पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ कारिकावली [ अनुमानखण्डम् नत्र सम्बन्धेन साध्यवदन्यावृत्तित्त्वं बोध्यं तेन साध्यवदन्यस्मिन् धूमावयवे धूमस्य समवा- यसम्बन्धेन सत्त्वेऽपि न क्षतिः । साध्यवदन्यावृत्तित्वं च साध्यवदन्यवृत्तित्वत्वावच्छि- नप्रतियोगिताकाभावः तेन धूमवान् बढेरित्यत्र साध्यवदन्यजलहदादिवृत्तित्वाभावेऽपि ना. तिव्यानिः । अत्र यद्यपि द्रव्यं गुणकर्मान्यत्वविशिष्यसत्त्वादित्यादौ विशिष्ट सत्तायाः शुद्ध- सत्तायाश्चैक्यान साध्यवदन्यस्मिन गुणादौ तदवृत्तित्वं नास्ति तथापि हेतुतावच्छेदकरूपेणा- युत्तित्वं वाच्यं हेतुतावच्छेदकं वृत्तितानवच्छेदकामिति फलितोऽर्थः ॥ ६८ ॥ प्रभा. यत्किंचिद्वाहमती भिन्न इति योजन या महानमादः मित्र यत्किंचिदहिमतो भिन्न इत्यर्थलाभः । त. थाच साध्यचनिष्ट प्रतियोगिताकभेदाननेश महानसत्वाचाछिनपतियोगिताकदीदायाव्याप्तिः द्वितीय. पक्षे यत्किचिदात चवच्छिन्न प्रतियोगिताकदमादायाध्यापिरिति भावः । न घटो व्यं पृथिवी- स्वादित्यादी स्वरूपतो व्यवसाध्य करथले माध्यतावच्छेदकाप्रसिद्धया नाशिनलक्षणमध्याप्त मिति वाच्यं साध्यतासमानियतधर्मातिरिक्तधर्मानयास्छिन्नावच्छेदकतारा एप लक्षण निवशनात नुपपत्त रभावात् । ननु निरुक्तसाध्य व देववत्यं यदि संबन्धसामान्य न तदा वढिमान् धूमादित्यादावव्याप्तिः पर्वता दपि कालोपाधितया कालिकसंबन्धेन निरुतभेद यत्त्वात् । नन भावाविशेषणतया भेदवत्त्वविवक्षणानाव्या- प्तिरिति वाच्यम् । तथा सति घटभिन्न : पटवादित्यादावच्याप्त्यापत्तः घटभेदावच्छिन्न प्रतियोगिताकभेदस्य घटस्चात्मकतया तस्य दंशिकविंशपणतयाधिकरणापासद्धेरिति चन्न साध्यवत्त ग्रहावरीधितानियामकसंबन्धन साध्यबद्भेदस्य विवक्षितत्यान्नाध्याप्तिः । नवमप्यच्या यत्तिमदन्योन्याभयम्याप्यव्यावृत्तितामते कपिसंयो. गो एतद्रुक्षत्वादित्यादावच्याप्ति: कापसंयोगवटेदवश्वस्य वृक्षे सरवादिात वाच्यं तन्मते साध्यवादिने प्र. नियोगिभिन्नत्वस्यापि विवक्षितत्वान्याध्याप्तिरिति । अत्र साध्यवदन्यनिरूपित हेतुतावच्छेदकसंवन्धावच्छिन्न । तित्वत्वव्याप्य प्रतियोगिताकामा वस्तादशवृत्तित्वत्वव्यापकप्रतियोगिताकामावरताशवृत्तित्वत्वसनियतप्र तियोगिताकाभावो का लक्षणाघटक इति कल्पवये प्रथमकलो स्वयं दुपणमाह ॥ तेनेत्यादि । इदमुपलक्ष. दिनकरीयम्. तिमाप्तिर्वोत्या ॥ अवृत्तित्वं नास्तीति ॥ विधेियताया अनतिरिकत्वादिति भावः ॥ फलितो. र्थ इति ॥ तथा च तनिष्टाधिकरणतानिरूपकतावा छेदकस्यैवं तनिरूपिताधेयतावच्छेदकत्वनियमेन विशि- रत्तात्वस्य गुणाधेयतानवच्छेदकत्वान्नाव्याप्तिरिति भावः ॥ ६८ ॥ रामद्रीय. वच्छिन्नेति ॥ साध्यतावच्छेदकावच्छिन्न पर्याप्त प्रतियोगितावच्छेदकताकोदचानित्यर्थः । यथाश्रुते साध्य- स्यैव साध्यवत्त्वरूपतया तत्तद्वयक्तिमद्भेदस्य महान सथिवह्निमद्भेदस्य च वारणासम्भवातू इदं च गुरुधर्म- स्यापि प्रतियोगितावच्छेदकत्वमतामिप्रायेण तेन द्रव्यत्वादिसाध्य कस्थले दव्यत्वस्वरूप साध्यतावच्छे- दकविशिष्टपर्याप्तावच्छेदकाया गुरुधनस्यानवच्छेदकतामतेऽप्रसिद्धावपि न क्षतिरिति ध्येयम् । एवं साध्यवदन्य वृत्तित्वत्यावच्छिन्नेति मूलस्यापि ताशवृत्तित्वत्वपर्याप्तावच्छेदकताकयों बोध्यः । अन्यथा वहिमदन्यहवृत्तित्वाभावस्य वारणानुपपत्तेः एवं साध्यवदन्यत्तित्वं साध्यवदन्यानुयोगिकत्वविशिष्टहे. तुतावच्छेदकसम्बन्धप्रतियोगित्वमेव न तु साध्यवदन्यनिरूपिततत्सम्बन्धावच्छिन्नाधयत्वं वृत्त्यनियाम- कसम्बन्धेन हेतुतायां तदप्रसिद्धः तादृशाधेयतानवच्छेदकं हेतुतावच्छेदकमित्यत्रापि तादृशप्रतियोगि तानवच्छेदकमिलेवार्थ इति ध्ययम् ॥ विशिष्टाधेयताया इति ॥ यद्यपि विशिष्टस्यानतिरिक्तरवादि- त्येव वक्तव्यं तच मूले उक्कमेय तथापि विशिष्टस्यानतिरिक्तत्वेऽपि विशिष्टनिष्ठाधेयताया अतिरिक्तत्वेन शुद्धसत्तापर्याप्ताधेयताया गुणादिनिरूपितत्वेऽपि विशिष्टपर्याप्ताधेयताया न गुणादिनिरूपितत्वमित्याशङ्कानि- .