इति ॥ न्यूनतां परिहरति ॥ एवमिति ॥ दुःखत्वादिमित्यादिपदात ज्ञानत्वेच्छात्वादेः परिप्रहः । नन्वात्मनोऽधि मनोग्राह्यत्वेन तदनुक्ता मूलकारस्य न्यूनतेत्याशको पारिहरति । एवमिति ॥ मनोग्राह्य इति ॥ मनोमाग एवेत्यर्थः । तहि कुतो न प्रतिपादितमित्यत आह॥ किंत्विति ॥ इत्यनेनेति ॥ इति यथाश्रुतमूलनेत्यर्थः । नाक्तमिति ॥ अन्यथा पानातयापत्तिरिति भावः ॥ ५५ ॥ दिनकरीयम्. समवाधिकारणस्य कार्यसहभायन हेतुत्वमिति मन्यते तथापि न मुचुप्त्यव्यवहितप्राक्कालात्पन्नज्ञानव्य क्त: मुयुतिकाले प्रत्यक्षापात्तभिया स्वमनःसंयोगादेहेतुत्वं विजातीयात्ममनः संयोगस्य हेतुत्वेनैव तत्प्रत्यक्षवारणा- त् । तच वैजात्यं परात्ममनःसंयोगपुरीतल्यवच्छिन्नात्ममनःसंयोगव्यावृत्तमेषितव्यमिति भावः । नच वैजा- त्यनात्ममनःसंये गस्य वमनःसंयोगस्य वा हेतुत्वमित्वत्र विनिगमकाभावः त्वङ्मनःसंयोगादेरवच्छेदक्तासं. बन्धेन हेतुत्वापेक्षया समवायनात्ममनःसंयोगस्य हेतुत्वे लाघवात् त्वङ्मनःसंयोगस्य हेतुत्वे चाक्षुषादिसा. मन्याः स्पार्शनप्रतिवन्धकत्वकल्पनामारवाच । एतेन यत्र मनःक्रियया न पुरीततिसंयोगरूपा सुपुतिः कि. तु पुरीततिक्रियावात्मसंयुक्तेन मनसा पुराततिसंयोगरूपा पुप्तिः तत्र पूर्वोक्तापत्तिवारणाय त्वङ्मनःसं-- योगादेहेतुत्व मिल पारतम् । पुरीततिक्रियाजन्यमनःपुरीततिसंयोगस्थ सुपुस्तित्वाभावाच्च तदानी मनसः सर्वावयवावच्छेदन पुरीतातसं योगाभावेन धुरीततिघाहर्देशावच्छिन्नात्ममनःसंयोगस्य सत्त्वात् ज्ञानाद्युत्पत्ती. बाधकामाचात् । अत एव यदा त्वचं त्यक्त्वा मनः धुरीततिमनुविशतीति अन्य काराणां लेखः सॉच्छत इति वदन्ति । मनोग्राह्यत्वस्य सार्वत्रिकत्वादाह ॥ मनाजन्येति ॥ मनोमात्रजन्येत्यर्थः । न्यूनता परिहरति ॥ एवमिति ।। ५ ।। रामरुद्रीयम् कारणस्य कार्यकालवृत्तित्वन कारणता गतु गुणादिकं प्रत्यपाति भावः ॥ तत्प्रत्यक्षवारणात् ॥ सुषुप्त्य व्यवहितपूर्वक्षणोत्पन्नज्ञानप्रत्यक्षवारणात् पुरीतदवच्छेदेनात्ममनःसंयोगे वैजात्यानजीकारादिति भावः । वै. जात्यनेति ॥ यद्यप्यात्ममनःसंयोगस्य कारणता क्लप्सैव वैजात्यस्य तदवच्छेदकत्वमेव कल्पनीयं त्वत्मनः संयोगस्य तु कारणतय न क्लप्तेति वैपम्यान विनिगमनाविरहाबकाशस्तथापि वैजात्यस्याक्लप्तस्य कल्प- नीयतया वलप्तत्वङ्मनस्सयोगे कारणव कि न कल्प्यते कल्पनीयस्योभयत्न तुल्यत्वादिति भावः । (वक्ष्म नस्संयोगादरित्यादिना चर्ममनस्संयोगपरिग्रहः ॥ अवच्छेदकतेति ॥ समवायेन तयोरात्मन्यसत्त्वादिति भावः ।। लाघवादिति । अवच्छेदकतायास्तत्तदवच्छेदकस्वरूपायाः कारणतावच्छेदकसम्बन्धत्वे नानाव्य. क्ति संबन्धत्वकल्पने गौरवं एकस्य समवायस्य तथारो लाघवादित्यर्थः । स्वमनस्संयोगस्य कारणतापक्षे गौरवान्तरगप्याह ॥ चाक्षुषादीति ॥ एतेनेत्यादि ॥ वक्ष्यमाणदूषणेनेति तदर्थः । एवं च सुषुप्तित्वाभा. पाचेति चकारः प्रामादिक एवेति बोध्यम् । न च विजातीयात्ममनःसंयोगस्य समवायेन कारणत्वे लाघ- वस्यापि चकारेण समुचयसम्भवाचकारस्य प्रामादिकत्वकल्पनमसातमिति वाच्यम् । पुरीततिक्रियया सुषुप्तिस्थले पूर्वतनात्ममनस्संयोगानपायात्सुपुप्तावपि ज्ञानोत्पादापत्त्या तद्वारणाय पुरीततिमनस्संयोगस्य ज्ञा- नं गति प्रतिबन्धकताकल्पनस्यावश्यकत्ये जात्यं कल्पयित्वा विभातीमात्ममनासंयोगत्वेन कारणतायामेव सानाभावात् । यदि च तासयोगव्यापि जात्य नाशिक्रियत इत्युच्यते तदा जाप्रदवस्थायामपि तदा- ममनःसंयोगबचिता ज्ञानानुत्पादास इत्यवधेयम् । अथ पुरुषान्तयिात्मना पुरुषान्तरीधभनस्संयोगाच शानोत्पत्तिवारणाय पुरुषान्तरीयात्ममनःसंयोगव्यावृत्तयेजात्यं कल्पयित्वा विजातीयात्ममनःसंयोगत्वेन झा-