पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । तन्त्र प्रभा. रेण तस्य लौकिकसन्निकर्षाजन्यत्वघटितप्रतिबध्यतावच्छेदकानाकान्ततयैव वारणे दोषविशेषाजभ्यत्वविशेष- णं व्यर्थमित्याक्षिप्य पित्तद्रव्यम्यान्तरावस्थानदशायां पित्तद्रव्यनिष्ठपीतरूपे लौकिकसन्निकर्षाभावेन ज्ञानलक्षणा.. प्रत्यासत्त्यैत्र पीतः शङ्खः इत्याद्यारोपस्याङ्गीकर्तव्यत्वेन तस्य लौकिक सन्निकर्षाजन्यत्वविशेषणेनावारणात् दोषविशेषाजन्यत्वविशेषणमावश्यकामति समाधानमाहुः पित्तद् व्यस्यान्तरावस्थानदशायामपि पित्तद्रव्यघटितचक्षुसंयुक्तसमवायस्य पित्तद्रव्ये पातचाक्षुष एक कारणत्वं न शङ्खाशे पातचाक्षु. ष इति नियमात्तादृशनियमानीकारे घटादिरूपयघाटत महत्त्वावच्छिन्नोद्भूतरूपावन्निनचक्षुस्संयुक्त- समवायसन्निकर्षवशात् पृथिवीपरमाणौ पृथिवीत्वादिचाक्षुषापत्तः । तस्मात् यादृशद्रव्य घटितः चक्षुस्सं- युक्तसमचायः तस्य तादृशद्रव्यांश एव तत्समवेताना प्रत्यक्षे कारणवस्यावश्यं वाच्यतया पित्तद्रव्य- घटितचक्षुस्संयुक्तसमवायस्य शङ्खांशे पित्तस्पप्रत्यक्षे कारणत्वासंभवेन ज्ञानलक्षणयैव तत्प्रलयक्षस्यो- पपादनीयतया पीतद्रव्यस्यान्तरावस्थानदशायां तादृशभ्रममादायापि तादृशविशेषणस्य प्रयोजनासंभवात् तादृशाक्षेपाप्रसत्तया तत्परिहाराय फल्गुपरिहारस्यायुक्तत्वात् । केचितु तादृशप्रतिवध्यप्रतिबन्धकभावा- ॐकारेऽपि यत्र घटवति भूनल एवं समीपदंशत्तिघटाभावस्य दोपविशेषसहकृतचक्षुसंयुक्तविशे. षणतासन्निकर्षात् भ्रमात्मकनिश्चयः तत्र चक्षुस्संयोगरूपलौकिकसन्निकर्षबलात् घटानिष्ठलौकिक प्रकारताशालि. बुद्धयापत्तियारणाय सत्र घटाभावति भूतल एव घटाभावनिष्टलौकिकविषयताशालिचाक्षुषानर्णयकाले समी- दिनकरीयम्. यत्राभावलौ केकप्रमासमकालं तद्वितीयक्षणे वा तदधिकरणे प्रतियोगिप्रकारकानुभूयमानारोपजनकदोषस. मधानं तत्राभावप्रमोत्तरं प्रतियोगिनो लौकिक प्रत्यक्षात्मकारीपापादनवारणाय वा इन्द्रियभेदेन तथाविधन, तिबध्यप्रतिबन्धकभावोपगमात् शङ्खो न पीतः वंशो नोरग इति निश्चयेऽपि पित्तमण्डूकवसाजनादिदोषव- शाच्छङ्कः पीतः वंश उरग इत्यारोपोदयात्तत्र व्यभिचारचारणायाह ॥ दोषविशेषेति ॥ दोषसामान्याज- न्यत्तनिवेशे भ्रममावत्यैव वाधापतिबध्यत्वापत्तिरता विशेषेति । तथा च पित्तमण्डकवसाजनादिदोषान् विशिष्योपादाय तदजन्यत्वं प्रतिबध्यतावच्छेदककोटी निवेशन यामिति भावः । न च पित्तदव्यात्मकदोषाज न्यत्वनिवेशो व्यर्थः शङ्ख पति इति भ्रमे शङ्खांशेऽनुभूयमानस्य व पित्तद्रव्यपीतिम्न आरोपोपगमेन तदंशेऽपि लो- किकत्वादलौकिकत्वस्य प्रतिवध्यतावच्छेद के निवेशादेव तन्त्र व्यभिचारवारणादिति वाच्यम् । पित्तद्रव्यस्यान्तरा नवस्थान दशायामपि तत्पीतिम्नः शङ्खादौ प्रत्यक्षोदयेन म्म प्रमाणारोपस्यैव तत्र नवीनैः स्वीकारात्तदेशे तस्या. लौकिकत्वात् तथा सति शङ्ख: पीत इति प्रत्यक्षोत्तरं पोतं साक्षात्करोमीति साक्षात्कारित्वग्रहानुपपत्तिस्तद्या- कलौकिकविषयतायास्तनाभावादिति तु न लौकिकविषयताया इव दोषविशेषजन्यत्त्वस्यापि साक्षात्कारित्व. व्यञ्जकत्वादन्यथाऽयमुरग इति स्मर्थाणारोपे साक्षात्कारित्वग्रहानुपपत्तेः शङ्खो न पीत इत्यादितदिन्द्रियज- न्यबाधबुद्धयुत्तरं पित्तादिदोषवशात्तदिन्द्रियजन्यः शङ्ख पीत इत्यारोपो यद्यनुभवसिद्धस्तदा पूर्वोक्तेन्द्रियभेदभि- अप्रतिबध्यप्रतिबन्धकभावेऽपि दोषविशेषाजन्यलं प्रतिबध्यतावच्छेदके निवेशनीयमिति ध्येयम् । ननु बाध. प्रतिबध्यतावच्छेदककोटौ लौकिकान्यत्वस्य निवेशे बाधनिश्च योत्तरं लौकिकसन्निकर्षजन्यसंशयापत्तिरिति ने. रामरुद्रीयम्. यत्राभावति ॥ समवधानमिति ॥ इदंच प्रमातः पूर्वमेव तादृशदोषसमवधाने बाधप्रमेव न सम्भवति प्रतियोगिभ्रमजनकदोषेण प्रतिबन्धादित्यभिप्रायेणोक्तामिति बोध्यम् । दोपविशेषाजन्यत्वनिवेशस्य प्रयो. जनमाह ॥ शङ्खो न पीत इत्यादि ॥ भ्रममावस्यैवेति ॥ दोघं विना भ्रमानुत्पत्तेरिति भावः । मण्डूकेति॥ भेकवसाअनरूपदोषाद्वंश उरगस्य प्रत्यक्षभ्रमोत्पादादिति भावः । आदिना इन्द्रजालमन्त्रादि- दोषाणां सङ्ग्रहः ॥ तद्वचञ्जकेति ॥ साक्षात्कारस्वजातिव्यजकेत्यर्थः । यद्यनुभवसिद्ध इत्यनेन वस्तुतस्ता- दृशानुभव एव नास्ति किमर्थं समानेन्द्रियस्थलीयप्रतिबध्यतावच्छेद के तन्निवेशनीयामिति सूचित्तम् ॥ सं. शयापत्तिरितीति ॥ संशयनिश्चयसाधारणतद्वत्ताबुद्धित्वस्यैव प्रतिवध्यतावच्छेदकवेन संशये पृथक्प्रति-