पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावळी वीत्वेऽपि घटादिकमादाय महत्वसम्बन्धो बोध्यः । एवं वायौ तदीयस्पर्शादौ च सत्ता- याश्चाक्षुषप्रत्यक्षं त्यान् । तम्मादुद्भूतरूपावच्छिन्नमहत्त्वावच्छिन्नचक्षुःसंयुक्तसमवायस्य द्र- व्यसमवेत प्रत्यक्षे तादृशचक्षुःसंयुक्तसमवेतसमवार मवायस्य द्रव्यसमवेतसमवेतप्रत्यक्षे कारण- प्रभा. नीलमादायेति ॥घटनीलघटितस्वसमवायिसमवेतममवेतत्वसंबन्धेनेत्यर्थः।। रूपसंबन्धास्त्वति ॥ उर्दू तरूपसंबन्धोऽपीत्यर्थः ॥ उभयमादायति ॥ पटनीलमादाय परमाणुनीलमाद।। नेत्यर्थः ॥ घ दादिकमादायेति ॥ घटादिॉट तस्य समकाविसमवायसंबन्धेनेत्यर्थः । इदमुपलक्षणं घटादिकमा दाय परमाणुमादाय चौद्भूतरूपसंबन्धोऽपि योध्यः । महत्त्वाभावाधिकरणघटितचक्षुस्मन्निकर्षाच्चाक्षुषमायद्य उद्धृतरूपानधिकरणघटित चक्षुस्सनिकत्तिदापादति ॥ एवमिति ॥ वायाविति ॥ बायुघटित चक्षुसंयुक्तसमवाये सतीत्यर्थः ॥ तदीयस्पर्शादाविति ॥ वायवीयम्पर्शादिघटितचक्षुसंयुक्त सम. वेतसमवाये सतीत्यर्थः । आदिना तासमवेतपरिमाणादेः पारिग्रहः ॥ तस्मादिति ॥ उक्तापात्त. दोषादित्यर्थः उक्तापत्तिवारणायेति फलितोऽर्थः ॥ उद्भूतरूपावच्छिन्नेति ॥ समवायघाटतसामा- नाधिकरण्यमंबन्धेन उद्धृतरूपविशिष्टत्यर्थः । अत्र चक्षुपटिनचक्षुःसंयुक्तममवतसमवायसान्नकधीच क्रत्वा- दानां चाश्वपापत्तिकारणाय उद्धृतति ॥ महत्त्वावच्छिन्नति ॥ तादृशसंबन्धन महत्त्वादिविशिष्प्रत्ययः । एतस्य चक्षुसंयुक्त पदार्थकदेशे चक्षु संयोग अन्वयः ॥ समवायस्येति ॥ कारणत्वमिति पर- गान्वयः ॥ द्रव्यसमवेतप्रत्यक्ष इति ॥ दन्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन चाक्षुष इत्यर्थः । तादृशचक्षुस्संयुक्तेति ॥ समवाय घटितसामानाधिकरण्यसंबन्धन मह महत्त्वाद्धृतरूपविशिष्टचक्षुसंयोगवि- शिष्टानुयोगिकसमवायस्येत्यर्थः ॥ द्रव्यसमवंतसमवेतप्रत्यक्ष इति ॥ तादृशसमवत वृत्तिलौकिक दिनकरीयम् . द्भूतरूपावच्छिन्नमहत्त्वावच्छिन्नचक्षुःसंयुक्त समवेतसमवायस्येति ॥ अत्र चक्षुपाटतचक्षुः- सन्निकर्षाच्छुल्लवादीनां प्रत्यक्षवारणायोद्धनात । उद्भूतरूपाच्छिन्नति महत्त्वावच्छिन्नति चक्षुःसंयुक्तपदा- बैंकदेशसंयोगेनान्वेति । तथा च महत्त्वावच्छिन्नचक्षुःगंयुक्तसमवेतरामवाय स्य सेरणावभावात् तच्चाक्षु- पाद्यमुपपत्तिरतः संयोगस्य प्रत्यासत्तित्वमावश्यकामिति भावः । संयुक्त समवेतस मवायेन संयुक्तसमवायम्य नान्यथासिद्धिरित्याह ॥ व्यसमवेतेति ।। तादृशेति ।। महत्त्वावच्छिन्नेत्यर्थः । तथा च महत्त्वाव- च्छिनचक्षुःसंयुक्त समवायस्य त्रसरेणुरूपऽभाव चाक्षुषानुपपत्त्या संयुक्तसमवायस्य प्रत्यासतित्वमिति भावः । एतत्प्रसङ्गन पूर्व रूपावच्छिन्नत्वमग्रे चालोकसंयोगावांच्छन्नत्वं चक्षुःसंयोगे तत्प्रयोजनं चाभिहितमिति बोध्यम् । रामरूद्रीयम्. एवं विशिष्यैव कार्यकारणभावे ॥ चक्षुर्घटितेति ॥ परकीय चक्षुघटितेत्यर्थः । स्वस्मिन्स्वप्रतियोपिकसंयो- गानुयोगित्वासम्भवात् । संयुक्त पदार्थकदेश इति ॥ यद्यपि सामानाधिकरण्यसम्बन्धेन संयोग रूपावच्छि, नत्वनिवेशापेक्षया संयुक्त एव समवायेन रूपावच्छिन्नत्वनिवेश एव लाघवं तथापि विभिन्नावयवावच्छेदेनालो. कचक्षुस्संयोगाभ्यां दण्डादिप्रत्यक्षवारणायाने चक्षुःसंयोगे आलोकसंयोग निष्टावच्छेदकतानिरूपकत्वस्य विव- क्षणीयतया तत्रैव महत्त्वोद्भूतवैशिष्टयं निवेशितं एकले के विशेषणं अपरत्र विशेषणद्वयामिति स्वीकारे अर्ध-- जरतीयन्यायापत्तेरिति भावः । वस्तुत वक्तलाघवानुरोधेन चक्षु संयुक्त एव विशेषणद्वयमुचितमेकत्र विशेष णत्रचोपगमे परस्पराविशेषणविशेष्यभाचे विनिगमनाविरहेण कार्यकारणभावाधिक्य प्रसङ्गादित्यवधेयम् । ननूरुपन्थस्य संयुक्तसमवेतसमवायेनैवोपपत्तौ संयोगसंयुक्तसमवाय यायच॑मित्याशयैव अवतारिततया संयोगमहत्त्वाव पीवेशेनैव तादृशशङ्कानिरासादुद्भूतरूपावच्छिन्नत्वाविशेषणप्रदर्शनं मूले विफलमित्याशङ्का पृथक्सा परिहरात ॥ एतदिति तथा च स्मृतस्योपेक्षान ईत्वादेव तत्र विशेषणद्रयमभिहितमिति न दोष इति भा वः । अत्र चा चेत्यादिकं यथाऽऽलोकर्मयोगावच्छिन्नत्वोपादानं प्रयोजनान्तरार्थमेव न तु संयोगसंयुक्तसम-