पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली अनुमानखण्डम् ध्याभावज्ञाने प्रमात्वज्ञानमपि न प्रतिबन्धकं मानाभावाद्वौरवाच अन्यथा सत्प्रतिपक्षादाव- प्रभा. द्धसाध्यकेति ॥ तथाच इतरत्वव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवीति परामर्शात् पृथिव्यामितरभेद इते पृथिवीतराभिनेति वा मतभेदेनानुमितदर्शनात्तत्र निरुक्तपक्षताविरहान तस्याः कारणत्वमिति भावः । नन्वन्नमव्याप्तिज्ञानकरणकानुमितिमात्र एवं निरुक्तपक्षताया हंतुन्वस्वीकात्राक्तव्याभिचारप्रसक्तिरित्यत आ- ह ॥ साध्यसंशयादिकं विनेति ॥ तथाच घनगाजतन मेघानुमनः पूर्व साध्यसंशयासाचात् सिमाध. यिषाकालीनसिद्धयभावाब निरुक्तपक्षतायाः व्यभिचारण कारणत्वासंभवात् । नहि तत्र परामर्शसिर साध्यसं. शयस्संभवति परामर्शस्य विशेषदर्शनविधया संशयप्रतिवन्ध करनादात भाषः । अमानुमिति प्रति पक्षावशे- ध्यकसाध्याभावप्रकारकनिश्चयस्वेन प्रतिबन्धकत्वं न संभवति तत्सत्त्वेऽप्यप्रामाण्यज्ञानकालऽनुमित्युत्पत्तः । किन्तु पक्षविशेष्यकसाध्याभावप्रकारकज्ञानधर्मिकप्रमात्वनिश्चयत्वेनैव प्रतिबन्धकत्वं वाच्य अतः तादृशप्रमा. स्वमेव बाधः । सद्धेतुस्थले बाधनिभयस्य भ्रमत्वनियमेन तत्र प्रमात्वरूप दोषाप्रसिद्ध या न हेताबोधितत्वमिति प्रा. चीने कदेशिमतं दूपयति । एवमित्यादिना ॥ प्रमाणाभावादिति ॥ तादृशप्रमावनिश्चयस्य प्राह्याभावान- वगाहित्वन प्रतिबन्धकावं न संभवतीत्यर्थः । नन्विदं प्रत्याकारकहदविशेष्यकवह्नयभावप्रकारकज्ञानव्यक्ति- स्वावच्छिन्नविशेष्यकप्रमावप्रकारकनिश्रयस्य प्रमेयत्वादिना प्रमात्वप्रकारकस्य हदत्ववति हदत्वप्रकारकत्वरूप प्रमात्वप्रकारकस्य वा निश्च यस्याप्रामाण्यज्ञानकालीनस्याप्रतिबन्धकतया ताशज्ञानत्वावच्छिन्नविशेष्य कवय भावद्विशेष्यकत्वविशिष्टवलयभावप्रकारकत्वत्वरूपप्रमात्वत्वावच्छिन्न प्रकारताशालिनिश्चयस्यैव प्रतिबन्धकत्वं वाच्यम् । एवंच तादृशनिश्चयस्य हृदांशे वदयमावावगाहित्यान्नोकदोष इत्यत आह ॥ गौरवादिति ॥ हृदवि. शेष्यकवयभावप्रकारकनिश्च यत्वापेक्षया तादृशज्ञानविशेष्यकममात्वप्रकारकनिश्च यत्तस्य गुरुधमत्वादिलर्थः । गौरवान तेन हरेश प्रतिबन्धकत्वमिति भावः । ननु निरुक्तप्रमात्वप्रकारकनिश्चयत्वस्य गुरुन्वेऽपि लघुधर्म समनियतत्व भावात्तेन रूपेण प्रतिबन्धकत्वमव्याहतमित्याशङ्का प्रतिबन्धा परिहरति ॥ अन्यथेति ॥ गुरुधर्म- दिनकरीयम्. प्रसिद्ध साध्य कानुमितिः कुत्रापि न भवत्येवेत्यत आह ॥ साध्यसंशयेति ॥ ननु संशयशून्यकालेऽपि सि- पाधयिषाकालीन साध्यनिथ यात्मकं साध्य संमृष्टत्वज्ञानमत्येवेन्यत आह ॥ आदीनि || अदिना सिषाध- विषाकालीनसिद्धिपरिग्रहः । न च संशयोत्पत्त्यैवानुमतिरिति वाच्यम् सात विशेषदर्शने संशयायोगात् । पक्षविशेष्य कसाध्याभावज्ञाने प्रमात्यनिश्च योऽनुमितिप्रतिबन्धकस्तभावः कारणमतस्तादशप्रमात्वमेध बाध इति प्राचीन मतं दूषयति ॥ एवमिति ॥ प्रमात्वज्ञानमपि प्रमावनिश्चयोऽपि ॥ मानाभावादिति ॥ ग्राह्याभावानवगाहिनस्तादृशज्ञानस्य विरोधित्व मानाभावादित्यर्थः । ननु पक्षे साध्याभावज्ञानेऽपि तत्राप्रा- माण्य ज्ञान कालेऽनुमितेरुदयान साध्याभावज्ञानं प्रतिबन्धकमस्मन्मते तु तदा साध्याभावज्ञानप्रमात्वनिश्चया- भावादेवात्रानुमित्युत्पत्तिरत आह ॥ गौरवादिसि ॥ तथा व सत्रानुमितिनिर्वाहाय संशयनिश्चयसाधार- णाप्रामाण्यज्ञानाभाव एवं प्रतिबन्धकतावच्छेदककोटी निवेश्यते न सु पक्षविशेष्य कसाध्याभावज्ञानप्रमात्व. निश्चयत्वेन प्रतिबन्धकत्वं गौरवादित्यर्थः । यत्र पक्षे साध्याभावज्ञानमस्ति न तु प्रामाण्य ज्ञानं न वाऽप्रा- माण्यज्ञानं तत्राप्यनुमितिर्न भवत्येवेति भावः । साध्याभाववरपक्षघटितप्रमात्वविषयकावेऽनुमितिप्रति- बन्धकतानातिरिक्तवृत्तित्वसत्त्वात्तस्यामासत्वं दुर्चासमिति तु न, प्रमेयत्वविशिष्टव्यभिचारादेरिव तादृशविशि- धान्तरघटितत्वेनाभासत्वायोगादिति । नन्वगृहीताप्रामाण्यकसाध्याभावनिश्चयस्य प्रतिबन्धकत्वे प्रथमो. पस्थित प्रमात्वनिश्चय एव तथा स्यादत आह ॥ अन्यथेति ॥ सत्प्रतिपक्षादावित्यादिना विरोधा- रामरुद्रीयम्. पृथिव्यामितरभेद इत्यनुमितेरभावापत्तेरित्यर्थः । उत्तरदूषणमवतारयति ॥ नन्वप्रसिद्धति ॥न भवत्ये. वेति ॥ आचार्यमते सर्वत्रान्वयव्याप्तिज्ञानस्वैवानुमितिहेतुतया व्यतिरेक सहचारेणापि अन्वयव्याप्तिरेव - ह्यत इति तैरङ्गीकारादुभयपरामर्शादनुमितेरसिद्धत्वादन्वयव्याप्तेसाध्यघटितमूर्तिकत्वेन व्याप्तिज्ञानसमय एव