पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ४८३ अथवा हेतुमनिष्ठविरहाप्रतियोगिना ॥ साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥ ६९ ॥ ननु केवलान्वयिनि ज्ञेयत्वादौ साध्ये साध्यवदन्यस्याप्रसिद्धत्वाव्याप्तिः किञ्च, सत्ता- प्रभा. णम् । द्वितीयपक्षे धूमवदन्यनिरूपितताटशवृत्तिवघटतदुभयत्वावच्छिन्न प्रतियोगिताकाभावस्थापि तादृशत्वेन तादशाभावमादाय वहिहेतावतिव्याप्त्यापत्तेः तृतीयपक्षेऽप्ययोगोळ कनिरूपितसंयोगसंबन्धावच्छिन्न- वृत्तित्वायोगोळकान्यधूमवदन्यनिरूपितसंयोगसंवन्धावच्छिन्नत्तित्वैतदुभयत्वावच्छिन्न प्रतियोगिताकाभावस्य तादृशत्वेन तमादाय तत्रैवातिव्यास्यापत्तेः । यदिचन्ताशयत्तित्वत्वव्यापकवैशिष्टयव्यासज्य वृत्तिधीनव- च्छिन्न प्रतियोगिताकाभावो निवेश्यते तदातिनगरवमिति हृदयं । नचैवं ताशवृत्तित्वत्वावच्छिन्न प्रतियोगि-.. ताकाभावनिवेशेऽपि पूर्वक्षणवृत्तित्वविशिष्टतादृश वृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावमादायोक्तातिव्याप्ति. स्तदवस्थेति वाच्यं तादृशवृत्तित्वत्वपर्याप्त वच्छेदकताकप्रतियोगिताकाभावत्यैव विवक्षणात् उक्ताभावीयप्र. तियोगितावच्छेदकतायाः पूर्वक्षणान्तर्भावणैव पर्याप्ततया तादृशाभावस्य लक्षणाधटकत्वात् । नचैवं तादृश- त्तित्वत्वावच्छिन्नस्म व्यधिकरण संबन्धेनाभाव सादा गोतस्थलेऽतिच्याप्तिस्तदवस्थति बाच्न तात्तित्वत्वाय- च्छिन्नप्रतियोगितायां स्वरूपसंबन्धावच्छिन्नलनिवेशेन व्यधिकरणसंवन्यावच्छिन्न प्रतियोगिताकाभावस्य तारश- स्वाभावेन तमादाय उक्तातिव्याप्त्यप्रसको ।। गुणादौ तवृत्तित्वन्नास्तीति । गुणादिनिरूपितहेतुतावच्छे. दकसंबन्धावच्छिन्नत्तित्वत्वावच्छिन्न प्रतियोगिताकामाववत्वं विशिष्ट सत्तारूपहेतौ नास्तीत्यर्थः । विशेष्यत्ति. प्रतियोगिकविशिष्टानुयोगिकामावानभ्युपगमादिति भावः ॥ हेतुतावच्छेदकरूपेणावृत्तित्वमिति । ताह- शवृत्तित्वं हेतुतावच्छेदकरूपावच्छिन नेत्यर्थः । तथा च साध्यवदन्यनिरूपितवृत्तित्वं सद्धर्मावच्छिनं तद्धर्मभि- नहेतुतावच्छेदकवत्त्वमिति फलितम् । ननु धूमवान्यहोर त्यादावतिव्याप्तिः शैवालनिष्ट तादृशवृत्तित्वं शैवाल- स्वावच्छिन्न मेवेति तद्भिन्नत्वस्य बाहित्ये सत्त्वादिति । यदिच तादृशवृत्तित्वं यद्यद्धर्मावच्छिन्न तत्तद्भिनत्वं नि- वेश्यते तदाऽतिगौरवं अतः फलितार्थमाह ॥ हेतुतावच्छेदकमिति ॥ तथाच तादृशवृत्तितावच्छेदक - स्वसामान्यामावलाभेन विशिष्टसत्तात्वस्य गुणनिष्ठाधिकरणतानिरूपकतानवच्छेदकत्वेन तन्निरूपिताधेयताव- च्छेदकत्वाभावस्वापि सत्वान्नाव्याप्तिरिति भावः ॥ ६८ ॥ लक्षपान्तरप्रणयने वीजमाह ॥ नन्विति ॥ केशलान्वयिन्यनुमानानगीकारात्तन्मते सत्राव्यात्यभिधानम- सातमित्यत आह ॥ किचेति । अबका केवलान्यायिन्यव्याक्तिमुक्तया व्यतिकिंण्यव्याप्तिमाह ॥ किंचेति ।। केचित्तु केवलान्वयिनि केवलान्वयित्वग्रहदशायां पक्षतारूप कारणाविरहेणैव नानुमितिः व्यतिरेकित्वग्रहदशा- दिनकरीयम्. अथवेत्यादिलक्षणमवतारयितुमाद्यलक्षणे झोपमाह ॥ नन्विति ॥ ननु केवलान्वयित्वज्ञानकाले पक्षतात्म. कसंशयाभावन्निवानुभित्तिः तच्छ्न्यकाले तु श्रमात्मकव्याप्तिज्ञानादनुमितिभवत्येवेत्यत आह ॥ किंचेति ।। इत्यादावित्यादिना संयोगेन हेतुतायो गुणवान् घटादित्यादेः सङ्गदः । ननु स्वाधिकरणावृत्तिसाध्यवदन्योन्या- भावकत्वं लक्षणार्थस्तथा च नेयमब्याप्तिरिति चेन्न । वह्निमान् धूमादित्यादौं धूमाधिकरणे वहिमदन्योन्या. भावस्य कालिकसम्बन्धेन वृत्तेरठ्याप्यापत्तेः साध्यवत्तापहाविरोधितानियामकसम्बन्धेनावृत्तित्वस्यावश्यं वि. वक्षणीयतया सत्ताभाववान जास्यभावादिस्यादावच्याप्तेः जात्यभावाधिकरणे साध्ययत्ताग्रहविरोधितानियाम- रामरुद्रीयम्. रासायैव तदुक्तामिति बोध्यम ॥ केवलान्वयित्वेति ॥ भेदप्रतियोगितानवच्छेदकत्वरूप केवलान्वयित्वनि- श्रयकाल इत्यर्थः । पक्षताघटकेत्यपपाठः । साध्य सन्देहत्यैव पक्षतालात् सिद्धयभावरूपपक्षतायाः सन्देहाघटितत्वाच किन्तु पक्षतात्मकेत्येव पाठः तथा च वाच्यो नति संशयामावादेव नानुमि- तिरिति भावः । वस्तुतः सिद्धान्ते सिषाधयिषाविरहविशिष्टसिद्धथभावस्यैव पक्षतात्वोपगमात मी- मासकमते केवलान्वयिसाध्यकानुमित्यनङ्गीकारादितीयदूषणाभिधानमिति युक्तमुपश्यामः ।