पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ कारिकावली एच न्यलक्षणयाऽपि सौरमभानं सम्भवति तथापि सौरभत्वजातिभानं ज्ञानलक्षणया । एवं यत्र धूमत्येन धूलीपटलं ज्ञातं तल धूलीपदलस्यानुव्यवसाये भानं ज्ञानलक्षणया ॥ प्रभा. पितविषयत्वं न स्यादित्यर्थः तथाच सौरभेण सह चक्षुप लौकिकसन्निकर्षाभावेन सौरभत्वप्रकारतानिरूपितसौ. रमत्वाचयाकिचिनिष्टलौकिकविशेष्यताशालिचाक्षुषाप्रसिद्ध्या तादृशं चाक्षुषजनक सामन्याः सुतराम प्रसिद्धत्वेन तत्समानकालीनसामान्य प्रत्यासत्तेरभावान सौरो मानसान्यप्रत्यक्ष निरूपितविषयत्वं न संभवतीति भावः । ननु सामान्य लक्षणाजन्यतद्धर्गनिष्ठप्रकार तानिरूपिततधर्माश्रययावन्निष्टविशेष्यताशालिचाक्षुषत्वाद्यवच्छिन्नं प्र. ति तद्धर्मनिष्ठप्रकारतानिरूपित्त तद्धर्माश्रयत्किचिनिपलौकिकविशेष्यताशालिचाक्षुषादि-तद्धर्मावच्छिन्नप्रकार- तानिरूपिततद्धर्भसमवायसमयायिकिंचिनिष्टलौकिकविशेध्यताशालिचाक्षुषाद्योः अन्यतरजनकसामय्या सहकारित्वं स्वीक्रियते एवंच सौरभत्वप्रकारतानिरूपितसौरभत्ताशयकिचिनिष्टलौकिकविसंध्यताशालिचाक्षु- षादेप्रसिद्धत्वेऽपि सौरभत्वावच्छिन्न प्रकारतानिरूपितसौरभत्व समवाय समवायिकिचिनिष्टलौकिकविशेष्यता- शालिचाक्षुपादेः प्रसिद्धत्वेनाभ्यतरसामग्याः प्रसिद्धत्वात्तत्समानकालीनसारभत्वज्ञानरूपसामान्य प्रत्यारात्यैव सुरभि चन्दनभिति चाक्षुषे सौरभत्वप्रकारे सकल सौरभवस्य विषयत्वं संभवतीति न ज्ञानलक्षणापेक्षेत्याक्षिप. ति ॥ यद्यपीयादिना । सामान्य लक्षणयापीति । सामान्य लक्षणवेत्यर्थः॥ सौरभभानमिति ॥ चाक्षु सौरमत्वप्रकारेण राकलसौरमस्य विषयत्व संभवतीत्यर्थः तथाच ज्ञानलक्षणा न स्वीकार्यति भावः ।। सौरभत्वजातिभानमिति ।। सुरभि चन्दनमिति चाक्षुषे सौरमत्वभानमित्यर्थः । जातिग्रहणं तादृशचाक्षु- घे सौरमत्वस्य स्वरूपतो विषयत्वसंरक्षणाय । तथाच तादृशचाटुपे सौरभत्वस्य खरूपत एव भानात् तस्य सामान्य प्रत्यासत्या अनिर्वाहादिति भावः । एतावता स्थलविशेपे जाते: स्वरूपतो भाननिर्वाहार्थ ज्ञानलक्ष. णाया आवश्यकत्वमुम्पाद्य इदानी स्थलविशेषे जायतिरिकपदार्थस्य किंचिद्रूपेण भान निर्वाहार्थमपि ज्ञान- लक्षणाया आवश्यकत्वमुपपादयति ॥ एचमित्यादिना । अनुब्यवसाये भानमिति ॥ धूमत्वेन धूलीपट- लविषयकज्ञानप्रकारकधूमानवानहमित्याकारकप्रत्यक्ष निरूपितविषयत्वमित्यर्थः । ज्ञानलक्षणयति ॥ ज्ञानलक्षणवेत्यर्थः । धूलोपटलेन सह मनसा लौकिकसनिकषीभावात् स्वविषयधूमत्ववत्त्वसंवन्धेन सामा. न्यलक्षणायास्तत्रावर्तमानत्वाच्चेति भावः । केचित सौरभवस्य भानमिति स्वरूपतः सौरभत्वस्य भानमि. त्यर्थः ज्ञानलक्षणया ज्ञानलक्षणयेव तदानी सौरभत्वाशे धर्मान्तरस्याग्रहीततया सामान्य लक्षणया तद्भानानिर्वा. हादिति भावः । ननु धर्मान्तरस्य सौरभत्वाशे अग्रहेऽपि सीरभस्वसामान्यलक्षणयैव सौरभत्वादेर्भानमस्तु सौरभत्वप्रकारकसौरभपिशेष्यकत्वस्यैव सामान्यलक्षणायाः कार्यतावच्छेदकत्वादिति चेन्न सौरभत्वविषयता• प्रयोजिकायाः सामान्य लक्षणायाः स्वविषयसौरभलादिरूपसंबन्धस्य सौरभत्वे अभावेन सामान्यलक्षणया तद्भानानिर्वाहात सारभत्वसामान्यलक्षणायाः कार्यतावच्छेदके सौरभत्वप्रकारकत्वनिवेशे प्रयोजनाभावाच । दिनकरीयम्. त्वसामान्यलक्ष्णयाऽपि सौरममान न सम्भवतीति भावः । सुराभि चन्दनभित्यादौ सौरभादेर्भानं सौरभत्वा- दिसामान्यलक्षणयैव सम्भवति सौरभत्वप्रकारकलौकिक प्रत्यक्षसौरमत्वावच्छिन्न प्रकारकप्रत्यक्षान्यतरसामग्री. सहकारेणैव तस्याः फलजनकत्वाशीकारात् प्रकृते व द्वितीय सामन्याः सह्कारिण्याः सत्त्वादित्यभिप्रायेणा- ह ॥ यद्यपीति ॥ सौरभत्वस्य भानमिति ॥ स्वरूपतः सौरभत्वस्य भानमित्यर्थः ॥ शानलक्षणया रामरुद्रीयम्. पात्याद्याशङ्का न सङ्गच्छते उत्तरीत्या सामान्यलक्षणया सौरभभानस्यासम्भवादतः तद्भावमाहः ॥ सुरभी- त्यादि । अत्र च सौरभत्वावच्छिन्न प्रकार फेल्सपपाठः । ज्ञानलक्षणप्रयासत्यनङ्गीकारे सौरभप्रकारकप्रत्यक्ष-- सामग्या एवं उपादातुं शक्यत्वात् । किंतु सौरभत्वप्रकारकप्रत्यक्षेयेव पायः । सारभत्वप्रकारका. लौकिकमानससामग्रीसत्त्वेन एताशपाटे अनुपपत्यभावादिति ध्येयम् ॥ स्वरूपत इति ॥ प्रमेयत्वादि- -