पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० कारिकावली - रे न आक्षुषप्रत्यक्षं स्पार्शन नसक्षं तु भवत्येव आलोकसंयोगं विनापि स्पानिप्रत्यक्षस्यापाद- प्रभा. स्थलजलनिरूपिततानाविशेषणातायाः तादृशत्वेऽपि तादृशविशेषणताघटकद्रव्य एव तादृशाभाव प्रत्यक्षस्वीका. रेण स्थूलजलघटिततादृशविशेषणतासन्निकर्षबलात् न जलपरमाणौ पृथिवीत्वाभावचाक्षुषमिति हृदयम् । नन्वन्धकारविशिष्टगृहवृत्तिघटाभावस्यालोकसंयोगारावच्छिन्न चक्षुम्संयुक्तविशेषणतारूपलौकिकसनिकविरहा- स् घटाभावस्पार्शनमपि न स्यादत आह् ॥ स्पानिप्रत्यक्ष विति ॥ आलोकसंयोग विनापीति || दिनकरीयम् गन्धवदणुभिन्नत्वविशिष्टस्यापि पृथिवीत्वस्य तदुपलम्भव्याप्यत्वात् गन्धवदणुभिन्नत्वस्य जलपरमाणुवृत्ति स्वाच्च तद्दोषतादवस्थ्यमिति वाच्यम् । योग्यताघटकव्याप्ती प्रतियोगिग्राहकातिरिक्तधर्मानवच्छिन्न त्वस्यापि निवेशात् गवदणुभिन्नत्वा देश्च प्रतियोगिग्राहकातिरिक्त वेन तादृशधर्मानच्छिनत्वस्योक्तव्यातावभावात् । न च प्रतियोगिग्राहकत्वं प्रतियोगिग्रहजनकत्वं सच्च गन्धवदणुभिन्नत्वपृथिवी त्योभय समूहालम्बनात्मकलौकि- कप्रत्यक्षे विषयविधया हेतुत्वात गन्धवदभिन्नत्वस्याप्यक्षतामांत वाच्यम् । प्रतियोगिप्रकारतानिरूपितलौ- किकविशेष्यताविरहनयोजक भूताभावप्रतियोगित्वस्यैव प्रतियोगिग्राहक यपदार्थत्वात् । अथै पिशाचत्वन- कारतानिरूपिसलौकिकविशेष्यत्वाप्रसिद्धथा तटितभिरुक्तयोग्यानु लम्भावर हात्तदभावप्रत्यक्षं न स्यादिति चेन्न । महि वयं सर्वत्राभाषप्रत्यक्ष निरुतचोरबानुपलशम्य देत न्वं ब्रूमः किं तु योग्यस्याभावप्रत्यक्षे । अ- योग्यपिशाचवायभाय प्रत्यक्षे तु तदधिकरणीयत्व प्रसजमप्रसाजतप्रतियोगिकस्तदधिकरणीयदोपलम्भस्य विषयतासम्बन्धावच्छिनाभाव एव प्रतियोगिनिष्टो हेतुः अत्राप्यापादनस्य सर्वत्रासम्भवेन तदधिकरणीय- त्वप्रसन्चनप्रसस्तित्वं तदधिकरणीयत्वनिष्ठव्याप्तिनिरूपकत्वं जातिवादिविशिष्टस्य स्तम्भवृत्तित्वस्योपल- रामरुद्गीयम्. तदाधिकरणपदेन जलपरमाणू सदाने प्रतियोगिसत्त्वनिष्ठजलपरमावतिधर्मानवच्छिन्न व्याप्तिनिरूपकोपलम्भा- प्रसिद्ध्या तदभावरूपकारणविर हादेव न जलपरमाणों पृथिवीत्वाभाव प्रत्यक्षमिति भावः । ननु महत्त्वस्त्राने गन्धवदणुभिन्नत्वं निवेश्य तद्वशिष्टत्वे सति इन्द्रियसंयोगादिविशिष्टथिवीत्व सुत्त्वाय पृथिवी चोपलम्भव्या- तस्य जलपरमाणवृत्तितया च जलपरमाणौ पृथिवीवाभावप्रत्यक्षापत्तिरित्याशङ्कते नवेति ॥ प्रतियोगिग्राहकेलि ॥ प्रतियोगिप्रत्यक्ष जनकेत्यर्थः । गन्धव दणु अन्नत्वं तु न प्रत्यक्षजनक तथासांत जलपरमाणी जलत्वादिप्रत्यक्षा५त्तेरिति भावः ॥ विरहायोजकीभूतति ॥ यथापि कारणामा- बस्यैव कार्यविरहायोजकतयोक्तविशेष्यतायामकारणम्य महत्त्वस्थाध्यभावो नोकविशेष्यताविरहे प्रयोज- क: सम्भवति तथापि लौकिकविषयतासम्बन्धन प्रत्यक्षं प्रति महत्त्वस्य कारणतया लौकिकविषयतया प्रत्य. क्षाभावस्य लौकिकविषयत्वाभाव समनियततया तदभिन्नत्वेन लौकिकविषयस्वाभाचे प्रयोजकता महत्त्वाभा- वे अक्षतैव यद्वा व्यापकाभावे प्रयोजकस्य च व्याप्याभावप्रयोजकतानियमेन निरुक्तविशेषयताविरहप्रयोजक- त्वं महत्त्वाभावस्याक्षतमेच लौकिकविशेष्यत्वाभावप्रयोजकेत्युक्तावपि महत्वाभावस्य सङ्गहेऽपि इन्द्रियसंयो- गादीनां अभावासहात्पतियोगिनकारतानिरूपितत्वस्य विशेष्यताविशेषणत्वेनोपादानम् । यद्यप्येवमप्यालो. कसंयोगासनही दुर्वार एव अन्धकारे स्पार्शनोत्पत्त्या पृथिवीत्तप्रकार तानिरूपितलौकिकविशेप्यतासामान्या. भावे आलोकसंयोगाभावस्याप्रयोजकत्वात् विशेष्यतायां चाक्षुषनिरूपितत्वमादाय तत्सङ्गहे च त्वक्सयो. गासहस्तथापि चाक्षुषनिरूपिततादृशविशेष्यत्वाभावमार्शननिरूपिततादृश विशेष्यत्वाभावान्यतरप्रयोजका. भावप्रतियोगित्वेन सर्वेषामेव सङ्ग्रहः सम्भवतीति विभावनीयम् । प्रतियोगिनिष्ठ इति ॥ तदधिकर- णनिष्टलौकिक्रावशेष्यतानिरूपिताभावनिष्ठनकारतानिरूपित पतियोगित्वसम्बन्धावच्छिन्न प्रकारतासम्बन्धेन यो. ग्याभावप्रत्यक्ष इति शेषः ॥ व्याप्तिनिरूपकत्वमिति ॥ ननु स्तम्भवृत्तित्वं नोपलम्भव्याप्यं पिशाचे स्त- म्भवृत्तित्वसत्त्वेऽपि तत्प्रकारकोपलम्भस्य विषयतया पिशाचे विरहादित्यत आह || जातित्वादिविशिष्ट स्येति ॥ आदिना इन्द्रिय संयुक्त समयायादिपरिप्रहः । तथा च पिशाचे जातित्वविरहान व्याप्तिभङ्ग इति प्यतया 13