पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ कारिकावली [ अनुमानखण्डम् - तत्र विशिष्टज्ञानकल्पने गौरवाचेति चेन्न । व्याप्यतावच्छेदकाचानेऽपि वह्निव्याप्यवानिति ज्ञानानुमित्युत्पत्तलीघवाच्च व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन हेतुत्वम् । किं च धूमवान् पर्वत इति ज्ञानादनुमित्यापत्तिः व्याप्यतावच्छेदकीभूतधूमत्वप्रकारकस्य पक्षधर्मताज्ञान- स्य सत्त्वात् । न च गृह्यमाणव्याप्यतावच्छेदकत्रकारकपक्षधर्मताज्ञानस्य हेतुत्वमिति वा- प्रभा. व्यतिरेकथ्याभिचारात् अनुमितित्वावच्छिनं प्रति व्यतिविशिष्टवैशिष्टयावगाहिनिश्चयत्न कारणत्वं न सं. भवतीति भावः । एतावता नैयाचिकमतसिद्धरूपेण कारणवे दोपमुपपाद्य स्वमतसिद्धरूपेण कारणत्वमुपपा - दयति ॥ किंत्विति ॥ अनुमिति प्रतीति शेषः ॥ पक्षधर्मताज्ञानत्वेनेति ॥ तादृशनिश्चयत्वेनेल- र्थः ॥ आवश्यकत्वादिति ॥ तेन रूपेण कुप्तनियतपूर्ववृत्तिताकत्वादित्यर्थः । ननु ज्ञानद्वयस्थले विशिष्टज्ञानं परिकल्प्य व्यभिचारो वारणीय इत्यत आह || विशिष्ट ज्ञानेति । व्याप्यतावच्छेदकेति ॥ धूमत्वालोक. स्वादिरूपव्याप्यतावच्छेदकप्रकारकनिर्णयशून्य कालेऽपात्यर्थः ।। वहिव्याप्यवानिति ॥ वहिमदन्यावृत्ति भानित्यर्थः । स्थापि अन्तरा निर्मितावच्छेदककव्याप्तिविशिष्टवैशिष्टयावगाहिज्ञानस्यानुमितिहेतुत्वं न सं- भवति व्यभिचारज्ञानाप्रतिबध्यत्वात् अन्यथा व्यभिचारस्य हेत्वाभासत्वानापत्तेः तथापि पर्वतवृत्तिः वहिमद- न्यवृत्तिरिति निश्चय पर्वत तिः वहिमन्यावृत्तिरिति व्याप्तिज्ञानानुदयेन तादृशज्ञानस्यापि व्यभिचारज्ञानप्रति- चध्यत्वेनानुमितिहेतुत्यावश्यकतया बहिव्यायवान् पर्वत इलाकार कहेनुतावच्छेद्काविषयकज्ञानस्यापि पक्ष- तौ वदिव्याप्यत्वावगाहित्येन तादृशज्ञानस्य व्याभिचारज्ञानप्रतिवध्यत्वसंभवेनो कानुपपत्त्यभावात् । ननु हे. तुतावच्छेदकाविषयक निस्क्तपरामशॉत्तरं हेतुत्तावच्छेदकविषयक परामर्श कल्पयित्वैव अनुमितिस्वीकारात् हेतुतावच्छेदकघटितरूपेण हेतुताय नोक्तव्यभिचारप्रसारितरित्यत आह ॥ लाघवाच्चेति ॥ व्याप्यताव. च्छेदकप्रकारकत्वापेक्षया व्याप्तिप्रकारकत्वस्य लवुवादित्यर्थः । नन्वेतन्मते कारणतावच्छेदकलाघवसत्त्वेऽपि ज्ञानद्वयस्थले विशिष्टज्ञानकलनागौरवं परं विशिष्यत इत्याशका अन्वयव्यभिचारात् मीमांसकमतसिद्धरूपेण कारणत्वं न संभवत्येवति पारिहरति । किंचंति ॥ गृह्यमाणव्याप्यतेति ॥ वर्तमानग्रहविषयीभूतच्याप्य- दिनकरीयम्. च्छेदकलाकत्वादित्यर्थः । ननु ज्ञानद्वयस्थलेऽपि विशिष्टज्ञानं कल्पनीयमतो न व्यभिचार इत्यत आह ॥चि शिष्टज्ञानेति ॥ व्याप्यतावच्छेद केति ॥ अयमालोको धूमो वेति सन्देहदशायां व्याप्यतावच्छेदक. प्रकारकनिर्णयाभावेऽपीयर्थः ॥ वह्निव्याप्यवानिति ॥ वत्यभावववत्तिमानित्यर्थः । न तु धूमसमाना- धिकरणेत्यादिरूपव्याप्तिविशिष्टवानित्यर्थः । अन हेतुतावच्छेदकभाननयत्यात् ॥ अनुमित्युत्पत्तेरिति ॥ तथा च व्याप्यतावच्छेदकप्रकारकपक्षधर्गत ज्ञानस्य तन्त्र व्यभिचारान्न तेन रूपेण हेतुत्वमिति भावः । ननु तत्र फलबलाघाप्यतावच्छेदकप्रकारकं ज्ञानं कल्पनीयमतो न व्यभिचार इत्यत आह ॥ लाघवाच्चति ॥ व्याप्यतावच्छेदकप्रकारकत्वापेक्षया व्याप्तिप्रकारकत्वस्य लघुत्वादित्यर्थः । नम्बस्तु तवावच्छेद्कलाघवं तथा- पि पूर्वोक्तकल्पनलाघवमेव मीमांसकानां मूलयुफिर्मविष्यतीत्यत आह ॥ किंचति ॥ न च गृह्यमाणेति ॥ अत्र शानचा अहस्य वर्तमानताया अभिधानान कालान्तरीयतादृशग्रहमादाय दोषः । व्याप्तिप्रकारकं ज्ञानमि- रामरुद्रीयम्, तावच्छेदकेत्यादि । तथा चानन्यथासिद्धत्वमानं मीमांसकै; कल्पनीयं नैयायिकस्तूभय कल्पनीयामिति गौरवमिति भावः । ननु व्याप्यतावच्छेदकानिर्णय वहिव्याप्यवानिति शाब्दपरामर्शोऽपि न सम्भवत्येव धू- मव्यापकवाद्भिसमानाधिकरणबृत्तिधूमत्वादेरेव व्याप्तित्वादित्याशङ्कानिरासायाह । चह्नयभावववृत्तीति॥ फलबलादिति ॥ अनुमितिरूपकार्येण कारणानुमानसम्भवादिति भावः ॥ लघुत्वादिति ॥ उभयत्रापि व्यभिचारस्थाविशिष्टतया लघुरूपेणैव कारणताया: कल्पयितुमुचितस्त्रादिति भावः ॥ मूलयुक्तिरिति । व्याप्यतावच्छेदकप्रकारकपक्षधमताज्ञानहेतुतासाधकयुक्तिरित्यर्थः ॥ शानचेति ॥ लटः शनशानचाविति