पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा If-दिनकरीय-रामरुद्रीयसमन्विता । ४७९ च्यम । चैत्रस्य व्याप्तिग्रहे मैत्रस्य पक्षधर्मताज्ञानान् अनुमितिः स्यात् । यदि तत्पुरुषर्षा- यगृह्यमाणच्याप्यतावच्छेदकप्रकारकं सत्पुरुषीयपक्षधमताशानं तत्पुरुषायानुमिती हेतुरित्यु- च्यते तदाऽनन्तकार्यकारणभावः । मन्मते तु समवायसम्बन्धेन व्याप्तिप्रकारकपक्षधर्मता- ज्ञानं समवायसम्बन्धेनानुमिति जनयतीति नानन्तकार्यकारणभावः । यदि तु व्याप्निप्र- कारकं पक्षधर्मताज्ञानं च स्वतन्त्रं कारणमित्युच्यते तदा कार्यकारणभावद्वयं वहिव्या- प्यो धूम आलोकवान पर्वत इति ज्ञानादृप्यनुमितिः स्यात् । इत्थं च यत्र ज्ञानद्वयं तलापि प्रभा तेत्यर्थः । तेन न कालान्तरीयज्ञानविषयत्वमादाय दोषप्रसकिः ॥ स्वतन्त्र कारणमिति ॥ समवायेनानु- मिति प्रति व्याप्तिप्रकारकनिश्चयत्वेन पक्षधर्मताविषयकनिश्चयत्वेन च समवायसंबन्धेन कारणत्वमि त्युच्यत इत्यर्थः । एवंच न तत्पुरुषीयत्वनिवेशप्रयुक्तगौरवमिति भावः । ननु न्यायमतेऽपि एकस्य कारणविधया अपरस्य व्यापारविधया हेतुत्वमावश्यकमिति कार्यकारणभावद्वयमावश्यकमेवेत्यत आह॥ बहिव्याप्य इत्यादि ॥ अनुमितिः स्यादिति ॥ व्याप्तिप्रकारकनिश्चयस्य पक्षधर्मताविषय- कनिश्चयस्य च सत्त्वादित्याशयः । अत्र तद्धविच्छिनालङ्ग कानुमिति प्रति तद्धर्मावच्छिन्नविषयकव्याप्ति. निश्चयत्वेन तद्धर्मावच्छिन्न प्रकारकपक्षविशेष्यकनिश्चयत्वेन च समवायघटितसामानाधिकरण्य प्रत्यासत्य। हेतुत्वे नोक्तदोषप्रसक्तिः । अथवा स्वीयव्याप्तिनिष्टप्रकारतानिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वस्वसभा. नाधिकरणज्ञानीयत्वोभयसंवन्धेन वर्तमानमहा विशिष्ट प्रकारतानिरूपितपक्षविशेष्यताशालिनिश्चयत्वेन ज्ञान- यविशिष्टपरामर्शीभयसाधारणलघुरूपेण मीमांसकमते हेतुत्वमिति न काप्यनुपपत्तिः । परंतु न्याय- प्रवर्तकगङ्गेशोपाध्यायाना विशिष्ट परामर्श दिनानुमितेरेवानुमाविकत्वाभावेन तेषामनुभवानुरोधेन ज्ञानद्व- यस्थलेऽपि विशिष्टज्ञानस्य हेतुत्वं कल्पनीयम् । अत एक वहिव्यायधूमचानयामिति न्यायघट कीभू- तत्तया गङ्गेशोपाध्यायानामुपनयप्रयोगः वहिव्याप्यो धूमः धूमवानयमिति उपनयप्रयोगाभावश्च सअच्छते । यदिच आनुभाविकत्याभावेऽपि क्षणकविक्रम्बाराहनमात्रेण ज्ञानद्वयात विशिष्टज्ञानोत्पति दिनकरीयम् . ति स्वतन्त्रमित्यनेनान्वयि । इत्युच्यत इति । इत्थंच न तत्पुरुष यत्वं निवेश्यते चैत्रस्य व्याप्तिग्रहका. तच्छ्न्यस्य मैत्रध्यानुमित्यापत्तेरभावान्मैत्रात्मनि स्वतन्त्रहेतुभूतव्याप्तिज्ञानाभावादिति भावः । ननु च्या- प्तिप्रकारकपक्षधर्मताज्ञानत्वेन पक्षधर्मताविषयकव्याप्तिप्रकारकज्ञानत्वेन वा हेतुतेत्यत्र विनिगमनाविरहेण हे. तुताद्वयं तचापीत्यत आह ॥ वह्निव्याप्य इति । अनुमितिः स्यादिति ॥ न्यायनये तु व्याप्तिप्रका. रतानिहापितहेतुप्रकारतानिरूपितपक्षविशेष्यताशालिज्ञानत्वेन हेतुन्वस्य विवक्षितत्वात् न तादृशज्ञानानवा धूमो वहिव्याप्यो धूमवान् पर्वत इति ज्ञानाद नुमित्रापत्तिस्तत्र व्याभिप्रकार तानिरूपितधूमविशेष्यताया- वैतविशेष्यतानिरूपितप्रकारतानात्मकत्वादिति भावः । ननु ज्ञानद्वयस्थले विशिष्टज्ञानकल्पने कल्पनागौर रामभद्रीयम. सूत्रेण वर्तमानार्थकलस्थानिकत्वेन शतृशानचोविंधानादिति भावः ॥ तवापीति ॥ यद्यपि व्याप्यतावच्छे- दकप्रकारकपक्षविशेष्यकनिश्चयत्वेन पक्षविशेष्यकव्याप्यतावच्छेदकप्रकारकनिश्चयत्वेन वा कारणत्वमित्यत्र विनिगमनाविरहेण मीमांसकमते कार्यकारणभावचतुष्टयापत्त्या न्यायमते विनिगमनाविरहेण कारणताद्वयापा- दनमसतं तथापि व्याप्तिप्रकारत्व हेतुप्रकारत्वपक्षविशेष्यत्वानां त्रयाणां विशेषणविशष्यभावे विनिगमन।- विरहेण गुरुभूतकार्यकारणभावषटकापत्त्या मीमांसकमते न गौरवमित्यर्थे तात्पयानासातिरिति भावः ।। मूले आलोकवानिति । यद्यपि व्याप्यतावच्छेदकानां धूमत्वादीनां निवेशे न तदापत्तिः धूमत्यप्रकारकप- क्षधर्मताज्ञानस्य धूमविशेष्यकव्याप्तिज्ञानसहकारेणैव फलजनकत्वस्योपगन्तव्यत्वात् तथापि व्याध्यतावच्छेद- कानां निवेशे व्याप्यतावच्छेदकभेदेन अनन्तकार्यकारणभावापत्त्या गौरवमिति बोध्यम् ॥ व्याप्तिप्रकार-