पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली अनुमानखण्डम् प्रभा. पीति ॥ अनुमितितत्करणान्यतरविरोधित्वाभावेऽपीत्यर्थः ॥ न क्षतिरिति ॥ न व्यभिचारेऽव्याप्तिरि. त्यर्थः । ननु तद्धेतुघटितनिरुक्तव्यभिचारप्रकारकत्तद्धेतुविशेष्यकज्ञानस्य साक्षात्तद्धेतु कानुमितिं प्रत्येव प्रति- बन्धकत्वमास्तामनुमितिपदस्य लक्षणासा. अकल्पनेन लाधवादत आह ॥ तदभावानवगाहित्वाचेति ॥ तथाच निरुक्तव्यभिचारज्ञानस्य ग्राह्याभावानवगाहित्वेन त खेतुकानुमिति प्रति प्रतिबन्धकत्वासंभवात् अनु. मितिपदस्यानुमितितत्करणान्यतरलक्षणाकल्पनमावश्यकमिति भावः । तदभावानवगाहित्वाच व्यभिचार ज्ञानस्यानुमितिप्रतिबन्धकत्वाभावेऽपि न क्षतिरित्यपरा योजना । अत्रानुमितिप्रतिबन्धकत्वाभावेऽपीत्यस्य साक्षादनुमिति प्रतिबन्धकत्वाभावेऽपीत्यर्थः ॥ न क्षतिरिति ॥ अनुमितिपदस्य नानुमितितत्करणान्यतर. परत्वानुपपत्तिरित्यर्थः । अत्र प्रकृतानुमितिप्रतिबन्धकताशून्येच्छादावपि वहयभाववद्धदत्वाद्यवच्छिन्नविष- यितायाः सत्त्वेनानतिरिक्तवृत्तित्वाभावादसंभववारणाय ज्ञानवृत्तित्वार्थकज्ञानस्येति पदमुपात्तम् । तथाचेच्छा- देः ज्ञानत्वाभावेन तनिष्ठविषयितायाः ज्ञानवृत्तित्वाभावानासंभव इति भावः । ननु तथापि ताह- शप्रतिवन्धकताशून्ये हृदो वह्निमान्नवेति संशये वह्निमान् हुदो वह यभाववानित्याहार्यशाने हदों वहधभाववान् इदं ज्ञानमप्रमेत्यप्रामाण्यज्ञानानास्कन्दितज्ञाने च वयभाववदत्वावच्छिन्नविषयि- तायाः सत्त्वेनासंभवतावस्थ्यमिति चेन्न ज्ञानपदत्यानाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयपरत्वस्वी. कारेण पूर्वोक्तज्ञानानां तादृशत्वाभावानोक्तदोषः । ननु तथापि प्रकृतानुमितिप्रतिबन्धकताशून्ये निरुता- हार्यज्ञानादौ अनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तित्वविशिष्टवड्यभाववदत्वावच्छिन्नविषयत्तानिक- पितविषयिताया अपि सत्त्वमस्त्येव केवलवह्नयभाववद्धदत्वावच्छिन्नविषयतानिरूपितविषमितायास्तत्र स- त्वात् विशेष्यवत्तेः विशिष्टानुयोगिकाभावानभ्युपगमादिति चेन्न तादृशनिश्चयवत्तित्वविशिष्टयद्रूपावच्छिन्नविषा यितात्वं ताशप्रतिबन्धकताशून्यवृत्तितानवच्छेदकं तद्रूपस्यैव लक्षणत्वस्वीकारेण केवलवयभाववदत्वाव- च्छिन्नविषयतानिरूपित्तविषयितात्वस्य तादशाहार्यादिनिरूपितवृत्तितावच्छेदकत्वेऽपि तादृशनिश्चयवृत्तित्व. विशिभविषयितात्वस्य वृत्तितानवच्छेदकत्वानोक्तदोषः । यदि तादृशनिश्चयवृत्तित्वविशिष्टवलयभाववदत्वा- वच्छिन्नविषयतानिरूपितविषयितात्वस्य ताहशविषयितानिष्ठताहशनिश्चयत्वसामानाधिकरण्यरूपत्वे निरुतप- रिष्कारेण दोषवारणेऽपि तादृशनिश्चयवृत्तित्वविशिष्टनिरुक्तविषयितात्वस्य विषयितास्वघटितत्त्वपक्षे उक्तप- रिष्कारेण दोषवारणासंभवः विषयितात्वस्य तादशाहायर्यादिवृत्तितावच्छेदकत्वेन निरुतविशिष्टविषयित्तात्वस्या- पि अवच्छेदकत्वात् विशेष्यवृत्तरिति न्यायादिति विभाव्यते तदा स्वव्यापकप्रतिवन्धकताकरवरूप प्रतिर धकतानतिरिक्तवृत्तित्वमेव निवेशनीयम् । तथाच तादृशनिश्चय वृत्तित्वविशिष्टयपावच्छिन्ननिरूपितविषयिता- व्यापिका प्रकृतानुमितिप्रतिवन्धकता तद्रूपवत्त्वं लक्षणमिति पर्यवसितम् । एवं चाहार्यादिज्ञानस्य केवलनिरु. कविषयित्तात्वावच्छिन्नाधिकरणत्वेऽपि तादृशनिश्चयवृत्तित्वविशिष्टनिरुक्तविषयितास्वावच्छिन्नाधिकरणत्वाभाने नानाहायर्यादिनिश्चयस्यैवं तदधिकरणतया तल प्रकृतानुमितिप्रतिबन्धकतायास्तत्वेन तस्या व्यापकत्वाक्षते: बाधादी लक्षणसमन्वय इति दिक् । नन्वनुमितितत्करणान्यतरविरोधित्वं न तादृशान्यतरनिष्ठप्रतिबध्यतानिरूपि. तप्रतिबन्धकरवं पर्वतो वह्निमान् धूमादित्यादी वह्नयभाववददस्य दोषत्वापत्तेः पर्वतो वहिमान् हदश्च व- हिमान् इत्याकारकप्रकृतानुमितिनिष्टहदविशेष्यकवहिप्रकारकबुद्धिवावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धक- तायास्तादृशनिश्यत्तित्वविशिष्टवलयभाववदत्वावच्छिन्नविषयतानिरूपितविषयिताव्यापकत्वात् नापि ताह- शान्यतरस्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकत्वं तत् व्यभिचारज्ञानस्य व्याप्तिहानमात्रप्रतिबन्धकतया बा- धादेवानमितिमानप्रतिबन्धकतया तादृशान्यतरत्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकताया आश्रयासि. धादिनिश्चय एव प्रसिद्धत्वेनाश्रयासिद्धयादिषु लक्षणसमन्वयेऽपि व्यभिचारबाधावावध्याप्तेदुर्वारस्वादिति दे. भ लक्षणघटकीभूतानुमितिपदस्यानुमितितत्करणान्यतरपरत्वे विश्वनाथपश्चाननस्य न निर्भरः किंतु साध्यव्या- प्यहेतुमान, पक्षम्साध्यवानिति समूहालम्वनात्मकानुमितिपरत्व एव । तथाच सादृशानुमितित्वध्यापकप्रति. अध्यतानिरूपितप्रतिबन्धकस्वरूपमेवानुमितिविरोधित्वं लक्षणषटकमिति न व्यभिचारादावव्याप्तिः म्यभिचा.