पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम्. तथाच सिपाधयिपया शून्या सिद्धिर्यत्र न तिष्ठति । स पक्षस्तत्र दृत्तित्वज्ञानादनुमितिर्भवेत् ।। ७० ॥ पक्षवृत्तित्वमित्यत्र पक्षत्वं किं तदाह । सिपाधयिषयेति ॥ सिषाधयिषाविरह- प्रभा. गुरुधर्मस्य स्वरूपसंपन्धरूपावच्छदकत्वाभावेऽपि हेतुसमानाधिकरणाभावप्रतियोगिताव. च्छेदकं यत् घटत्वं तदनतिरिक्तवृत्ति वरूप पारिभाषिकावच्छेदकत्वस्य कम्युग्रोवादिमत्त्वे सस्वेन तदोत्या प्र. मेयवाहित्वस्यापि पारिभाषिकावच्छेदकत्वसिद्धया तदवाच्छिन्नस्वघटितोभयाभावस्यापि सश्वेन प्रमेयवहिमान् धूमादित्यादी नाव्याप्तिरिति दिक् ॥ इति व्याप्तिवादः ॥ ६९ ॥ मूलऽनुमितिलक्षणेककार्यकारित्वसङ्गत्या व्याप्तिनिरूपणानन्तरं पक्षधर्मता निरूपणीया तामुपेक्ष्य आदी पक्षता. निरूपणे प्रकृतघटकत्वरूपोपोद्धातमतिमाह ॥ मुकावळ्यां पक्षवृत्तित्वमित्यत्रेति ॥ तथाच पक्षतायाः दिनकरीयम्. मूले पक्षतानिरूपणे सातेरप्रदर्शनात् तो प्रदर्शयति ॥ पक्षवृत्तित्वामित्यति । तथा च प्रकृतस्य रामरूद्रीयम्. त्यापत्तिः । घटवन्निधाभावप्रतियोगितावच्छेदकस्य काम्बुप्रीवादिमत्त्वायच्छिन्नव्यापकताचवच्छेदकत्वादिति । न च कम्युग्रोवादिमत्त्वावच्छिन्नव्यापकतावच्छेदकत्वं तदवच्छिन्नसमानाधिकरणाभावप्रतियोगितानवच्छेदक स्वमेव वाच्यं तथाचाप्रसिद्धितादवस्थ्य घटसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वत्वापेक्षमा कम्बुप्रोवादिमत्त्वावच्छिन्नवन्निष्टाभावप्रतियोगितावच्छेदकत्वत्वस्य गुरुत्वेन तदवच्छिन्नाभानाप्रसिद्धचा तद्धः टितोकावच्छेदकताया असम्भव इति वाच्यम् । कम्वुप्रीवादिमत्समानाधिकरणाभावप्रतियोगितावच्छेदक यद्यत्तत्तद्धेदकूटस्यैव व्यापकतावच्छेदकत्वेनोगगन्तव्यत्वात्तस्य च प्रसिद्धत्वादिति चेन्मेवम् । घटो नास्तीति प्रतीत्या हि घटत्वादेः स्वरूपसम्बन्धरूपमवच्छेदकावं सिध्यतीति वक्तव्यम् । तत्र च नअर्थाभावे घटस्य घटत्वावच्छिन्न प्रतियोगिताकत्वसम्बन्धेनान्वयात्तादृशप्रतीत्या घटत्वादेरवच्छेदकत्वावगाहनाद्यधा ताशप्र- तीतिः घटत्त्वादेवच्छेदकत्वे मानं तथा कम्युप्रीवादिमानास्तीति प्रतीत्या कम्बुप्रोवादिमत्वे निरुकावच्छे- दकत्वानवगाहनात्कथन्तस्य तादृशावच्छेदकत्वं तत्प्रतीतिगोचर इति घटोनास्तीतिवदियमपि स्वरूपसंबन्ध. रूपमेवावच्छेदकत्वं कम्युग्रीवादिमत्त्वेऽवगाहत इति तद्लाद्गुरुरपि भवत्यवच्छेदकः प्रतियोगिताया इति प्रन्धकृतात्पर्यात् । न च गुरुधर्म स्वरूप सम्बन्धरूपावच्छेदकत्वस्य बाधादुकप्रतीतो च्छिन्नव्यापकतापच्छेदकावच्छिन्न प्रतियोगितासम्बन्धेनैव प्रतियोगिनोऽभावे अन्वयोऽभ्युपेयते घटो ना. स्तीत्यादौ तु लाघवाटत्वावच्छिन्नप्रतियोगतासम्बन्धले घटादेरन्वयोऽभ्युपगन्तुमुचित इति वाच्य- म् । समानाकारकप्रतीत्योरेकत्र प्रतियोग्यशे प्रकारीभूतधर्मावच्छिन्नप्रतियोगितासंसर्गावगाहित्वमपरत्र ताशधर्मावच्छिन्नध्यापकतावच्छेदकधर्मावच्छिन्न प्रतियोगितासंसर्गावगाहित्वमिति कल्पनस्यानुन्नितत्वेन लाघवादुभयत्रैव प्रतियोगिविशेषणीभूतधर्मावच्छिन्न प्रतियोगितासंसर्गावगाहिताकल्पनस्यैव उचितत्वेन गुरुधर्मस्य नावच्छेदकत्वमित्यत्रैव प्रमाणदौलभ्यं प्रतीत्यनुरोधेनैव अवच्छेदकतासिद्धरुपगन्तव्यत्वा. दिति ध्येयम् । ननु प्रतियोगिताधर्मिकोभयाभावघाट तलक्षणे गुरुधर्मावच्छिन्नसाध्यकाच्याफ्याश- वन सम्भवति गुरुधर्मस्य साध्यतावच्छेदकताया असम्भवादिति कथमेतदिति चेन्न । स्वरूपसम्बन्धरूपा. वच्छेदकतामा एव गुरुधर्मे प्राचीनैरङ्गीकारात् साध्यतावच्छेदकताया विषयताविशेषरूपत्वेन गुरुधर्मस्यापि तत्सम्भवादिति हृदयम् ॥ ६९ ॥ पक्षवृत्तित्वमित्यत्रेतीति मूले किमित्युत्तरमितीति पूरणीयम् । तथा च पक्षवृत्तित्वघटकं पक्षवं म. जिज्ञासाविषय इति हेतोस्तत्पक्षत्वमाहेत्यर्थः । नन्वेतावता का सङ्गतिः प्रदर्शितेत्याशङ्कायामाह ।। तथा चेति ॥ ननु परामर्शनिकपणानन्तरं पक्षतानिरूपणे भवतूपोद्धातसातिः व्याप्तिनिरूपणाव्यवाहतोत्तरं पक्ष- स्वाव