पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम् पदेशवृत्तिघटम्यारोपजनकदोषमभवधानं तत्र तादृशदोषविशेषसहकृत चक्षुसंयोगेन लौकिकविषयताशालि. युद्धयापत्तिबारणाय वा प्रतिबध्यतावच्छेदककोट लौकिक सान्निकर्षाजन्यत्वमनिवेश्य तदिन्द्रियजन्यतरप्रकारकबु। दिन्यावच्छिन्नं प्रति तदिन्द्रिय जन्वतदभावनिष्टले किकविषयताशालिनिश्चयलेन पृथक् प्रातवन्धकत्वं वक्त- ध्यम् । यदि शडी न पंतः देशो में रव इते लतिकवाधनिश्च योत्तरं शक्षः पीतः वंश उरग इति दोषांव . शेषजन्यविशिष्टवादः प्रामाणिकी तदा इन्द्रियभेदेन भिन्न प्रतिबध्यप्रतिवन्धकभावेऽपि प्रतिबध्यतावच्छेदक- कोटी दोपविशषजन्यन्वं सिवेश्यामित्याहुः तदसत् पटवति भूतले घटाभावानेष्ठलौकिकविषयताशालिचाक्षु. पोऽसिद्धः घटामावनिष्ठचक्षुसंयुक्तविशेषणतायां घटाधिकरण देशस्याघटकत्वात्तद्धार्टतविशेषणतायास्तद्विषय. कामावलौकि कविषयताशालिप्रत्यक्ष एस कारणत्व स्वीकारात अन्यथा देशान्तरघटितालोकसंयोगाद्यवच्छिन्नच. शुगंयुक्तविशेषणनासन्निकर्ष शान्य कार वृत्तिधनाविम्य लोकिकन्चानुपापत्तेः । तस्मात् घटवति भूतले घटाभावस्या तसनिकपः भावेन लब घट भावनिष्ठलौकिक विषयता शालिवाधनिर्णयाप्रसिद्धया तदुत्तरं सुतरां पटादिनला कफविषय ताशालिवुदय पादनासंभवन तादृशापत्तिसारणीय इन्द्रियभेदेन प्रतिवध्यप्रतिबन्ध कभावान्तरकल्पनमयुत्ताम् । यत्र घटाभावति पटाभ बनिटलोकिकांचषयताशालिबानिधयसमका लं घरशस्वदेशविपरक घटप्रकारका रोप जनकदोषयमवयानं तत्र सभीपदेश वर्तिचक्षुस्संयुक्तघटस्य लो- कि ऋविषयताशालिविशिष्टयपादनं न संभवति यह नवृत्तिपटाप्य चक्षुम्पयुक्तत्वं तद्देशविषयक- घट प्रत्यक्ष पर चसंयोगस्य हेतुत्वाभ्युपगमात् अन्यथा देशान्तरवर्तिनः आलोकसंयोगाद्यवच्छि- नव संयोगविशिष्टपटम्यान्धकारे लौकिक प्रमात्मक चानुपापत्तेः । एवंच घटामाबाधिकरणदेशे घटस्यैवाविद्य- माननया देशान्तरयर्तिघटस्यान भ्रम ज्ञानलक्षणा या एक प्रत्यासत्तिवेन देशान्तर वृत्तिवनिश्चक्षुस्संयोगब- लात् घटाभाचा निकरगादेशाविषयक स्टानटलौकिकावेषयताशालवुद्धेरेवाप्रसिद्धथा तादृशलौकिक बाधनिश्चयोत्तर तादृश युद्धयात्मकारो पा संभवेन नाटशापत्तिवार मायापि इन्द्रियमदेन प्रतिवध्यप्रतिबन्धकभावस्य कल्पनमयुक्तम् । यदिन देशान्तरवर्तिनश्व मेयुक्तघट घटशुभाशे आरोपजनकदोपसहकृतचक्षुस्संयोगवशात् बाधनिश्चयशू दिनकरीयम्. न । भूतलं घटदिमाद्याकारकलें किकपत्यक्षोत्पतिकाले स्वातव्येण कथञ्चिदुपस्थितस्य घटाभावादेभूतले प्रकारतया मानवारणाय समानधर्मितावच्छद कपनको टिकलौकिकप्रत्यक्षसामन्या विपरीतकोटिभानप्रतिब- न्यकत्वमवश्यमशीकरणीयम्। तथा च वाधनिश्चयोत्तमपि नापतिलौकिकसानकर्षजन्य संशयस्य तत्कोटिक लौकिकप्रत्यक्षसामम्याः प्रतिबन्ध कायाः सत्वेन विपरीतकोटिभानासम्भवात् । तर्हि कापि लौकिकसनिक- पजन्य संशयो न स्यादिति चेदोम् । ज्ञानलक्षणाप्रत्यासत्यैव पूर्वोपस्थित कोट्यो नसम्भवादिति । यत्तु संशयपूर्व तत्कोटयंशे लौकिक निकर्षसत्त्वे कथं संशयस्य न लौकिकत्वं कथं वा तत्र संशये विपरीतकोटिभा- नं तत्कोटिकलौकिकप्रत्यक्षसामध्याः प्रतिवन्धिकायाः सत्त्वादिति तन्न । तत्र लौकिकसन्निकर्षसत्वेऽपि सं. शय जनकदूरत्वादिदोषस्य लौकिकप्रत्यक्षप्रतिबन्धकस्य सत्त्वेन लौकिकप्रत्यक्षसामय्यभावादुभयोपपत्तेरित्य- रामरुद्रीयम्, बन्धकताया अभावादिति भावः । लौकिक सन्निकर्षअन्यसंशय एव न सम्भवति एककोटिकलौकिक प्रत्यक्षसा मथ्या विरोधिको टिभानप्रतिवन्धक-वादन्यथा भूतलं घटवादिति निश्चय कालेऽपि संशयापत्तेरिति कथं बाधनि.. श्चयोत्तरं लौकिकसनिकर्षजन्यसंशयापत्तिरिति समाधत्ते । भूतलमित्यादि। तहीति ॥ एककोटिलौकिकप्र. त्यक्षसामप्रथा विपरीतकोटिभानप्रतिवन्धकत्व इत्यर्थः ॥ कापि बाधनिश्चयानुत्तरमपि ॥ संशयोन स्यादि- ति ॥ दूरस्थस्थाण्यादिधर्मिकस्थाणुन्वादिसंशयो न स्यादित्यर्थः । उक्ताशङ्कायामिष्टापत्तिमाह ॥ ओमिति ।। न लौकिकत्वं न लौकिकसग्निकर्पजन्यत्वं । लौकिकसन्निकर्षसत्त्वे कोठिभाने बाधकाभावादिति भावः।। उ. भयोपपत्तेरिति ॥ संशये लौकिकसन्निकर्षजन्यत्वात्य विपरीतकोटिभानस्य चोपपतेरित्यर्थः । लौकिकसन्नि- कर्षसत्वेऽपि तस्य दूरत्व दोषेण कोट्यभासकत्वादिति भावः । अन्यत्र विस्तर इत्यनेन संशयजनकदोषमामा-