पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावला ज्यते । इन्द्रियत्वं न जाति: पृथिवीत्यादिना माङ्कान् । शब्देतरोधृतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगानयत्वभिन्द्रियत्तम । आत्मादिधारणाय सत्यन्तम् । उद्धृतवि- . शेषगुणस्य श्रोबे सत्त्वाच्छब्देतरति । विज्ञपगुणस्व रूपादेश्चक्षुरादावपि सत्याभूतेनि । उद्भूतत्वं तु न जाति: शुक्लत्वादिना साश्यात् । न च शुक्लत्यादिव्याय नानवा- द्भूतत्वमिति वाच्यम् । उद्धृतरूपत्वादिना चानुपादौ जनकत्वानुपपत्तेः किन्तु शुक्लत्वा- दिव्याप्यं नानैवानुद्भूतत्वं तदभावकूटश्वोद्भूतत्वं तश्च संयोगादावष्यस्ति तथा च कास्थविध इति पदमनुपज्यत इति भावः । तथाच चानुषत्वादिप्रत्यकधर्मातच्छिन्ननिरूपित्तव्यापार- संबन्धावच्छिन्नकारणताश्रयीभूतं इन्द्रियविभाजकच त्वादिप्रत्ये धर्मावच्छिन्नमित्यर्थः । तादृशकार णताव. च्छेदकाः चक्षुस्त्वादिप्रत्येकधर्मा इति भावः । ननु जन्य प्रत्यक्षं प्रति इन्द्रियत्वेन एक हेतुता यस्तु निरुक्तकार्यकारणभावपट्कापेक्षया लाघवादित्याशामिन्द्रियत्वस्थानुगतत्याभावप्रतिपादनेन पार हरतिः ॥ ३. न्द्रियत्वमिति ॥ आत्मादिवारणायति ॥ आत्मादावतिव्यासिवारणावत्यर्थः । आदिना चर्मरु. घिरभेदोमांसादेः परिग्रहः एतेनालाभिनवरूपलघुविंशपणेन वात्मनि अतिव्याशिवारणसंभवे गुरुतर सत्य. सदलं. व्यथमिति कैश्चिदुर प्रत्युक्तम् । तावता आदिपनायपु अतिव्यापरवारणात् । विशेषपदस्य प्र- योजनं वक्त भूमिकामाह ॥ उद्धृतन्वं विति। जनकत्वानुपपत्तरिति । एकस्य वारणतावच्छे कत्ये व्यभिचारात् कूटस्य एकत्रावर्तमानतथा चारसतावच्छेद कसाराभवादिति भावः अन्न अस्तव्य जातीनां ना नात्वेऽपि उद्भूतत्वसप्तकान्यतमत्वस्य सर्वात व जाति अनुगतस्य सचिन तेन रूपेण तारा कारगाव- च्छेदकत्वे तादृशान्यतमत्वावच्छिन्न वेन रूपस्य कारणस्ने बाधकामावात् विशेषपदं व्यर्थमिति प्रतिभाति । अथ शब्दतरोद्भूतविशेषगुणेषु यावत्सु ताश विशेषगुणत्यस्य कस्याभावेन विशेषगुणव्यक्तिभेदन भिनाया घटीयरूपादिनिठं यत्तादृशविशेषगुणत्यं सदाश्रयान विफरणवघटितलक्षणस्य चर्मादिषु सत्वेनातिव्याप्तिस्त- दवस्थेति चेदन प्राशः शब्देतरोद्धृतविशेषगुणाश्चयभूताः यावत्या व्यक्तयः तावदन्दार मत्वावच्छिनप्र- तियोगिताकोदवत्त्वस्य सत्यन्तदळतात्मथितया २६ पूर्वोक्तातिव्याप्तित्याहुः । अपरेतु · यावन्तश्श- दिनकरीय. षधि इत्युक्तमिति ध्येयम् ॥ आत्मादिवारणायेति ॥ आत्मादी वाऽतिच्यालियो दीपस्तद्वारमिला. भः । सत्यन्तदाने च शब्दादितरे ये उद्भूतपिरोपगुणाः सुखाद वस्तादान मत्वस्यवात्मा. सत्यानातिव्याविर- ति भावः ॥ श्रोत्रे सत्वादिति । तथा च तनाव्याप्तिरिति भावः । विशेषपदस्य प्रयोज वक्तुं भूमि . माह ॥ उद्भूतत्वमिति ।। जनकत्वानुपपत्तरिति । एकैकस्य कारणतावच्छेदकत्वे व्यभिचारात् कूट- स्थकतावृत्तितया कारणतानवच्छेदकत्वादिति भावः ॥ तदभावकूटश्चातत्वमिति ॥ तथा च ता- रामस्द्रीयम्. रुद्धत्वादिति ध्येयम् ॥ पविध इत्युक्तमिति । तथा च पड्डिब इत्यस्य पड्डियसाधारणप्रत्यक्षत्वावच्छि- नइखेवार्थो न तु श्रावणत्वाद्यवच्छिन्न इति तदर्थ इति भावः ॥आत्मादाचिति ॥अत्रादिपदेन चर्ममनस्संयो- गस्य ज्ञानकारणत्वपक्षे तत्समहः अत एव लघुभूतस्यापि आत्मभिनत्वस्थ परित्यागस्तथासति आत्मभिन्ने चर्म- ण्येवातिप्तसङ्गात् नवीनमते तु शब्देतरेत्यल शब्दपर्द ज्ञानेच्छाकृतीनामप्युपलक्षणं बोध्य तराइवरस्यैव श्रोत्रे न्द्रियत्वोपगमेन अन्यथा श्रोत्रे अव्याप्तिप्रसनादेवं तन्मते अनुभृतविशेषगुणवदसमवेतभूतमेव मन इति न तत्राप्यव्याप्तिरिति ध्येयम् ॥ भूमिकामिति ॥ प्रयोजनसम्पादिका युक्तिमित्यर्थः । उद्भूतत्वस्य प्रवक्षजनक- तावच्छेदकजातिरूपत्वे तादृशजातेः संयोगादिसामान्यगुणे कल्पकाभावेन उद्भूतगुणशून्यत्वोचावपि चक्षुरा- दावव्याप्त्यप्रसक्तेरनुभूतत्वाभावकूटस्य तत्व एव संयोगादावनुद्भुतत्वजाती मानाभावेन तानादाया-