पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली तः घट घटत्वावैशिष्टयानवगाहव ज्ञानं जायते तदेव निर्विकल्पक वचन प्रत्यक्षम । प्रभा. दिति ॥ घटत्वज्ञानरूपकारगाभागात न पट इनि माने त्यानि संभव इति फलितार्थः । तथाच घट इति बु. दिः विशेषपादनजन्यः विशिष्बुद्धिवान् दण्डीति विशिष्टबुद्धिवदित्यनुमामानिर्विकल्पक मिद्धिमिति भावः ।। नधाचेति घट इलिना तक बटर नानवे वर्षः ॥ वैशिष्टयानवगाहोवेति ॥ वैशिष्ट्यनिष्टसा एडिविपयननिरूपितविषयिताशय मिचर्यः । निर्विकल्पस्य सांसर्मिकविषयतानिरासेनैव घटघटत्वनिरू. पितविशेष्विस्व प्रकारित्वशून्यत्वं लकवे तयोस्ससागैकाविषयतानियतत्वात् । नच तर्हि तस्य निर्विपयत्वाप- त्तिरिति वाच्यं । चतुर्थविषयताया घटघटत्वादिनिष्टाया एव निर्विकल्पीयत्वेन तत्र तादृशविषयत्वस्वीकारात् । पशिष्टयान व गायवेत्येवकारेण कालनी याविशेष गज्ञानस्या वैशिष्टयावगाहिये तस्यारि विशिष्टवुद्धितया वि- शेषणज्ञानान्तरापेक्षा म्यादेवं तस्यापि वैशिष्ट्यावगाहित्य इत्यनवस्थाभियैव प्राथमिकविशेषणज्ञानं वैशिष्टयान- वगाहोव स्वीकामिति सूचितम् ॥ तदेवेति ॥ चतुर्थविषयताशालिज्ञानमेवत्यर्थः । निर्विकल्पकमिति ॥ निर्विकल्पकस्वरूपमित्यर्थः । लक्षणं तु चतुर्थविषय ताशालिवमेव न प्रकारताशुन्यत्वादिकं एतेन घटादि- व्यावर्तनाय ज्ञानत्वनिचशे विशेषणविशेष्यमा विनिगमनाविरहः प्रकारत्वादिशून्यावहानत्वोभयत्वावक्तिछ नस्य लक्षणवे लक्षणतावच्छेदकसंबन्धाप्रसिद्धिः प्रकारतादिशून्यत्वसविषयकत्वोमयत्वावच्छिन्नम्य लक्षणरवं स्वीकृत्य घटादिव्यावर्तनेऽतिगौर समिति दूपणमपास्तम् । निर्विकल्प के प्रमाणमुपम्यस्य मूलोक्तमतीन्द्रियत्व साधयितुं प्रति जानीते । तथेति ॥ न प्रत्यक्षमिति ॥ लौकिकविषयताशून्यमित्यर्थः । तत्साधयति ॥ त दिनकरीयम्. प्रकारकवटत्याविशिष्टयुद्धौ च तादृशघटत्वज्ञानत्वेन हेतुत्वम्यावश्यकत्वादिति भावः ॥ वैशिष्टयानवगाहो- वेति ॥ वैशिष्टामांसर्गिकविषयताशून्यमेवेत्यर्थः । वैशिष्ट्यसांसर्गिकविषयवानिरासेनैव घटघटस्वयोविशेष्य- ताप्रकारताशयत्वं लब्ध तयविशिष्ट्यसांसर्गिकविषयतानियतत्वात् । नचैवं निर्विकल्पस्य निर्विप- यकत्वापत्तिस्तुरीय विषयताया एव तत्र स्वीकारात । एतेन निर्विकल्पत्य घटघटत्वावगाहित्ववद्वैशिष्टयावगा- हित्वमपि दुर्वारम् घटेन्द्रिय सन्निकर्षकाले इन्द्रियसम्बद्धविशेषणतायास्तवैशिष्टये सत्त्वादिति वैशिष्टयानवगा- हित्वोक्तिरसातेवपास्तम् । वैशिष्टयानवगा वेत्येवकारेण कल्पनीयविशेषणज्ञानस्य वैशिष्ट्यावाहित्ये तस्या- पि विशिबुद्वितया विशेषणज्ञानान्तरसापेक्षता स्यादेव तस्यापि वैशिष्ट्यावमाहिमित्यनवस्थाभिया प्रथम विशेषणज्ञान वैशिष्टयानवगाहोव स्वीकार्यमिति मूचितम् ॥ वदेव तादृशविषयत्तात्रयशन्यमेव ।। निर्विक रामरुद्रीय. इत्याकारवाप्रत्यक्षापत्तेरिति भावः । घट इति प्रत्यक्षकाले जातिमानिति प्रत्यक्षापत्तिस्तु न सम्भवति वि- शेषणतावच्छेदकाकार ज्ञानरूपकारणविरहादित्यवधेयम् ॥ ज्ञानत्वेनेति ॥ अथ विशिष्टवैशिष्टयावगाहितया जातिमानिति बुद्धेस्तत्र जातित्वप्रकारकघटत्वविशेष्यकनिश्चयत्वेनैव हेतुतया ज्ञानत्वेनेत्यसङ्गतमिति चेन । विशेष्ये विशेषणं तत्रापि विशेषणान्तरामिति रीत्या जायमानस्य जातिमानिति ज्ञानस्य विशिष्टवैशिष्टयानव- गाहित्वात् । न च प्रकारांशे किश्चित्प्रकारकत्वादतिरिक्तस्य विशिष्टवैशिष्टयावगाहित्वस्य दुर्वचतया तदपि विशिष्टवैशिष्ट्यावगाह्येवेति वाच्यम् । विशेषणावच्छिन्नप्रतियोगिकतत्तसंसर्गावगाहिज्ञानस्य विशिष्टवैशि- घ्यावगाहित्वात् विशेषणावच्छिन्नप्रकारताशालिवमेव तत् विशेष्ये विशेषणामिति रीत्या उत्पन्नज्ञाने तु प्रका- रप्रकारे नावच्छेदकताख्या विलक्षणा विषयता नातस्तस्य तथासापत्तिरिति केचित् । इत्थमेव च दण्डोर- को न वेति संशयानन्तरमौचित्याजातो रक्तदण्डवान्न वेति सन्दहोऽप्युपपादनीयः । इदं पुनरिहाबधेयं विशेष्ये विशेषणमिति न्यायेन जायमाने जातिमानिति ज्ञाने न जातित्वप्रकारकघटत्वज्ञानत्वेन हेतुता विश. कलितजातित्वघटत्वज्ञानादपि तादृशबुद्धुत्पादादिति विशिष्टवाशष्टवावगाहिबुद्धिपरमेवेदं एवं च ज्ञानपदं निश्चयार्थकतया व्याख्येयमिति । ननु निर्विकल्पकस्य वैशिष्टयानवाहित्वमासिद्धं विशेषणतासनिकर्षण घट- घटत्वयोरिव तत्समवायस्यापि निर्विकल्प के मानसम्भवादत आह ॥ वैशिष्टयनिष्ठेति ॥ एवं प्रकारता-