पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम च बह्नयभावव्याप्यपाषाणमयत्ववानिति परामर्शकाले वह्निव्याप्यधूमस्याभासत्वं न स्या- त् तत्र वह्नयभावव्याप्यवान् पक्ष इति विशिष्टस्याप्रसिद्धत्वादिति वाच्यं इष्टापत्तेः प्रभा. ध्यकचह्नयभावप्रकारकनिश्चयाय प्रकृतानु िमतिप्रतिवन्धकत्वेऽपि तादृशप्रतिबन्धकतानतिरिकवृत्तियपाव- च्छिन्नविषयकत्वं तद्रूपस्याप्रसिद्धत्वेन सद्धेतुस्थले न कस्यचित् दोषत्वापत्तिः दोषस्याप्रसिद्धत्वादेव हेतो- दुष्टत्वापत्तिरपि नेति भावः । अत्र तद्वत्ताबुद्धौ न तदभावव्याप्यवत्तानिश्चयत्वेन प्रतिबन्धकरवं वलयभावव्या. प्यपाषाणमयत्ववान् पर्वत इति निचयस्य पर्वतो वह्निमानिति विशिष्टबुद्धि प्रति प्रतिबन्धकत्वानापत्तेः वह यभावव्याप्यपाषाणमयत्वस्याप्रसिद्धत्वात् किंतु तद्धर्मविशेष्यकुतदभावव्याप्यत्वप्रकारकनिश्चयाविशिष्टतद्ध- मप्रकारकनिश्चयत्वेन प्रतिबन्धकत्वं वैशिष्टयं च एककालावच्छिन्नैकात्मवृत्तित्वरूपं वाच्यामिति तदनुरोधेन तदभावव्याप्यत्वेन गृह्यमाणधर्मविशिष्टस्यैव सत्प्रतिपक्षदोपत्वमिति वदतां प्राचीनानां मतभाक्षिप्य दूषयति ॥ नचेत्यादि । विशिष्टस्येति ॥ वह्नयभावव्याप्यपाषाणमयत्ववान् पर्वत इत्याकारकनिश्चयनिष्ठप्रतिबन्ध कतानतिरिक्तवृत्तिवद्रूपावच्छिन्नविषय कत्वं तद्रूपस्याप्रसिद्धत्वेन तदाश्रयदोषस्य सुतरामप्रसिद्धत्वादित्य- थः । तथाच हेतोः दुष्टत्वं न स्यादिति भावः । इष्टापत्तरिति ॥ सद्धेतोः सत्प्रतिपक्षत्वे मानाभावादित्यर्थः । दिनकरयिम्. वृत्तस्तत्रातिव्याप्तेरभावात् । नचैवं पूर्वोक्तरीत्या वयभावविशिष्टहदादावव्याप्तिरिति वाच्यम्। यादशविशि- विषयकत्वेनेत्यस्य यद्पावच्छिन्नविषयकत्वेनेत्यर्थकत्वात्तत्त्वमित्यस्य च तद्वत्त्वमित्यर्थकरवात हद इति हाने च वयभावावच्छिन्नविषयकत्वाभावात् । अधानानतिरिक्तवृत्तित्वरूपस्यावच्छेदकत्वस्य विवक्षणेऽनुमिति. प्रतिवन्धकवाभाववति हृदो वहिमानवति संशये वहयभाववान् ह्रदो वहिमानित्याहार्यनिश्चयेऽप्रामा. ण्यच्चानास्कन्दिततादशनिश्चये च वह्नयमावविशिष्टदविषयकत्वस्य सत्त्वादसम्भव इति चेन्न । ज्ञानस्येत्यत्र झानपदस्यानाहार्यानामाग्यज्ञानानास्कन्दितनिश्वयपरतया तादृशनिश्चयनिष्टं यादृशविशिष्टविषयकत्वमनुमि. तिप्रतिबन्धकतानतिरिक्तवृत्ति तत्त्वमित्यर्थलाभादिति दिक् । सत्प्रतिपक्षस्यानित्यदोषत्ववादी शङ्कते ॥ न चेति ॥ विशिष्टस्याप्रसिद्ध त्वादिशि ॥ पाषाणमयत्वे वह्नयभावव्याप्यत्वाभावादिति भावः ॥ इष्टा- रामरुद्रीयम् . वच्छेदककहानसाधारणत्वान्न वहयभावादावतिव्याप्तिरिति भावः ॥ पूर्वोक्तरीत्येति । विशिष्टस्य शुद्धान- तिरिकतया हृद इत्यप्रतिबन्धक ज्ञानस्यापि विशिष्टविषयकतयेत्यर्थः। एवरीत्या क्वापि लक्षणागमनादब्या- तिपदं केवलं लक्षणासत्त्वपरमेव तथा चासम्भव एवेति पर्यवसितम् ॥ यदूपाचाच्छन्नेति ॥ नन्वेवं त. स्वं वह्नयभाववदत्वादावेव न तु दोपे वह्नयभाववद्धदादावितिं कथं तस्य दोषलक्षणत्वमत आह ॥ त. त्वमित्यस्येति ॥ ननु यद्रूपपदेन वह्रथभाववदत्वमेव प्राह्यं तच्च सामानाधिकरण्यसम्बन्धेन वहयभा- वविशिष्टहदत्वमेव कर्मधारयोत्तरभावप्रत्ययस्य पदार्थतावच्छेदकद्वय सामानाधिकरण्यवाचकत्वादिति दीधि- युकेः तदवच्छिन्ना च विषयिता न प्रतिबन्धकीभूतज्ञाने हदो वलयभाववानिति ज्ञाने सामानाधिकरण्यस- म्बन्धेन हूदत्वे वधभावस्याप्रकारत्वादित्यत आह ॥ बयभावावच्छिन्नेति ॥ तथा च वयभावहद स्वोभयमेव तत्र यद्रूपपदेन प्रारं न तूक्तविशिष्टं येनोकदोषः स्यात् निर्मितावच्छेदककवयभावविशिष्टहद. रखवानित्यप्रतिबन्धकज्ञानेऽप्युत्कय पावच्छिन्नविषयतासत्त्वेनासंभवश्च स्यादिति भावः । हद इति ज्ञानेऽपि हदत्वावच्छिन्नविषयितासत्त्वात् वलयभावावच्छिन्नविषयत्वाभावादेवोभयावच्छिाविषयिताविरह इति सूचना येव प्रन्यकृता वलयभावावन्छिसविषयिताविरहमानं प्रदर्शितन तु वहयभावमानं यद्रूपपदग्राह्यामेति तद. भिप्रायः तथा सति केवलवहथगावावच्छिन्नविषयिताया अप्रतिबन्धकवयमाववानिति निर्मितावच्छेदक. मानसाधारण्येन वहयभावमात्रं यद्रूपपदेनोपादाय लक्षणागमनादिति लोध्यम् । अथैवं वहयभावहदत्वोम० यावच्छिन्नं विषयित्वं वायभावहदत्वोभयनिष्ठप्रकारतानिरूपितविशेष्यतानिरूपकत्वमेव तचाप्रतिबन्धक ए- कुन मिति रीत्या वधभावहदत्वोभयप्रकार के वलयभावावरिछनाविशेष्यकहदत्वप्रकारके च ज्ञाने वर्तत इति