पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळो-प्रमा-दिनकरीय-रामरूद्रीयसमन्विता । - सामान्य- सामान्यज्ञानं या वर्तते तत्र सकलघटादीनां चाक्षुपप्रत्यक्षं स्यादत आह|| तदिति ॥ अस्या: यदा बाहरिन्द्रियण सामान्य लक्षणया ज्ञानं जननीयं तदा यत्किश्चिद्धामणि तत्सामान्यस्य तदिन्द्रियजन्यज्ञानस्य सामग्रयपेक्षिता सा च सामग्री चक्षुःसंयोगालोकसं- प्रभा. प्रार्थमाह ॥ अस्यार्थ इति ॥ चाहारान्द्रयणात ॥ मनस्त्वान्योन्द्रयविभाजकोपाधिविशिष्टन त्यर्थः । तृतीयार्थः करणत्वं तस्य ज्ञान अन्वयः ॥ ज्ञान जननीयमिति ॥ मानसत्वान्यप्रत्यक्षप्रामात- विभाजकोपाध्यवच्छिन्नं सम्पादनीयामत्यर्थः । यत्किञ्चिद्धर्मिणोत्यादि ॥ घटादिरूपयत्किञ्चिसामानष्ट. लौकिकविशेष्यताशालिघटस्वादिप्रकारकमानसत्वान्यप्रत्यक्षप्रामेलिविभाजकोपाध्यवच्छिन्नजनकसामग्री सामा. न्यलक्षणाजन्यनिरुक्तप्रमितिविभाजकोपायवाच्छन्नपूर्वमवश्यमपाक्षतेत्यर्थः । तथाच सामान्यलक्षणाजन्यस्वा- यप्रकारताश्रयघटत्वादिमत्वसंबन्धन चाक्षुषत्वावच्छिन्नपूर्व घटत्वादिनिष्ठप्रकारतानिरूपितयत्किचिद्धनिष्ठ- लौकिकविशेष्यताशालिचाक्षुषजनकसामग्री एवं तादृशसंवन्धन स्पार्शनादिपूर्व निरुक्तलौकिकविशेष्यताशा- लिस्पार्शनादिसामग्री अवश्यं सम्पादनीया नतु ताशसंबन्धन मानसत्वावच्छिन्नपूर्व एतादृशलौकिकादशध्य. ताशालिमानससामग्री अपेक्षिता तादृशमानसत्यवाप्रसिद्धत्वेन तत्सामग्र्याः सुतरां अप्रसिद्धत्वादिति तात्प - यर्थिः । तादृशसामना कत्याशङ्कायामाह । साचेति ।। अवधारणार्थकचशब्दः संयोगादिकमित्युत्तरं योज्यः ।। चक्षुःसंयोगालोकसंयोगति ॥ महत्त्वावच्छिन्नोद्भूतरूपावच्छिन्नालोकसंयोगावच्छिन्नचक्षुःसंयोगत्यर्थः । आदिपदान्महत्त्वावच्छिन्नोद्भूतस्पर्शाचच्छिन्न वसंयोगादः परिग्रह तथाचैतन्मते लक्षणाजन्य घटत्वादिप्रकारकचाक्षुषत्वादिव्यापकं घटत्वादिप्रकारतानिरूपितघटत्वाद्याश्रयकिचिनिष्टलौकिक- विशेष्यताशालिचाक्षुषत्वादिकमिति व्यापक वर्मावच्छिन्ने आपादकसामय्यभावेन व्यापकवावच्छिन्नानुत्प- त्तौ सुतरां व्याप्यधर्मावच्छिनानुत्पत्तिरिति नियमात् सामान्यलक्षणाजन्यघटत्वादिप्रकारकचाक्षुषादिपूर्व व्यापकधर्मावच्छिनोत्पादकसामन्याः नियमेन सत्त्वमाविष्कृतं । सामान्य लक्षणाजन्य घटत्वादिप्रकारकमान- सत्वव्यायकं न घटत्वादिप्रकारतानिरूपितघटत्वाद्याश्रयकिञ्चिनिष्टलौकिकविशेष्यताशालिमानसत्वं तादृशमान: दिनकरीयम् . भावभेदकल्पनेन च गौरवामिति भावः । एतन्मते च निर्विकल्पकसाधारणं स्मरणसाधारणं सामान्यज्ञानमात्रं प्रत्यासत्तिः तथा च घटत्वप्रकारकप्रत्यक्षत्वं कार्यतावच्छेदकं घटत्वज्ञानत्वं च कारणतावच्छेदकं स्वप्रकारीभूतधरत्वाश्रयत्वं कार्यतावच्छेदकः सम्बन्धः स्वविषयघटत्वाश्रयत्वं च कारणता. वच्छेदकः सम्बन्धः चक्षुःसंयोगादिशून्यकाले पूर्वोक्तातिप्रसस्य वक्ष्यमाणतदिन्द्रियजन्यत्वादित्यादिनैव बारणादिति ध्येयम् । अणुत्वज्ञानमात्रेणैव सकलाणुगोचरमानसबोधोदयादाह ॥ वहिरित ॥ आलोकसं, रामरुद्रीयम् तत्कल्पे सामान्यज्ञानमात्रस्य प्रत्यासत्तित्वेऽपि न दोषः इन्द्रियसम्बन्धाभावदशायां सामान्य प्रत्यासत्त्या ज्ञा- नोत्पादस्य मूलकृतैव वारणीयत्वादित्यभिप्रायेणाह् ॥ यद्वेति ॥ एतत्कल्पे लाघवान्तरमपि प्रदर्शयति । तथाचेति ॥ कल्पनेन चेति ॥ चकारेण पूर्वोपदर्शितविशेषणत्रयटितलेन कारणतावच्छेदकशरीरगौर- वस्य समुच्चयः यद्यपि सामान्य प्रकारकत्वस्थाने सामान्यविषयकत्व प्रवेशो ज्ञानप्रत्यासत्तित्वपक्षेऽप्यविशिष्ट ए- व तथापि त्रितयघटितत्वं कारणतावच्छेदकस्यति दर्शयितुमेतदुत्कीर्तनमिति ध्येयम् । निर्विकल्पस्मरणसा- धारणत्वं स्वान्तर्गत निर्विकल्पकादिकत्वं इदं च सामान्य ज्ञानमात्रशब्दार्थे सामान्यज्ञानसामान्ये विवक्षितं निर्ग- लितकार्यतावच्छेदक कारणतावच्छेदकधर्मसंवन्धानेतन्मतानुसारेण दर्शयति ॥ तथाचेति ॥ सामान्यल - क्षणाजन्यप्रत्यक्षे नियमेन घटत्वस्य प्रकारतया भानोपपत्तये घटत्वप्रकारकत्वस्य कार्यतावच्छेदकघटकतया उपादानम् । न चैवमपि प्रत्यक्षे सन्निकर्ष थिना भानासम्भवाद्धटत्वे सत्मान्य प्रत्यासत्यभावात्कथं घटत्वस्य स्मरणादिना सामान्यज्ञानेन जन्ये प्रत्यक्षे भानमिति वाच्यम् । ज्ञानप्रयास तेस्तत्र सत्त्वात् ।। स्वकार- 59