पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ कारिकावली | अनुमानखण्डम आद्यः साधारणस्तु स्यादसाधारणकोऽपरः । तथैवानुपसंहारी विधानकान्तिको भवेत् ॥ ७२ ॥ सत्वम् । पञ्चत्वकथनं सत्सम्भवस्थलाभिप्रायेण । एवंच साधारणाद्यन्यतमत्वमनैकान्तिक- प्रभा. प्रकारतानिरूपितहदखावच्छिन्नवियिताशालिवाभावेन वह्नयभावप्रकार कहदत्वावच्छिन्नविशेष्य कनिश्चये ए- ताशचिपचिता न त्वा तत्र तत्प्रतिबन्धकताया अयक्षततया व्यापकत्व सरवन वदयभावत्वावच्छिन्नविशि- यह इत्ववक्त्यस्य वह भाववभूदे सत्त्वादुक्ताव्याप्रनवकाशात् । सद्धेतुस्थले पर्वतविशेष्यकवलयभावप्रकारकनि- श्रयस्य पर्वता वहिमानित्य नुमितिनिरूपित प्रतिबन्धकतासत्त्वेऽपि तत्र वह यभावत्वावच्छिन्नप्रकारतानिरूपितप.- वतत्वावच्छिन्नविषयतायास्सरवेऽपि च वयभावत्वावच्छिन्नविशिष्टपर्वतत्ववत्त्वाप्रसिद्धया न कस्यचिद्दोषत्वाप- त्तिरिति भाव इति दिक् । ननु निर्वविह्निमान् धूमादित्यादौ वहिविशिष्टरूपाश्रयासिद्धावव्याप्तिः वहय. भावरूपपक्षतावच्छेदकावच्छिन्नविशेष्यकवहिप्रकारकज्ञानस्य स्वविरोधिधर्मधर्मितावच्छेदककस्वप्रकारकज्ञा. नत्वस्वरूपाहार्यत्वेनानुमितिरूपत्वागावात् प्रकृतानुमितरप्रसिद्धरित्याशवायां सार्वभौममतानुसारेण गदाधर• भट्टाचार्य ऋतपरिष्काररीत्या धारणसंभवेऽपि तादृशपरिष्कारस्य दुर्घहतया बालानां धोधो न संभवतति मणिका- रोक्त सामान्य लक्षण परिलज्य दीधितिकाराभिमतममित्यटितं सामान्यलक्षणमेवाह ॥ यादृशेति ॥ सं भवस्थलेति ॥ वायू रूपवान् स्पर्शचदन्यत्रादित्यादी स दीयासंभवन्तीति तथोक्कमिति भावः । दिनकरयिम् . रत्वावच्छिन्न प्रतिबध्यतानिपकत्वघटितं तदा जारशान्यतरत्वस्य कस्यचित्प्रतिबध्यतानवच्छेदकतयास- म्भवः तादृशान्यतरत्यव्यापकप्रतिबध्यतानिवेशे च व्यभिचारादी बाधादौ चाव्याप्तिः व्यभिचारादेरगुमित्सवि- रोधितया बाधादेश्व व्याप्तिज्ञानाविरोधितया तत्प्रतिबध्यतायास्तथाविधात्यतरत्वाव्यापकत्वात् किं च त. द्वविच्छिन्नपक्षकतद्धर्मावच्छिन्नसाध्यकतद्धर्मावच्छिा हेतु कानुमितितत्करणज्ञानान्यतराविरोधित्वं लक्षणे नि. वेशनाय अन्यथा पर्वतो वद्धिमान् धूमादित्यादौ पर्वतदिः काञ्चन्मयत्वाभावो हेत्वाभासः स्यात् । एवं च निर्वहि: पर्वता वहिमान् धूमादित्यादी न फोऽपि हेवामासः स्याद तादृशानुमितेरप्रसिद्धरत आह ॥ यादशसाध्येति ॥ सम्भवेति ॥ चायुगन्धवान् स्नेहादित्यादी सर्वहेत्वाभाससम्भव इति भा. रामरुद्रीयम् . स्वान्न तादृशव्यवहारापत्तिरित्यवधयम् । ननु तादृशान्यतरत्वव्याप्ययत्किशिद्धर्मावच्छिन्न प्रतिबध्यतानिरूपित. प्रतिबन्धकता यद्पावच्छिन्नविषयिताव्यापिका तद्रूपावच्छिमी दोष इत्युकोन दोपः वस्तुतोऽत्रानुमितिपदं पक्षे साध्यतयाप्य हेतूभयविधेयकसमूहालम्बनानुमितिपरमतो न कोऽपि दोषः । तादृशानुभितित्वव्यापक प्रतिबध्यतानिवेशन समूहालम्बनानुमितिमादाय दोषवारणासम्भवात् । व्याप्तिश्चान्ययतो व्यतिरेकतश्च नि- वेश्या तेन साधारण्यानुपसंहारित्वयान कतरास हादिरित्यत आह ॥ किंचति ॥ भूले यादृशसाध्येति ।। तद्धर्मावच्छिन्न साध्य५६ हेतु कानुमितित्वेन किमुद्दिश्य न्यायप्रयोगे यद्यद्धर्माचांच्छन्ने दोषव्यवहारसम्प्रदाय सिद्धस्तावदन्यान्यत्वं तत्रत्वदीपसामान्यल-हणभिलः। तेन निर्वक्षिः पर्वतो वहिमानिलमितेरससिद्धावपि न क्षतिः एवं च नियंतिपर्वते पहिसाधने बाधो दोष इत्यादिव्यवहारेऽपि निहिपर्वतोद्देश्यकत्ववालिविधेयक- त्वप्रकारकानुभितिविषयकेच्छया न्यायप्रयोग तादृशान्यतमो बाध इलेवार्थः । यद्यपि प्रमेयं गगनवदित्या- दी गगनाभाववत्प्रमेयभिन्नाप्रसिद्धया लक्षणमव्या धर्माणामन्यतमत्वेन निवेशे ऽपि प्रमेयपक्षतावच्छेदकस्थ. ले अप्रसिद्धितादवस्थ्यम् वयभावभिनत्वे सति हृदवभिन्यो यस्तदन्यत्वस्य - केवलह्रदत्वसाधारण्येन हृदो दोष इति व्यवहारापत्तिश्च तथापि यद्यद्धर्मावच्छिन्ने दोषव्यवहारस्तत्तदवच्छिन्नविषयितान्य- तमविषयितानिरूप कतावच्छेदकतापर्याप्तयधिकरणधर्मावच्छिन्नो दोष इति विवक्षया न दोषः एक- विधदोषस्थलेऽपि विशेषणविशेष्यमावतबा योदेनान्यतमानसिद्धिरपनेया । एतल्लक्षणे अगेयत्वविशिष्टव्य-