पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ कारिकावली [अनुमानखण्डम् i लीनागृहाताप्रामाण्यकतदभावव्याप्यवत्त्वोपस्थितिविषयस्तथे त्यन्ये । अत्र च परस्पराभाव- व्याप्यवत्ताज्ञानात् परस्परानुमितिप्रतिवन्धः फलम् । अत्र केचित् यथा घटाभावव्याप्य- वत्ताज्ञानेऽपि घटचक्षुःसंयोगे सति घटवत्ताज्ञानं जायते यथा च शझे सत्यपि पीतत्वा- भावव्याप्यशवत्ववत्ताशाने सति पित्तादिदोषे पीतः शङ्ख इति धीरेवं कोटिद्वयव्याप्य- दर्शनेऽपि कोदिद्वयस्य प्रत्यक्षरूप: संशयो भवति तथा सत्प्रतिपक्षस्थले संशयरूपानु- मितिर्भवत्येव यत्र चैककोटिव्याप्यदर्शनं तत्राधिकवलतया द्वितीयकोटिभानप्रतिबन्धान प्रमा. स्वाप्रसिद्ध धा तद्धरितदोषाभावेन तद्यवहारानुपपत्तेः । विनायपरामर्शस्तु विशिष्टविषयक एवं प्राहाः अन्यथा सद्धेतुस्थले ताशपरामर्शविषयपर्वतस्य प्रसिद्ध शा तथा दावहारापत्तेः । एतन्मते सत्प्रतिपक्ष स्यानित्यदोष त्वेन सनी तथात्व व्यवहारस्य उपले तु दिनीय परामर्शोऽणि म यागावानरूपितव्याप्तिप्रकारता. निरूपितहेतुप्रकारतानिरूपितपक्षतावच्छेद कावच्छिन्नविशेषताशालिनियरूपी बंग: अत्र व्यावहा. रिकस प्रतिपक्षलक्षणय हेत्वाभाससामान्य लक्षणानाकान्तता अजिज्ञासितलेन तस्याभिधाने अर्थान्त. रदोष इत्यम्वरसं हदि निधायान्य इत्युक्तम् । सन्प्रतिपक्षस्य मंशयाकारानुमितिफलकत्वं दूषकताबीजमिति वदतो रत्नकोशकारस्य मतमाह || अत्र कचिदिति ॥ तत्तदभावव्याप्यवत्तानिश्च यस्य तत्तदभावभानप्र तिबन्धकस्य सत्त्वात् कथं संशयाकारानुमितिरित्याशी तदभावव्याप्यवत्तानिश्चयत्य प्रतिबन्धकवनिरासे- न निरसितुं तस्य प्रतिबन्धकल्वे व्यभिचारमाह ॥ यथेत्यादि । इति घोरिति । तथाच स्थलद्वये व्याभि- चारेण तानिधयस्य प्रतिबन्ध कत्ले मानाभाव इति भावः । ननु तथापि विशेषदर्शनस्थले संशयोऽप्रामा- णिक इत्याशङ्कायां प्रत्यक्षस्थल एव तत्प्रसिद्धिनाह ।। एवं कोटिद्वयेति ॥ ननु संशयं प्रति तादृशनिश्च- यस्याप्रतिबन्धको एककोटिव्या यवनानिधयस्थलेऽपि काटियोपस्थितिमहिम्ना संशयापत्तिरत आह ।। यत्र चेति ॥ अधिकाल नयनि एक कोटास्थिनेः तयाप्यदर्शनरूर कारणान्तविशिष्टत येत्यर्थः । न. दिनकरीयम् . शमत्वेऽपि सम्प्रतिपक्षव्यवहाराभावात कालानान्त गुपस्थितिविशेषणम् । गृहीताप्रामाण्यकनित्यत्वव्याप्यव- ताज्ञानकालीनानित्यत्वव्याप्यकृनक वापरामर्श सत्त्वेऽपि तद्यवहाराभावादगृहीतानामाण्य कति प्रथमोपस्थिति- विशेषणम् । तादृशकालीनानित्यत्वव्याप्यवत्तापरामर्श सत्वेऽपि तत्राप्रामाण्यग्रहकाले तधा व्यवहाराभावाद - गृहीतायामायकत्वं द्वितीयोपस्थितिविशेषणम् । व्यवहार मानोपयोगिनो निरुक्तरूपस्य प्रकृतानुपयोगः उपस्थि- तिघटितस्योक्तरूपस्य स्वरूपसत एवोपयुक्तस्याभासता यामप्रयोजकत्वादित्यस्वरसं सूचयति ॥ अन्य इति ॥ सत्प्रतिपक्षस्य दूषकताबीजं दर्शयति ॥ अत्रेत्यादिना ॥ सत्प्रतिपक्षम्य संशयजनकत्वं दूषकताबीजं न स्वनुमितिप्रतिबन्धकत्वं तदभावव्याप्य बत्ताज्ञानस्यानुमिति प्रतिवन्धकत्वे मानाभावादिति रत्नकोशकारमतं दूपयितुमुपन्यस्यति । अत्र केचिदित्यादिना ॥ अनुमितिर्भवत्येवेति ॥ अनुमितिं प्रति तदभा- रामरुद्रीयम्, नैनैतादृशस्थले प्राचां सत्प्रतिपक्षव्यवहारमा नत्वयं हेतुदोषात्मकस्सत्प्रतिपक्ष इति सूचितम् । प्रथमोप- स्थितेत्युपलक्षणं समबलविरोधिपरामर्शद्वयसत्त्व एव तथा व्यवहारादित्यवधेवम् ॥ प्रकृतानुपयोगः हे. स्वाभासनिरूपणप्रस्तावे उपयोगाभावः । नन्वयमेव सत्प्रतिपक्षाभिधो हेवाभास इति कुतो नोपयोग इत्यत आह ॥ उपस्थितीति ॥ विरोधिपरामर्शद्वयस्य स्वरूपसत एव परामर्शकार्यप्रतिबन्धकत्वं नतु ज्ञातस्य याद- शरूपावच्छिन्नज्ञानमनुमितिप्रतिबन्धकं तद्रूपावच्छिन्नस्यैव हेत्वाभासतया मैतस्य हेत्वाभासतासम्भव इति भावः ॥ सूचयतीति ॥ ननु रत्नकोशकारमते तद्वत्ताज्ञाने तदभावव्याप्यवत्ताज्ञानस्याप्रतिवन्धकत्वेन पर- स्परानुमितिप्रतिबन्धस्य सत्प्रतिपक्षस्थलेऽसम्भवेऽपि निश्चयोत्पादने क्लप्तशक्तिकयोस्तत्तदमावव्याप्य-