पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ५१५ अनुमितिविरोधित्वं चानुमितितत्करणान्यतरविरोधित्वं तेन व्यभिचारिण नाव्याप्तिः । दो- षज्ञानं च यद्धेतुविषयकं सद्धेतुकानुमितो प्रतिबन्धकं तेनैकहेतौ व्यभिचारज्ञाने हेत्वन्त- रेणानुमित्युत्पत्तेस्तभावानवगाहित्वाच्च व्यभिचारज्ञानस्यानुमितिीबरोधित्वाभावेऽपि न क्षतिरिति संक्षेपः । यादृशसाध्यपक्षकहेतौ यादन्तो दोषास्तावदन्यान्यत्वं तब हेत्वाभा- प्रभा. ताशव्याप्तिविशिष्टहेतुविशिष्टयक्षस्याप्रसिद्धत्वेऽपि न क्षतिः । एकदेशस्थापि दोषत्वे याधुकाभावादियों लभ्यते । अत्र स प्रतिपक्षस्य बाधव्याप्यतया व्याप्यसत्त्वे व्यापकसत्त्वावश्यंभावात् सद्धेतोः बाधितत्वमाव- श्यकमेव । यदि तथा व्यवहाराभावात् तस्याबाधितत्वमुच्यते तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेः सत्प्रति- पक्षितत्वमपि नाझीकर्तव्यमेव भ्रमादेव सत्प्रतिपक्षितत्वव्यवहारोपपत्तरित्यस्वरस आहुरित्यनेन सूचितः ॥ नाव्याप्तिरिति ।। नन्वनुमितिपदस्य तादृशान्यतरपरत्वेऽपि व्यभिचारेऽव्याप्तिस्तदवस्थैव धूमत्वधर्मिकव- ह्निसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वप्रहेऽपि आलोकसमानाधिकरणाभावप्रतियोगितानवच्छेदकधू- मत्वटितव्याप्तिग्रहादित्यत आह ॥ दोषज्ञानमिति ॥ व्यभिचारज्ञानमित्यर्थः ॥ यद्धेतुविषयकमि- ति ॥ यद्धेतुविशेष्यकयद्धेतुघटितन्यभिचारप्रकारकमित्यर्थः ॥ तद्धे तुकानुमिताविति ॥ तद्धेतुघटितनि- रुक्ताव्यभिचरित्तसाध्यसामानाधिकरण्यप्रकारकतद्धेतुविशेष्यकव्याप्तिज्ञानकरणकानुमितितत्करणान्यतरस्मिन्नि- सर्थः ॥ तेनेति ॥ हेतुविशेषान्तीवेन प्रतिबध्यप्रतिबन्धकमावस्वीकारेणेत्यर्थः ।। एकहेतौ व्यभिचार- ज्ञानेऽपीति ॥ वह्निविशेष्य कवह्निसमानाधिकरणाभावप्रतियोगितावच्छेदकधूमत्वात्मकव्यभिचारनिष्ठयात्किंचि- संबन्धावच्छिन्नप्रकारताशालिनिश्रयेप्रीत्यर्थः ॥ हेत्वन्तरेणेति ॥ आलोकनिरूपितव्याभिचाराभावविशि- धूमत्वावच्छिन्नसामानाधिकरण्यरूपव्याप्तिप्रकारकालोकविशयकव्याप्तिज्ञानकरणकानुमितितत्करणान्यतरो-- पादादित्यर्थः । व्यभिचारज्ञानस्यानुमितिविरोधित्वाभावेऽयोति योजना ॥ अनुमितिविरोधित्वाभा- दिनकरीयम्. व्यवहारादिति भावः । तादृशम्यवहारयोः स्वानुभवमानसाक्षिकत्वमाहुरित्यस्वरसीजम् । यथाश्रुतविरो- धित्वत्यागे वीजमाह ॥ तनेत्यादिना ॥ ननु तद्धेतुकतत्साध्य कानुमिति प्रति तद्धतौ तत्साध्यव्यभिचारप्र. हाभावा हेतुर्वांच्यस्तत्राह ॥ तद्भावेति ॥ न क्षतिः नाव्याप्तिः । नन्वत्र लक्षणेऽवच्छेदकत्वं न स्वरू- पसम्बन्धविशेषः पूर्वोक्तदोषादिलनतिरिक्तवृत्तित्वमेव निवेशनी तथा च धूमवान् वहेरित्यादौ प्रमेयत्व विशिष्टव्यभिचारेऽतिव्याप्तिस्तद्विषयकत्वस्थ प्रतिबन्धकतानतिरिक्तवृत्तित्वादत आह ॥ संक्षेप इति ।। रामरुद्रीयम्. पन्धकत्वान्न तादृशद्रव्यत्वविशिष्टत्वेऽपि धूमस्य धूमो दुष्ट इति व्यवहारापत्तिरिति भावः ॥ ननु तद्धेतुके. ति ॥ न च तद्धेतुकत्वं तत्परामर्शोत्तरत्वं तथाचोभयपरामोत्तरं पत्र एकहेतौ व्यभिचारज्ञानं तत्रानुमिते- रुभयहेतुकत्वेन तत्र व्यभिचार इति वाच्यम् । अव्यवहितोतरत्व सम्बन्धेन तद्धेतुधर्भिकव्याभिचारज्ञानविशि- टान्यत्वस्यैव प्रकृते तद्धेतुकत्यरूपत्वादिति । प्रकृतानुमितिप्रतिबन्धकतावच्छेदकमित्यस्य विषयविधयेत्यादिः । तथा च यादृशविशिष्टविषयकत्वमनुमितिप्रतिबन्धकतानतिरिकवृत्ति तादृशविशिष्टान्तराघटितत्वे सति याहश- विशिष्टविषयकत्वं तथाविधं तादृशविशिष्टो दोष इति पर्यवसितोऽर्थः अघटितत्वस्य तदविषयकप्रतीतिविषय- स्वरूपत्वेन स्वस्मिन्स्वाविषयकप्रतीतिविषयत्वाभावादसम्भत इत्यन्तरपदं तच्च न स्वभिन्नार्थक व्यभिचारा- देः प्रभेयत्वविशिष्टव्यभिचाराभिन्नत्वेनातिव्याप्तिवारणासम्भवातू किन्तु स्वाविषयकप्रतीतिविषयत्वं यद्यपि प्रमेयत्वमवृत्तिप्रमेयत्वादित्यादाववृत्तित्वाभाववत्तिप्रमेयत्त्वरूपव्याभिचारेऽन्याप्तिस्तस्य वृत्तिप्रमेयत्वरूपबा- अघटितत्वात् तथापि प्रतिबन्धकतायामेव बिशिष्टान्तरविषयकत्वानवच्छिन्नत्वं देयं व्याप्तिज्ञान प्रतिबन्धकता. या बाधविषयिताव्यापकत्वविरहेणोक्ताव्याप्तिविरहादिति विभावनीयम् । केचित्तु स्वसजातीयविशिष्टान्तरा. -घटितत्वनिवेशानोक्तदोषः हेत्वाभासविभाजकरूपेण व्यभिचारसजातीयत्वविरहादित्याहुः . बाधस्य