पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम प्रत्यक्षमिव सत्प्रतिपक्षस्थले संशयाकारानुमितिः प्रामाणिकी येनानुमितिभिन्नत्वेनापि वि- शेषणीयम् । यत्र च कोटिद्वयव्याप्यवत्ताशानं तत्राभयत्राप्रामाण्यवानान् संशयो नान्य- थाऽगृहीताप्रामाण्यकस्यैव विरोधिज्ञानस्य प्रतिबन्धकत्वादिति । असिद्धिस्तु आश्रयासि- द्धथाद्यन्यतमः आश्रयासिद्धिः पने पक्षतावच्छेदकस्याभावः यत्र काञ्चनमयः पर्वतो व- ह्रिमानिति साध्यते तत्र पर्वतो न काञ्चनमय इति ज्ञाने विद्यमाने काञ्चनमये प. वते परामर्शप्रतिबन्धः फलम् । स्वरूपासिद्धिस्तु पक्षे व्याप्यत्वाभिमतस्याभावः तत्र च हृदो द्रव्यं धूमादित्यादी पक्षे व्याप्यत्वाभिमतस्य हेतोरभावे ज्ञात पक्षे व्याप्यहेतुमत्ता- ज्ञानरूपस्य परामर्शस्त्र प्रतिबन्धः फलम् । साध्याप्रसिद्धपादयस्तु व्याप्यत्वासिद्धिमध्ये- ऽन्तर्भूताः । साध्ये साध्यतावच्छेद कस्याभावः साध्याप्रसिद्धिः एतज्ज्ञाने जाते काञ्चन- मयवह्निमानित्यादौ साध्यतावच्छेदकविशिष्टसाध्यपरामर्शप्रतिबन्धः फलम । एवं हेतौ हेतु- तावच्छेदकाभावः साधनाप्रसिद्धिः यथा काञ्चनमयधूमादित्यादौ अब हेतुतावच्छेदकवि- अभा. न्यत्ववत्संशयाकारानुमितेरप्यानुभाविकतया तदनुरोधनानुमियन्यत्वमपि तत्काटी निवश्यतामित्यत अाह ॥ नहीत्यादि ॥ प्रामाणिकीति ॥ उभय मत सिद्धयर्थः । नन्वेनं कोटिद्वयव्याप्यवत्तानिश्चयोत्तर काटिद्वयस्य प्रात्यक्षिकसंशयश्च कथमित्यत आह ॥ यत्रेति ॥ प्रतिवन्धकत्वादिति ॥ इदमुपलक्षणम् । कपिसंयोग तदभावरूपकोटिद्वयांशे लौकिकसनिकर्षसत्त्वे तादृशसंशयस्य लौकिकसन्निकर्षाजन्य त्वघटितप्रतिबध्यतावच्छे. दकानाक्रान्तत्वात् तज्ज्ञानेऽप्रामाण्यज्ञानं विनापि तादृशसंशयसंभवतीत्यपि बोध्यम् ।। पक्ष व्याप्यत्वा. भिमतस्येति ॥ ननु हेत्वभावविशिष्टपक्षस्य साध्यव्याप्यत्वभावविशिष्टपक्षस्य वा स्वरूपासिद्धित्वमास्तां किमभिमतत्वघटिततनिर्वचनेनति चन धूमाभाववान् हद इति ज्ञानेऽपि धूमाशे अधिकावमाहिवहिव्याप्य- धूमवान्हदइतिविशिष्टयुद्धेः नानः स्वीकृतत्वेन केवल हेत्वभाववत्पक्षस्य स्वरूपासिद्धत्वासंभवात् वायुर्ग. न्धवान स्नेहादित्यादौ सिद्धिरूपदोपस्यापि वक्तव्यतया गन्धव्याप्यस्नेहाभाव विशिष्टवायुरूपस्वरूपासिद्धयप्रसि या तस्यापि स्वरूपासिदिपदार्थत्वासंभवात् अभिमतहत्वभाव इत्युक्तम् । तथाच प्रकृतसाध्यनिरूपितव्या- प्तिप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्न प्रकार तानिरूपितप च्छेदकावच्छिन्नविशेष्यताशालिबुद्धित्वा - वच्छिन्नं प्रति स्वायव्याप्तिप्रकारत्तानिरूपितविशेष्यतावच्छेदकावच्छिन्न प्रतियोगिताकाभावत्वावच्छिन्नत्वस्वस- मानाधिकरणहानीयत्वोभयसंबन्धेन वर्तमानप्रहविशिष्ट प्रकारतानिरूपितरक्षतावच्छेदकावच्छिन्नविशेष्यताशा. ‘लिनिश्चयत्वेन भ्रमप्रमासाधारण्येन प्रतिवन्धकत्वं फलितमिति तदनुरोधेन साध्यव्याप्यत्वप्रकारकवर्तमानप्र. हविशेष्यताश्रयहेत्वभावविशिष्ट पक्षस्यैव स्वरूपासिद्धित्वं वक्तव्यमियाशयः । एतदेवोदाहरणद्वारा उपपाद- यति ॥ तन्न चत्यादिना ॥ ज्ञानादरियादिषदात् पक्षधर्मताज्ञानपरिप्रहः । हेतुतानवच्छेदकत्वमपात्यपिना दिनकरीयम्. भयव्याप्यवत्तानिश्चयातू प्रात्यक्षिकः संशय इत्याशक्य न भवत्येव तावद्यावत्तनिश्चये प्रामाण्य न गृहरत इ. त्याह ॥ यत्र चेति ॥ आश्रयासिद्धादीत्यादिमा स्वरूपासिद्धिव्याप्यत्वासिद्धयोः परिप्रहः । साध्याप्रसि- यादीनामाधिवयं निममति | साध्याप्रमियादद्यस्त्विति ॥ आदिमा साधनाधसिद्धिपरिवहः । रामरुद्रीयम् तदोषादपि संशय एवं स्यान्न पातत्यानवय इति भावः ॥ आधिक्यमिति ॥ मूले नीलधूमादिहेतुकस्थ-- ल एव व्याप्यत्वासिद्धेरभिधानादिति आव: । अत्र चाव्यभिचारविशिष्टसाध्यसामानाधिकरण्याभावत चाप्या- वपि व्याप्यत्वासिद्धी बोध्यावन्यतमत्वेनानुगमः दूषकत्तावीजं व्याप्तिज्ञान प्रतिबन्धकतावच्छेदकत्वम् । न चैवं दूषकताबीजयक्येन व्यभिचारस्य हेत्वाभासान्तरत्वं न स्यादिति वाच्यम् । दूषकतारीजस्यैक्येऽपि बा-