पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम् करणवृत्त्यभावप्रतियोगितासामान्ये यत्सम्बन्धावच्छिन्न त्वय धर्मावच्छिन्नत्वोभयाभावस्तेन स- म्वन्धेन तद्धमावच्छिन्नस्य तद्धेतुव्यापरत्वं योध्यम् । इत्थं च कालो घटवान् कालपरिमाणादि- त्यादौ संयोगसम्बन्धेन घटाभावप्रतियोगिनोऽपि वटस्यानधिकरणे हेत्वधिकरणे महाकाले वर्तमानः स एव संयोगेन घटाभावस्तस्य प्रतियोगितायां कालिकसम्बन्धावच्छिन्नत्वघटत्वा- प्रभा. बृत्तिविशेषणतया घटस्यापि साध्यतायां कालपरिमाणरूपहेतावव्याप्तिस्तेन संवन्धेन महाकालान्यत्त्वविशिष्ट- घटस्याधिकरणाप्रसिद्धचा लक्षणाभावादत आह वस्तुतस्वित्यवतारिकामाहुः तदसत् महाकालमात्रवृत्ति- विशेषणतात्वं महाकालभिन्नावृत्तित्वविशिष्टमहाकालवृत्तित्वविशिष्टविशेषणतात्वादन्यदुर्वचं तत्र घटकीभूत- महाकालाभिन्नत्वं महाकालत्वावच्छिन्न प्रतियोगिताकभेदरूपमेव तत्प्रतियोगितावच्छेदकं महाकालत्वंच का- लिकसंबन्धेन जगदाधारस्वरूपमेव तदेव हि महाकालनिष्ठतयक्तित्वमपीत्यनेकपदार्थघटिततादृशविशेषणता- त्वेन संसर्गतायां मानाभावात् उक्तरीत्या पूर्वोक्तानुमान एवाव्याप्तिसंभवे संवन्धान्तरेण घटादिसाध्य कानुमान- पर्यन्तानुधावनयाच ॥ हेत्वधिकरणवृत्त्यभावप्रतियोगितासामान्य इति ॥ प्रतियोगितावच्छे. दसंबन्धेन स्वावच्छेदकावच्छिन्नानाधिकरणहेत्वधिकरणकप्रतियोगितासामान्य इत्यर्थः । तेन संबन्धेन तद्ध विच्छिन्नस्य तद्धतुव्यापकत्वमिति ॥ तत्संबन्धघटितं तद्धर्मावच्छिन्नं तवेतुनिरूपितं व्यापकत्वाम- त्यर्थः । व्यापकसामानाधिकरण्यमिति । तथाच तादृशप्रतियोगितासामान्ये यत्संबन्धावच्छिन्नत्व- यद्धर्मावच्छिन्नत्वोभयाभावः तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्नसामानाधिकरण्यं व्याप्तिरिति भावः । वाहिमान् धूमादित्यादी संयोगसंवन्धावच्छिन्नघटाभावीय प्रतियोगितायाः साध्यतावच्छेदकसंवन्धावच्छिन्नत्वात् समवा. येन वयभावीयप्रतियोगितायाः साध्यतावच्छेदकधर्मावच्छिन्नत्वाचाव्याप्तिवारणायोभयाभाव इत्युक्तम् । के- चित्तु साध्यसाधनभेदेन व्याप्ते दादित्यत्र हेतुसमानाधिकरणेत्यादिव्याप्तेस्सत्त्वात् तज्ज्ञानमेव कारणं कालो घटवान् कालपरिमाणादित्यादौ तु साध्यवदन्येत्यादियथाश्रुतव्याप्तेः स्वाधिकरणेत्यादिपरिष्कृतव्याप्ती स- त्वात् तज्ज्ञानमेव कारणमिति कालपरिमाणादिहेतों स्वाधिकरणेत्यादिव्याप्तेस्सत्त्वादुमयाभावघटितप. रिष्कारकरणं व्यर्थमित्याहुः । अस्मद्गुरुचरणास्तु प्रतियोगितावच्छेदकावच्छिन्नानधिकरणहेत्वधिकरणवृत्त्यभाव- प्रतियोगितासामान्य इत्यन हेत्यधि करणे प्रतियोगितावच्छेदकावच्छिन्नानाधिकरणत्वं प्रतियोगितावच्छेदकाव- च्छिन्नावच्छेदकताकप्रतियोगिताकभेदयत्वमेव पर्यवसितमिति तादृशभेदवद्वत्तित्वस्य हेती लक्षणवाक्यात ला. में तुल्यवित्तिवेद्यतया तादशभेदेऽपि हेत्वधिकरणधृत्तित्वं लब्धम् । तथाच हेतुसमानाधिकरणान्योन्याभावीयन- तियोगितावच्छेदकतासामान्ये यत्संबन्धावच्छिन्नत्वयद्धविच्छिन्नत्वोभयाभावः तत्संबन्धावच्छिन्नतद्धर्माव- दिनकरीयम्. हेत्वधिकरणवृत्यभावीयसाध्यतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगितानवच्छेदकत्वघटितलक्षणकरणेऽपि कालो घटवानू कालपरिमाणादित्यादावव्याप्तिस्तवस्थैव साध्यतावच्छेदकसम्बन्धावच्छिन्नतादृश प्रतियोगिताया अ. प्रसिद्धरतः प्रतियोगिताधर्मिकोभयाभावपर्यन्तानुधावनं समवायेन वह्नयभावप्रतियोगितायां वह्नित्वावच्छि . भावसत्त्वात् संयोगेन घटाभावप्रतियोगितायां साध्यतावच्छेदकसंयोगावच्छिन्नत्वस्य सत्वात् वहिमान् धूमा- दित्यादावव्याप्तिवारणाय यत्सम्बन्धावच्छिन्नत्वयधर्मावच्छिनत्वयोनिवेश: । संयोगेन घटाभावप्रतियोगिता रामरुद्रीयम् . मनु प्रतियोगिताधर्मिकोमयाभावधीयतलक्षणमनर्थक प्रतियोगितावच्छेदकसम्बन्धन प्रतियोगिवयधिकर- ज्यनिवेशे समवायादिना घटादाभावस्यैव प्रसिद्धिसम्भवादित्याशय तथो कावपि समवायेन वयभावमादा- याव्याशिवारणायोत्तरत्र प्रतियोगितायां साध्यतावच्छेदकसम्बन्धानच्छिन्नत्वस्यावश्यं निवेशनीयतया समचा- येन घटाअभावीयतादृशप्रतियोगित्वाप्रसिद्धयाऽव्याप्तितादवस्यादिति समाधत्ते । अत्रेति ॥ एकैकामात वनिवेशेऽव्याप्तिप्रदर्शनेनोभयाभावनिवेशं सार्थस्यति ॥ समवायेनेति । सामान्यपदमतिव्याप्तिवारक-