पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । . पि तदभावव्याप्यवत्ताज्ञाने प्रमात्वविषयकत्वेन प्रतिवन्धकतापत्तेः किन्तु भ्रमत्वज्ञानानास्क- प्रभा. स्य लघुधर्म समनिय तत्वाभावेनावच्छेदकत्वस्वीकार इत्यर्थः ॥ प्रतिबन्धकत्वापत्तरिति । तथा च सद्धतौ साध्याभावव्याप्यवतमानस्य चनरूपपेन प्रमावरूपदोषाप्रसिद्धया न सत्प्रतिपक्षादिरूपदोषवत्वम् । असद्धे. तुस्थले सत्प्रतिपक्षादिज्ञाननिष्ठप्रमात्वानां भिन्नभिन्नतया स्वरूपभेदात् क्वचित् फलभेदाच नैकहेत्वाभासत्वा- पत्तिश्चेति भावः । नच अन्धकाराभिमतबाधनिश्चयादिनिछप्रमात्वानामेव बाधादिरूपदोष मस्तु तन्निर्णय. स्य निरुक्तरूपेण प्रतिबन्धकत्वे बाधकाभावादिति वाच्यम् तथा सति तादृशप्रमात्वनिश्चयेऽप्रामाण्य. ज्ञानकाले अनुमित्युत्पादाय तादृशप्रमात्वज्ञानमिकामावनिश्चयत्वेन तत्राप्युक्त्तदोषवारणाय तादृशज्ञान- धर्मिकप्रमात्वनिश्चयत्वेन प्रतिबन्धकनेत्यनवस्थापत्तेः । ननु निरुत्तप्रमात्वज्ञाने अप्रामाण्यज्ञानकाले अनु. मित्युत्पादाय तादृशज्ञानधर्मिकप्रमात्वज्ञानत्वेन हेतुता न स्वीक्रियते येनानवस्था स्यात् कित्व प्रामाण्य- ज्ञानानास्कन्दितनिरुक्तप्रमात्वनिश्चयत्वेनैव प्रतिबन्धकत्वमिति नोक्कदिशानदस्था नवा ताराप्रमात्वान बाधादिरूपत्वे क्षतिरिति चेत् तहिं बाधादिनिश्चयत्यैव प्रतिबन्धकार्य तेन येणास्तां तदनुरोधेन बाधादे. रेव दोषत्वमङ्गीक्रियतामित्यत आह ॥ किन्विति ॥ अवधारणार्थस्तुशब्दो बार बुद्धिरित्युत्तरं योऽयः । दिनकरीयम्. दिपरिग्रहः । प्रतिबन्धकतापत्तिरित्यस्यानुमित्यादावित्यादिः । ननु साध्याभाव ज्ञानप्रमात्वज्ञानेऽनुभितिप्रति- बन्धस्तदभावे तु नेत्यन्वयव्यतिरेकाभ्यां प्रमात्वज्ञानस्यानुमितिप्रतिबन्धकत्वमत आह ॥ किं विति ।। रामरुद्रीयम्. साध्यज्ञानावश्यकत्वादिति भावः ॥ सिद्धि परिग्रह इति ।। सिद्धिस्साध्यनिश्चयः सिद्धिसत्त्वे सिपाधयि- पां विना नानुमितिरतः कालीनान्तम् । तथा च घनगर्जितन मेघानुमितिस्थले संशयनिश्रययोयोरप्यभावे- न साध्यवत्ताज्ञानं नानुमितिहेतुरिति भावः । धनजितेन मेघानुमितिस्थलेऽपि संशयं कल्पयित्वा क्षणवि- लम्बेनैवानुमितिहपेयते अतो नानुमपत्तिरित्याशते ।। न चेति ॥ संशयोत्पत्त्यैवेति पाठः ॥ सतीति ॥ गर्जितश्रवणानन्तरमेव मेघव्याप्यगर्जितवत्तापरामर्शात्पत्या तेन मेघाभावकोटिकसंशयप्रतिबन्धादित्यर्थः ।। न च विशेषदर्शनेन प्रतिबन्धादभावकोटिभानासम्भवान्मनसा निश्रय एवास्त्विति वाच्यम् । तथासति सि- ढेः प्रतिबन्धकत्वेनानुमित्यनुपपत्तेः । क्षणविलम्बेन कल्प्यत इति चेत् परामर्शस्यैव नाशापत्त्याऽनुमित्यनि- वाहादिति भावः । अत्राप्यन्तरपदं प्रामादिकमेवोक्तंस्थले पूर्व संशयाभावादिति ध्येयम् । यदि चैतत्पाठप्रामा. ध्येऽप्याग्रहः तदा संशयं विनेत्यादिमूलस्य व्याप्तिस्मरणादिना परामर्शोत्पत्तिक्षणे पूर्व संशयस्य नाशादित्य- भिप्रायकता परिकल्प्य धनगर्जितस्थलेऽपि संशयोत्पत्यानन्तरमेवानुमितिरित्यभिप्रायञ्च कल्पयित्वैव संयोज- नीयम् । न च सायाभावज्ञानस्य ज्ञानत्वेन निवेशे संशयधार्मिकत्रमात्वनिधयदशायामपि अनुमितिप्रतिबन्धा- पत्तिरिति वाच्यम् इष्टापत्तेः साध्याभावांशे निश्चितप्रामाण्य कस्य संशयस्यापि साध्याभावनिश्चयसमशील. स्वादन्यथोभयत्रापि निश्चयत्वनिवेशेनैवैतन्मते गौरवापत्तिरिति भावः । ग्राह्याभावानवगाहिन इति ॥ यद्धर्मावच्छिन्ने साध्यवत्वमवगाहतेऽनुमितिस्तदवच्छिन्ने प्राह्यसाध्यस्थाभावानवगाहिन इत्यर्थः । तेन साध्या- भाववति साध्याभावप्रकारकत्वमिति प्रामाण्यनिश्चयस्य साध्याभावावमाहित्येऽपि नानुपपत्तिः ॥न साध्याभा- घज्ञानमिति ॥ न साध्याभावनिश्चय इत्यर्थः । प्रतिवादिना साध्यामावनित्र यस्यैव प्रतिबन्धकत्वोपममा- दियवधेयम् । गौरवादिति। पक्षविशेष्यक वापेक्षया पक्षविशेष्यसाध्याभावज्ञान विशेष्यकत्वम्य साध्या- भावनिश्चयत्वापेक्षया साध्यामावति साध्याभावप्रकारकत्वनिश्चयत्वस्य चातिगुरुत्वादित्यर्थः । नन्वनामा- ण्यज्ञानानास्कन्दितयत्पावच्छिन्नविषय कनिश्चयत्वानुमितिप्रतिबन्धकतानतिरिक्तवृति तदृधावच्छिन्नत्वमेव हि हेत्वाभासलक्षणं तञ्च साध्याभाववति प्रकृतपक्षे साध्याभावप्रकारकत्वरूपप्रामाण्यसाधारणमेव अधिकं तु प्रविष्टमित्यादिन्यायादिति तादृशप्रामाण्यस्य हेत्वाभासता वन्मतेऽपि दुरित्याशी निराकरोति ॥ साध्याभाववत्पक्षेत्यादि ॥ आभासत्वायोगादिस्यत्र पूर्ववाक्यस्थं तस्येत्यनुज्यते ॥ -