पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावळी - संयुक्तसमवायः कारणं द्रव्यसमवेतसमवेतचाक्षुपं प्रति चक्षुःसंयुक्तसमवेतसमवायः एवम- न्यत्रापि विशिष्यैव कार्यकारणभावः । परन्तु पृथिवीपरमाणुनीले नीलत्वं पृथिवीपरमाणौ पृथि- TUT वमन्यत्रापीति ॥ द्रव्यसमवेत समवेनचाशुपं प्रति वधु-संयुक्त समवेतसमवायः कारणमित्यर्थः ननु चाशुपत्याच वछिनं प्रति चयावादिना कार्यकारणभाव स्वीकार तत्तद्धनविच्छिन्नं प्रत्येव म- हत्त्वस्य हेतुत्वं वाच्यं अन्यथा अतिप्रसवात त्याच प्रत्यक्षसामान्य यति महत्त्वस्य हेतुतायां द- व्यतत्समवेतादिप्रत्यक्षभेदेन प्राचां मते कार्यकारणभावलं नधीनमते तु श्रावणत्वावच्छिन्नं मानस. स्वाच्छिन्नं प्रति वा वाधकाभावान्महत्वस्य हेतुन्वानीकारेऽपि . द्रव्यतत्समवेतादिभेदेन चानुषं प्र- ति कार्यकारणभावनयं एवं स्थाशनं प्रत्यरि कार्यकारणभावत्रयं एवं प्राण जरासने प्रति कार्यकार- णभावद्वमिति दशविध कार्यकारणभावकल्पमायां गौरवमित्याशङ्का द्रव्यचाशुपादिभेदेन उतरूपालो - कसंयोगयोः पृथक्कारणताकागाप्रयुक्तगीरथराहां च महत्त्वादित्रयाणां पृथकारणत्वानासन निरसितुं भू. मिकामाह ॥ परं त्वित्यादिना ॥ केचिनु संयुक्त समवेत समवायनव व्यणुकस्य तत्समवेतरूपस्य च चाक्षुप संभवाचक्षुम्सयोगस्य तर संयुक्त समवायस्य चान्यथासिद्धत्वेन न सनिकपत्यमित्याशङ्कानिराकरणाय त. यो पृथकाचकपिय व्यवस्थापयितुं भूमिकामाद परिवत्यादिनेयाहुः । तदखत् चतुःसंयुक्तसमवेतसमघाय- स्यैव सन्निकपचे नीलो पट इत्यत्र घरचाक्षुषानुरोधेन चक्षुपा कापालिकासंयोगस्य नीलचाक्षुषानुरोधेन क- पालसंयोगम्य नीलत्वचापानुराधेन घट चक्षुत्संयोगस्य च सनिकर्ष घटकतया हेतुत्वमावश्यकम् । ए उंच स्वप्रत्यक्ष एकचक्षुस्रायोगस्य स्वसमवेत चाक्षुषे अन्य चक्षुसंयोगस्य स्वसभवेतसमवेतचाक्षुषे अ- परचक्षुसंयोगन्य घटचाक्षु प्रति का शालिककपालयोश्च सनिकपघटकतया हेतुत्वकल्पनाया गौरव नीलो घट इति चापपूर्व ताशगंगोग त्रयस्य नियमेन वृत्त प्रमाणाभावः घटचाक्षुषकाले कपा- लसमवेतकपालस्वरूपादीनामपि नियमेन चानुपापत्तिश्च । नच तदानी कपालत्वादिनिर्विकल्पकामा- वादेय न तदापत्तिरिति वाच्यं घटविषयकनिर्विकल्पकचाक्षुकाले कपालवादिविषयकताहशचाक्षुषस्य घटविषयकस विकल्पकचाक्षुषकाले कपालत्यादिविषयवनाशचाक्षुपस्य च नियमेनापत्तेंदुवारत्वात् । चक्षुस्संयो- गस्य प्रत्यासत्तिये तु घटस्य तत्समवतरूपादेः सत्समवेतरूपत्वादेश्च चानु प्रत्येकस्यैव चक्षुःसं. योगस्य हेतुत्वसंभवन लघवं घट्चक्षुम्नं पागले कापालिकांचा संयोगकपालचक्षुःसंयोगयोरनियत.. स्वेन तदानी नियमन कपालत्वादिचानुपापत्त्यभावथ । तस्मात्संयोगस्य प्रत्यासत्ति याचश्यकत्वे यत्र संयो- गो बाधितः तत्रैव संयुक्त सभवागत्य प्रत्यात्तिन्वं यत्रीभयं बाधितं तत्रैव संयुक्तसमवेतसमवायस्य प्रत्यारा - त्तित्वामिति लाघववाधकोभयविशिष्टयुक्तरेव संयोगस्य संयुक्त समवायस्य च प्रत्यासत्तित्वलाभे परंस्वित्यादि- ग्रन्थस्य संयोगादेस्रान्निकर्षत्यव्यवस्थापनपरत्ववर्णनमनुचितं । तध्य तत्परत्वे चक्षुस्संगोगे उद्धृतरूपावच्छि नत्वालोकसंयोगावच्छिन्नत्वविशेषणस्य त्यक्सयोगे उद् तस्याद्यवच्छिन्नविशेषणस्य घ्राणसंयोगे रसनासंयोगे च महत्वावच्छिन्नत्व विशेषणस्य च प्रकृतानुपयुक्तत्वेन तयवस्थापनप्रयासस्य स्वारस्याभावादिति हृदयम् । अस्मद्गुरुचरणास्तु संयोग समवायविशेषणतानामेन सन्निकर्पत्यं आत्गप्रत्यक्षानुराधेन संयोगस्य शब्द- प्रत्यक्षानुरोधेन समवायस्याभावप्रत्यक्षानुरोधेन विशेषणतायाश्च सनिकपत्यावश्यकतया लाघवात नन रूपादिप्रत्यक्षानुरोधेन संयुक्तसमवायादेरपि रानिकपत्यमावश्यकमिति वाच्यं इन्द्रियसंयोगस्य स्वाध- यस गवायादिसंबन्धेन हेतुत्वस्वीकारेणैव रूपादिप्रत्यक्षोप पत्तेः न तेषामपि पृथक्सनिकपत्वं गौरवात् अन्यथा महत्वोद्भूतरूपालोकसंयोगादीनां द्रव्यप्रत्यक्षे कारणत्ववत् व्यसमवेतादिप्रत्यक्षे तादृशत्रित- यसमवायादीनामपि प्रत्यक्षहेतुत्वापत्तः द्रव्य प्रत्यक्ष इन्द्रियसंयोगस्येव द्रव्यसमवेतादिप्रत्यक्षे इन्द्रिय- संयुक्तसमवायादेः पृथक्सन्निकर्पत्वे यदाकदाचिचक्षुस्संयोगाश्रयघटादिसमघायं तादृशघटादिसमवेतस. मवायं घादाय चक्षुरसंयोगशून्य कालेऽपि रूपरूपत्वादिचाक्षुषापत्तिवारणाय चक्षुस्संयोगविशिष्टसमवाया- देव सन्निकर्षत्वस्य वाच्यतया समवायनिष्ठविशिष्टान् योगिकत्वस्य विशेषणावच्छिन्नानुयोगिकत्त्वरूपस्य