पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०० कारिकावली [अनुमानखण्डम त्यक्षसत्त्वे प्रत्यक्षातिरिक्तं ज्ञानं जायतामितीच्छायांतु भवत्येव । एवं धूमपरोगसित्वे आलो- केन वह्निमनुमिनुयामितीच्छायामपि नानुमितिः। सिषाधयिषाविरहकाले यादृशासद्धिसत्त्वे प्रभा. सामग्रीकाले नियमेन सत्त्वेन यत्किंचिन्मानसोत्पत्यापीच्छाया निवृत्तरनुमित्यसंभवात् । नन्वनु : मितित्वप्रकारकेच्छाखेनोत्तेजकत्वं वाच्यं तेनैव यत्किंचिज्ञानत्वप्रकारकेच्छाया वारणसंभवादत आह ।। वहिव्याप्येत्यादि । अत्र केचित् शाब्दसामग्रीकाले सिद्धात्मकप्रात्यक्षिकपरामर्शसत्त्वे प्रत्यक्षातिरिक्त ज्ञा• . नं जायतामिति इच्छायां शाब्दबोधोत्पत्त्यैव इच्छाविषयांसद्धेन तत्रानुमितिरिति शाब्दसामग्यसत्त्व इत्यपि पू. रणीयमित्याहुः तदसत शाब्दसामय्या: पदार्थस्मृतिघटितत्वेन प्रत्यक्षात्मकतादृशसिद्धिकाले तादृशस्मृतेरसंभ- वात् तादृशसिद्धिपूर्व शाब्दसामग्रीस्वीकारे शाब्दसामन्याः प्रबलत्वेन तदुत्तरं शाब्द एव स्यात् नतु प्रात्यक्षिक- तादृशपरामर्शः तादृशप्रात्यक्षिकपरामर्शोत्तरं पदार्थस्मृतिघटितशाब्दसामग्रीस्वीकारे तदुत्तरमेव तादृशेच्छेत्पि- या तत्काले तादृशपरामर्शाभावादेवानुमित्युत्पत्तेरसंभवात् तस्मात्तादृशप्रात्यक्षिकपरामर्शकाले शाब्दसामय्या असंभावितत्वेन पूरणमनुचितमिति यथाश्रुतमुक्तावलीग्रन्थ एव निर्दुष्ट इति प्रतिभाति ॥ नानुमितिरिति । . नानुमितिसामान्यापत्तिरित्यर्थः । तथाच प्रकृते धूमलिङ्गकेच्छाविरहविशिष्टसिद्धयभावरूपकारणविरहात् धूम- लिकानुमित्यनुत्पत्तौ धूमान्यलिजकपरामर्शविरहात् धूमान्यलिङ्ग कानुमित्यनुत्पती च विशेषसामग्रीसहिता- या एव सामान्य सामग्याः फलोपधायकत्वेनानुमितिविशेषोत्पादकसामम्यभावात् केवलालोकलिङ्गकेच्छाका- लीनसिद्धात्मकधूमपरामर्शान्नानुमितिसामान्यापत्तिरिति भावः । अत केचित् पर्वतोद्देश्य कवल्लिविधेयकानुमिति- जर्जीयतामित्याकारकेच्छाव्यकयो यावत्यः तासां तत्तधंक्तित्वेन उत्तेजकत्वे गौरवात् ताः पर्वतोद्देश्यकत्यवि. शिष्टवहिविधेयकत्वप्रकारताशात्यनुमितिगोचरेच्छालेनानुगमय्य तेन रूपेणैवोत्तेजकत्वं वाच्यं लाघवात् । एवंच पर्वतेऽनुमितिर्जायतामितीच्छाव्यक्तयो यावत्यः तासां वधनुमितिर्जायतामितीच्छाव्यक्तयो यावत्य- स्तासां चानुगतेन रूपेणोत्तेजकत्वं वाच्यम् । लाघवादशाब्दज्ञानं जायतामिति प्रत्यक्षातिरिक्त ज्ञान जायतामितीच्छानान्तु अशाब्दज्ञानत्वप्रकारकेच्छात्वादिना उत्तेजकत्वं न संभवति सिद्धथात्मकपरा- मर्शकाले यत्किंचिन्मानसोत्पत्त्यापि इच्छाविषयसिद्धेः एवं प्रत्यक्षातिरिक्त झानं जायतामितीच्छाना- मपि प्रत्यक्षान्यज्ञानत्वप्रकारकेच्छात्वादिनोत्तेजकत्वं संभवति पर्वतज्ञानरूपोद्वोधकसहकृतसंस्कार- महिम्ना व्याघ्रादिस्मरणोत्पत्त्यापि विषयासद्धेः अत एव तासां तत्तयतित्वेनैवानमिसिविशेषे उत्ते- जकत्वं वाच्यं तथाच अनुगतीकृतानो निहलेच्छानामनुगतधर्मावच्छिन्नसमवायसंबन्धावच्छिन्नप्रतियोगिता- काभावस्य निरुक्तवैशिष्टयमननुगतानां निरुक्तच्छानां तु तत्तदाक्तित्वावच्छिन्न समवायसंबन्धावच्छिन्न प्रतियोगि. दिनकरीयम् रकेच्छात्वेनानुगतरूपेणैवोत्तेजकत्वं वाच्यं तावतैव यत्किञ्चिज्ज्ञानं आयसामितीच्छावारणसम्भवानतु तत्त- ध्यक्तित्वेनोत्तेजकत्वं कल्प्यं गौरवादित्यत आह ॥ वह्निश्याप्येति ॥ प्रत्यक्षातिरिक्त ज्ञानमित्यस्य शाब्द- सामनयसत्वे इत्यादिः । शाब्दसामग्नीसवे शाब्दबोधेनैवेच्छाविषयसिद्धि सम्भवात् । भवत्येवेत्यनुमितिरि- स्यनेन सम्बद्धयते तथाचानुमितित्वप्रकारफेच्छात्वेनोत्तेजकत्वे तन्नानुमितिर्न स्यादिति भावः । तल्लिङ्गकत्व. प्रवेशस्य फलमाह ॥ पवमित्यादिना ॥ नानुमितिरिति ॥ इच्छायास्तत्तद्वयक्तित्वेनोत्तेजकतया तदि- रामरुद्रीयम् . स्व इति ॥ अनुमितिसामप्रयभावे ताशेच्छाबलादनुमित्ताविष्टापत्तिरेव न सम्भवति तत्सत्त्वे परामर्शादिस- स्वेनात्मनो मानससामग्रीसत्त्वेन तादृशमानसोत्पत्यापीच्छाया विषयसिद्ध या अनुमित्युत्पादासम्भवाद्याशे- छाया अनुमिति बिना न विषयसिद्धिस्तादृशेच्छाया एवोत्तेजकत्वोपगमादिति भावः । ननु वहिन्याप्यधूम- वान् पर्वतो वह्निमानिति प्रत्यक्षानन्तरं बढेः प्रत्यक्षातिरिक्त ज्ञानं जायतामितीच्छावलेन बहेनानुमितिः - म्भवति वहिविषयकशाब्दबोधेनापि तादृशेच्छाविषयसिद्धिसम्भवादिलाशङ्कानिराखाय पूरयति ॥ शाब्द- सामग्रनसत्त्व इत्यादिरिति । तथा च सदामी बढेशाब्दासम्भवेनानुमित्यैवेच्छाया विषयसिद्धिर्भव.