पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । । प्रभा. ताकाभावकूटस्य निरुक्तवैशिष्टयं च सिद्धौ निवेशनीयमित्याहुः । वस्तुतस्तु यादशयादशसिसाधायपासत्त्वे सिद्धिसत्त्वे यलिमकानमित्तिरिति मुक्तावलीग्रन्थाद्धृमलिङ्ककानुमितिसिद्धिकाले यादृशयादृशसिसाधयिषामहि- म्ना जायते तादृशतादृशसिसाधयिषाव्यक्तीः प्रातिस्विकरूपेणोपादाय तत्तत्सिसाधयिषाव्यक्त्थभावकूटवि. शिष्टासियभावः धूमलिसकानुमितौ पक्षतेत्यर्थो लभ्यते । ननु तत्र वहिव्याप्यधूमालोकोमयवान् पर्वतः पर्वतो वह्निमानिति सिद्धिकाले धूमालोकोमयालिग कानुमितीच्छाबलाद्भूमालोकोभयलिङ्गकानुमित्युत्पत्त्या धूमलिङ्गकानुमितावेतस्या उत्तेजकत्वे वहिव्याप्यधूमवान् पर्वतः पर्वतो वहिमानिति सिद्धयात्मक- परामर्शकालेऽपि तदिच्छाबलामलिङ्गकानुमित्यापत्तेः नचेष्टापतिः उभयलिङ्गकानुमित्युत्पत्त्यैव तदिच्छाविषयसिद्धरिति चेन यल्लिङ्गतावच्छेदकावच्छिन्नलिङ्गताकत्वविशिष्टानुमितिः यादृशयादृशासि- साधयिषामहिम्ना सिद्धिसत्त्वे जायते तादृशतादृशसिसाधयिषाव्यक्त्यभावकूटविशिष्ठसिद्धयभावस्त- लिङ्गतावच्छेदकावच्छिन्नलिहताकानुमितौ पक्षतेत्यर्थे मुक्तावलीग्रन्थतात्पर्यात्सिद्ध्यात्मकनिहतोभयत्वाव- च्छिन्नलिमकपरामर्श सत्वे निरुकोभयत्वावच्छिन्नलिजताकरवप्रकारकानुमितिगोचरेच्छावलात् उभयत्वावच्छि- भलिङ्गताकानुमितेरेवोत्पत्त्या धूमत्वावच्छिन्नलिताकानुमितौ निरुक्तच्छायाः अनुत्तेजकत्वेन सिद्धधात्मकधू- मत्वावच्छिन्नविषयताशालिपरामर्शसत्त्वे निरुत्वेच्छावलात् धूमत्वावच्छिन्नलिङ्गताकानुमित्यापत्तेरभावात् । नचे. वमपि वहिव्याप्यधूमवान् बहिव्याप्यालोकवान् पर्वतः पर्वतो वाह्नमानित्यादिसिद्धयात्मकपरामर्शकाले धूमत्वाय- च्छिन्नलिजकत्वालोकस्वावच्छिन्नलिजकत्वोमयविशिष्टानुमिति यतामितीच्छायां धूमत्वावच्छिन्नलिमकत्वालो. करवावच्छिन्नलिजकत्वोभयविशिष्टानुमितेरेवोत्पत्त्या धूमत्वावच्छिन्नलिङ्गताकत्वविशिष्टानुमितेरप्युत्पत्त्या धूम. स्वावच्छिन्नलिङ्गताकत्वविशिष्टानुमितावपि निरुक्तच्छाया उत्तेजकत्वलाभेन सिद्धयात्मकवहिव्याप्यधूमवान् पर्वत इति परामर्शकालेऽपि निरुक्तेच्छाबलात् धूमत्वावच्छिन्नलिज्जताकानुमित्यापत्तिः नचेष्टापत्तिः निरुकीलताकत्वो- भयविशिष्टानुमित्युत्पत्त्यैव इच्छाविषयसिद्धेरिति वाच्यम् निरुक्तच्छाया निरुतलिङ्गताकत्वद्वयविशिष्टानुमितावेव उत्तेजकतया धूमत्वावच्छिन्नलिङ्गकत्वान्याकंचिल्लिमकरवाभावावशिष्टानुमिति प्रति धूमत्वावच्छिन्नलिङ्गताकरवप्र. कारत्वान्याकविलिङ्गकत्वप्रकारत्वानिरूपितानुमितिगोचरेच्छाया एव उत्तेजकत्वेन निरकेच्छायास्तादृशत्वाभा- चात् सिद्धयात्मकवहिव्याप्यधूमवान् पर्वत इति परामर्शकाले निरुवोच्छाबलातू धूमत्वावच्छिन्नलिङ्गताकरवपिशि- टानुमिलापत्तेरभावात् । एवं सिद्धयात्मकधूमपरामर्शकाले धूमेनानुमिनुयामितीच्छयेव द्रव्येणानुभिनुयां धूमा- लोकान्यतरेणानुमिनुयां धूमलिङ्गकत्वालोकालिङ्गकत्वान्यतरविशिष्टानुमिति यतामित्यादीच्छयापि निरुतधूम- लिङ्गकत्वविशिष्टानुमित्युत्पत्तेः तादृशानुमिता निरुक्तच्छानामप्युत्तेजकत्वमिति याशयाशेच्छासत्त्व इत्यादि- प्रन्थाभिप्रायः। अत्र निरुफेच्छानां तेन तेन रूपेण उत्तेजकत्वे गौरवात् धूमत्वावच्छिन्नलिङ्गकत्वान्यकिचि- हिजकत्वाभावविशिष्टानुमितिसामान्यं प्रति तल्लिङ्गतावच्छेदकावच्छिन्नलिनताकत्वप्रकारवान्याकिंचिल्लि- शकत्वप्रकारत्वानिरूपितानुमितिनिष्ठविषयताशालीच्छात्वेन उत्तेजकत्वं वाच्यम् । नचैवं द्रव्यलिङ्गकानु- भित्ति यतामित्यादीच्छानामसंग्रहप्रसङ्गः तासां तु व्यलिङ्गकत्वादिप्रकारताशालित्वेन तादृशप्रकार- तायाः धूमत्वावच्छिन्नलिजकत्वप्रकारवान्यत्वादिति वाच्यम् । किंचिल्लिङ्गकत्वप्रकारतायाः धूमत्व- समानाधिकरणाव्यासज्यवृत्तिधर्मनिष्ठप्रकारतानिरूपितधूमत्वाश्रयनिष्ठप्रकारतानिरूपितव्याप्तिमत्त्वरूपलिङ्गत्व- मिष्टप्रकारतानिरूपित्तप्रयोज्यत्वनिष्ठप्रकारतारूपताशाव्यासज्यवृत्तिधर्मविशिष्टनिष्ठलिङ्गताकत्वनिष्ठप्रकारत्वा- न्यत्वेनापि विशेषणीयत्वात् । एवंच द्रव्यलिङ्ग कानुमितिर्जायतामितीच्छीयाया व्यलिङ्गकत्वप्रका- रतायाधूमत्वावच्छिन्नव्याप्तिप्रयोज्यत्वरूपधूमत्वावच्छिन्नलिङ्गकरवप्रकारत्वान्यत्वेऽपि धूमत्वसमानाधि. करणाव्यासज्यवृत्तिद्रव्यत्वस्य धूमे प्रकारतया तादृशधूमस्य लिङ्गत्वरूपव्याप्तौ प्रकारतया तान- व्याप्तेश्व प्रयोज्यले प्रकारतया भानात् निरुक्तधूमस्वसमानाधिकरणाव्यासज्यवृत्तिधर्मावशिष्टनिष्ठालगताकत्वमा कारवान्यत्वाभावात् किंतु तादशी प्रकारता आलोकादिलितकत्वानकारतैव तदनिरूपितामितिनिठविष- पताशालीच्छात्वस्य निरुकसकलेच्छासाधारणत्वात् तेन रूपेणानुगमे बाधकाभावः धूमालोकोभयलिङ्गका. 1