पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामस्द्रीयसमन्विता । तथाहि वैशिष्टयानवगाहि शानस्य प्रत्यक्षं न भवति घटमहं जानामीति प्रत्ययात् तत्रा- स्मनि शानं प्रकारीभूय भासते ज्ञाने बटसब घटत्वं । यः प्रकारः स एव विशेषणमि- त्युच्यते विशेषणे यद्विशेषगं तद्विशेषणतावच्छेदकमित्युच्यते विशेषणतावच्छेदकप्रकारक ज्ञानं विशिष्टवैशिष्टयक्षाने कारणं निर्विकल्पके च घटत्वादिकं न प्रकारस्तेन घटत्वा- - थाहीति ॥ विषयानवगाहीनि ॥ ज्ञानस्य प्रत्यक्षं विषयानवगाहि न भवतीत्यन्वयः । ज्ञानविषय- कप्रत्यक्षमा विगावगाहावे लार्वः । ज्ञानविषयकप्रत्यक्ष विषयविषयकत्वव्याप्यमिति यावत् । एतादृश- व्यायव्यापक्रमावे अशुभवं प्रमाणयति । घरमहं जानामीति प्रत्ययादिति । इत्येवानुभवादित्यर्थः । केवलं जानामौलानुभवासावादिति यावत् । तथाच ताहशव्यायव्यापकभावानीकारे जानामीत्यनु- भवायत्तेरिति भावः । एतावता व्याप्यव्यापक्रमाचे प्रमाणे प्रदर्य निर्विकल्पकत्यातीन्द्रियत्वसाधना. य भूमिकामाह । तनेखादि ॥ तत्र तादृशानुभवे । सप्तम्यर्थी निरूपितत्वं तस्य भासधात्वर्थ- भूतविषनावे अन्वयः आगनीयन ससम्यों विशेष्यता निरूपितत्वं तस्यापि भासधात्वर्थे अन्वयः॥ प्रकारी भूयति ॥ प्रत्याभिन्ने व्यर्थः । तस्यापि भासवात्वर्थ विषयत्वे अन्वयः आख्यातार्थः आध्यत्वं तस्य ज्ञाने अन्वयः तथाच घटमहं जानामीत्यनुभवनिरूपितात्मनिष्ठविशेष्यतानिरूपितप्रकारत्वाभिन्नविष- यत्ताश्रयीभूनं ज्ञानमित्यवयवोधः । ज्ञाने घट इत्यत्रापि तत्रेत्यस्य नकारीभूय भासते इत्यस्य चानुषः ॥ तथाच पूरीतरीत्यवान्वयवोधः । तल घटत्वमिति ॥ तत्र घटे घटत्वामित्यर्थः । अत्राप्युभयो- रनुषण पूर्वाधारीतीदान्वयबोधः । ननु विशेषणत्वं व्यावत करलं तच्च घटस्य न संभवति तस्य ज्ञानभिनेच्छादावपि विषयतया वर्तमानत्वेन ज्ञाननिष्टेतरभेदानुमापकत्वरूपव्यावर्तकत्वासंभवादित्याशङ्का विशेषणपदस्य विशेषणोपलक्षणोपसर्जनसाधारण प्रकारताश्रयपरत्व स्वीकारण पारिहरति ॥ यः प्रकार इति ।। तथाच झालांशे घट यावर्तकत्वाधावेऽपि विद्यमानत्वे सलव्यावर्तकत्वरूपोपसर्जनत्वाश्रयत्वेऽपि भा- समान शिष्टयप्रतियोगितरूपप्रकारत्व सत्त्वात् नोकाशवेति भावः । ननु घटस्य व्यावर्तकत्वाभावात् घटवस्य व्यावर्तकतावच्छेदकलाप विशेषज्ञतावच्छेदकलासंभव इत्याशा पारिहरति ॥ विशेषणे यद्विशेषणमिति ॥ तथाच घटत्वस्य व्यावर्तकतावच्छेदकत्वाभावेऽपि घटत्वस्य विशेषणव्यावतकत्व- रूपविशेषगतावच्छेदकत्वसत्याना साशति भावः । घटघटत्वयाविशेषणत्वाविशेषणतावच्छेदकत्वोपंपादनस्य प्रयोजनं वकुमादौ कार्यकारणभावं दर्शयति ॥ विरोपणतावच्छेदकेति ॥ विशेषणतावच्छेदकप्रकार- कनिर्णय इत्यर्थ: ।। विशिष्टवशिष्टयेति ॥ विशिष्टवैशिष्ट्यावयाहिं प्रत्यक्षत्वावच्छिन्न इत्यर्थः ॥ का. रणमिति ॥ वाच्यामिति शेषः । अन्यथा रक बदण्डस्वदण्डविषयकनिर्विकल्पकोत्तरं रक्तदण्डवानिति विशिष्ट वैशिष्टचावगाहिबुद्धचा पत्तरिति भावः । इदानीं कारणाभावानिर्विकल्पकं न प्रत्यक्षामियाह ॥ निर्वि- कल्पक इति ॥ एवं चेत्यादिः चोऽवधारणे तस्य नवर्थन सहान्वयः गैव प्रकार इत्यर्थः । घटस्वादिनि- टप्रकारता निर्विकल्पकानिरूपितैवेति फलितोऽर्थः । यथाश्रुते निर्विकल्पकनिरूपितप्रकारत्वाप्रसिद्धशा तदभाव- विशिष्टघटत्वादेस्सुतरामप्रसिद्धया वाक्यस्याग्रामाण्यापत्तेः । तथाच घटत्वादिनिष्ठप्रकारतानिरूपकत्वसामान्या- भाववानिर्विकल्पकमिति भावार्थः । तेनेति ॥ निर्विकल्पकस्य घरवायप्रकारकत्वेनेत्यर्थः । अनेन विशे. दिनकरीयम् . ल्पकं निर्विकल्प कस्वरूप। २. क्षण प्रकारताशून्यत्वादिकं प्रत्येकमेवेति ध्येवम् निर्विकल्पके मूलोकमतीन्द्रि. रामरुद्रीय. शून्यत्वं विशेष्यताशून्यत्वं च लक्षण सम्भवतीति सूचनाह ॥ वैशिष्ट्येत्यादि ॥ निर्विषयत्वापत्ति- रिति ॥ त्रिविधविषयत्तानामप्यसत्त्वादिति भावः ॥ तुरीयविषयताया एवेति ॥ प्रकारतादित्रितमभिन्न- विषयताचा इत्यर्थः । प्रत्येकमेवेति ॥ एकत्र लक्षणे इतरविषयताशून्यत्वनिवेशे प्रयोजनाभावादिति भा-