पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डग पाणमयो वह्निमानिति ज्ञानसत्वेऽप्यनुमितेन विरोधः परंतु पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धावपि तदवच्छेदेनानुमितेर्दर्शनात् पक्षतावच्छेदकावच्छेदेनानुमिति प्रति पक्षताव- रंछेदकावच्छेदन साध्यसिद्धिरेव प्रतिबन्धिका पक्षतावच्छेदकसामानाधिकरण्येनानुमिति प्रति तु सिद्धिमानं विरोधि । इदंतु बोध्यं यत्रायं पुरुषो न वेति संशयानन्तरं पुरुषत्वव्याप्यक- प्रभा. रछेदकतानिहपिताकारताशाल्यनुमितित्वावच्छिन्नं प्रति तादृशनकारताशालिंनिश्चयत्वेन प्रतिबन्धकता वक्तव्येत्यर्थः ॥ तेनेति ॥ विशिष्य प्रतिवध्यप्रतिबन्धकभावस्वीकारेणेत्यर्थः ॥ न विरोध इति ॥ पर्वतस्ते- जस्वीति ज्ञानस्य वहित्वावच्छिन्नप्रकारताकत्वाभावात् पाषाणमयो वह्निमानिति ज्ञानस्य पर्वतत्वावच्छिन्नविशेष्य- कत्वाभावादिति भावः । एवं पर्वतस्सुन्दरवहिमान् सुन्दरपर्वतो वहिमानिति ज्ञानयोरपि वह्नित्वपर्याप्ताव- रछेदकताकप्रकारताकत्वाभावात् पर्वतत्वपर्याप्तावच्छेदकतानिरूपितविशष्यताकत्वाभावाचाप्रतिबन्धकत्वमि- ति बोध्यम् ॥ पक्षतावच्छेदकसामानाधिकरण्येन साध्यासिद्धावपीति ॥ प्राचीनमते पक्षतावच्छे- दकपर्याप्तावच्छेदकतानिरूपितयत्किंचित्पर्वतनिष्ठविशेष्यतानिरूपितनिरुक्कसाध्यनिष्ठप्रकारताशालिसिद्धावपी.. त्यर्थः । नवीनमते पर्वतत्वावच्छिन्नविशेष्यतानिरूपितशुद्धसंयोगसंयन्धावच्छिन्नवाहित्वावच्छिन्नप्रकारताशा. लिसिद्धावपीत्यर्थः ॥ तदवच्छेदेनेति ॥ प्राचीन मते पक्षतावच्छेदकावच्छिन्ननिखिलपक्षनिष्ठावशेष्यतानिक पितसंयोगसंसर्गकवह्नित्वावच्छिन्नप्रकारताशाल्यनुमितरित्यर्थः। नवीनमते पक्षतावच्छेदकावच्छिन्नविशेष्यता- निरूपितपक्षतावच्छेदकव्यापकत्वविशिष्टसंयोगपर्याप्तसांसर्गिकविषयतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्र-- कारताशाल्यनुमितरित्यर्थः । एवमुत्तरत्रापि मतभेदेनाओं ज्ञेयः ॥ प्रतिबन्धकेति ॥तथाच प्राचीनमते पर्व- तत्वावच्छिन्नपर्वतनिष्ठविशेष्यताशाल्यनुमिति प्रति पर्वतत्वावच्छिन्ननिखिलपर्वतनिष्ठविशेष्यताशालितादृश. निश्चयः प्रतिबन्धकः । नवीनमते पर्वतत्त्वावच्छिन्नविशेष्यतानिरूपितसंयोगनिष्ठ सांसर्गिकविषयताशालिता- दृशानुमिति प्रति पर्वतत्वावच्छिन्नावशेष्यत्तानिरूपितपर्वतत्वव्यापकत्वविशिष्ट संयोगपर्याप्तसांसर्गिकविषयता- दिनकरीयम्. ढेर्न तादृशानुमितिप्रतिबन्धकत्वं स्यादत उक्तं सिषाधयिषाविरहकाल इति ॥ विशिष्येति ॥ पर्वतो वह्निमा- नित्यनुमितौ पर्वतत्वातीच्छन्नविशेष्यतानिरूपितवाहित्वावच्छिन्नप्रकारताशालिनिश्चयत्वेन प्रतिबन्धकता वक्त- व्येत्यर्थः । तत्प्रयोजनमाह ॥ तेनेति ॥ सिद्धिरेवेत्येवकारेण सामानाधिकरण्येन सिद्धिव्यवच्छेदः ॥ सा- मानाधिकरण्येनानुमिति प्रति स्विति ॥ सामानाधिकरण्यमात्रेणानुमिति प्रतीत्यर्थः । अन्यथाऽवच्छेद- कावच्छेदनानुमितेरपि सामानाधिकरण्यावगाहितया तद्वयवच्छेदाप्रतीतेः॥ सिद्धिमात्रमिति ॥ पक्षविशेष्य - कमाध्यप्रकारकनिश्चयत्वेन विरोधित्वमित्यर्थः । उपाध्यायास्तु सिषाधयिषाविरहविशिष्टसिद्धिप्रत्यक्षसामप्रयो. रन्यतरस्याभावः पक्षता तेन सिद्धिकाले समानविषयकप्रत्यक्षसामग्रीकालेऽपि च नानुमित्यापत्तिरित्याहुस्त. रामरुंद्रीयम् तैकविशेष्यतेत्येव तयोवैलक्षण्यात इत्थञ्च धूममानलिझ कानुमितित्वमेवैतादृशेच्छाविरहविशिष्टसिद्धयभावका. यंतावच्छेदकं वाच्यम् । अन्यथा धूमालोकोभयपरामर्शाभ्यां धूमलिङ्गकत्ववदालोकलिङ्गकानुमिति यत्ताभिः सेकविशिष्टेऽपरवैशिष्टघावगाही छ।बलात्तादृशानुमाने वह्नयनुमितायुक्तसिद्धयभावस्य व्यभिचारापत्तेः । अथ वा किञ्चिल्लिङ्गत्वाप्रकारकत्वमेवेच्छाविशेषणमुपादेयं धूमलिङ्गकत्वप्रकारकेच्छा याः पृथगेवोत्तेजकत्वस्य कल्पनी- यतया तदसमूहो न दोषायेति कृतं पल्लवितेन । यादृशखिद्धिसत्त्वे पर्वतो वह्निमानिति नानुमितिः तादृशसिद्धिः ता. दृशानुमितौ प्रतिबन्धि केयुक्तौ तादृशानुमितौ पर्वतो वह्निमानित्याकारकसिद्धरपि प्रतिबन्धकत्वं स्यात् तादृशनि- द्विसत्त्वेऽपि सिषाधयिषयानुमित्युत्पादादत उक्तम्॥ सिपाधयिषेत्यादि ॥ पर्वतत्वावच्छिन्नेति ॥ सिषा- पयिषाविरह इत्यादिकं परिचायकमात्रं अन्यथा विशेष्येत्यस्य वैयपित्तेरिति भावः 1 भिन्नविषयकप्रत्यक्षसाम पीसत्वेऽपि सिषाधयिषां विनैवानमित्युत्पादात प्रत्यक्षसामग्रीत्यस्य समानविषयकप्रत्यक्षसामग्रीपरतां दर्शय- -