पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-दिनकरीय-रामरूद्रीयसमन्विता । हस्थलान्तराभावान्नानुमितिः इदं तु न सम्यक् पक्षकदेशे सहचारग्रहेऽपि क्षतेरभावात् अ- स्तु वा सहचाराग्रहः तावताप्यज्ञानरूपासिद्धिरेव न हेत्वाभासत्वं तस्य तथापि केवला. न्वयिसाध्यकत्वं तत्त्वमित्युक्तम् ॥ यः साध्यवतीति । एवकारेण साध्यवत्त्वावच्छेदेन प्रभा. केवलान्यायपक्षक इति मूलस्यात्यन्ताभाव प्रतियोगिपक्षतावन्छदकावाशयसाध्यमंशयरूप पक्षतोप- लक्षितपक्षतावच्छदकावाच्छन्नवृत्तरित्यर्थः । तत्र पक्षताया वशेषणत्वे प्रयोजनावरहात् गौरवाच पक्षताव- च्छेदकावाच्छन्ने उपलक्षणतया पक्षतारूपसाध्य सन्देहप्रदशनंतु तद्धानहतुविशेष्य कसाध्य सामानाधकरण्यसं. शयलाभाय पक्षे साध्यसन्देह हेतौ साध्य सामानाधिकरण्यसंशयस्यौचित्यावर्जनीयत्वात् तथाच हेतौ साध्यसं. शये सति सामानाधिकरण्यविशिष्टव्याप्तिनिश्चयः प्रतिवध्यत इति मूलभिप्रायः । ममेवाथमुदाहरणद्वारों.. पपादयति ॥ सर्वमभिधेयमिति ॥ नानुमितिरिति ॥ व्याप्तिज्ञानानुत्पत्त्यादिः ॥क्षतेरभावादिति॥ तादृशसहचारनिश्चयकालऽपि निरुतपक्षतोपलक्षितसत्वावच्छिन्नतित्वरूपानुपसंहारित्रस्य सत्यादित्य - र्थः । तथाच सर्वत्वावच्छिन्नविशेष्यकसाध्यसंशयकालेऽपि घटत्वावच्छिन्नविशेष्यवसाध्यनिश्चयवाधकामावेन तदधीनव्याप्तिनिश्चयोत्पत्त्या तदधानानुमित्युत्पत्त्या च निरुक्तानुपसंहारित्वज्ञानस्यान्यतरप्रतिबन्धकत्वाभावा. त् न तस्य हेत्वाभासत्वमिति भावः । ननु प्राचीनमते समान विषयकत्वेनेव प्रतिबन्धकत्यातू पर्वतत्वाव. च्छिन्ने साध्यसंशयकाले धत्वावांच्छन्नेऽपि साध्यनिश्चयो न भवत्येवेत्यत आह ॥ अस्तु बेति ।। सि. धिरेवेति ।। पुरुषस्येत्यादिः ॥ तस्येति ।। सहचारग्रहस्येत्यर्थः । तथाच तस्य स्वरूपात एवानुमन्य - नुत्पादप्रयोजकतया तादृशान्यतर प्रतिबन्धकज्ञानविघयत्वाभाचात् न हेत्वाभासत्वामिति भावः ॥ तत्वामे. त्युकामिति ॥ अनुपसंहारित्वमित्युक्तमित्यर्थः । इदमुपलक्षणम् । व्यतिरकव्याप्तिज्ञानप्रातवन्धफलकत्वमा प्युक्तमिति बोध्यम् । यस्साध्यवति नैचास्तीति यथाश्रुतमूलात् साव्यनिरूपतत्र तत्वसामान्याभाववव वि- रुद्धत्वामित्यर्थो लभ्यते तच्च निरुकासाधारणस्वरूपमेवेति मूलमन्यथा व्यानटे । एवकारणेत्यादि । तथाच दिनकरीयम्. सद्धेतोरलक्ष्यतया सिपाधयिषाविरहविशिष्टसिद्धयभावविशिष्टस्य पक्षस्य तदा केवलान्वयित्वेऽपि तल नाति- व्याप्तिः । अनुपसंहारिणो हेत्वाभासत्वमुपपादयति ।। सर्वमभिधयमित्यादिना ॥ सामानाधिकर- ण्यग्रहस्थलान्तराभावादिति ॥ संशयोत्पत्तिक्षणे निश्चयवारणाय निश्चयं प्रति संशयसामन्याः प्रति- बन्धकत्वस्यावश्यं वाच्यतया प्रकृते सर्वत्र साध्यसन्दहसत्त्वे तत्पूर्व तत्सामय्याः सत्येन साध्यनिश्चयात्य कुलाम्यसम्भवेन व्यापकसाध्यसामानाधिकरण्यविशिष्टप्रमेयत्वादिरूपव्याप्तिमहानुनादान तलानामतिरित्यनु- पसंहारिणो हेत्वाभासत्वमिति भावः ॥ क्षतेरभावादिति ॥ तदानीमपि केवलान्यायपक्षताकत्वस्यानुप.. संहारित्वस्य क्षतेरभावादित्यर्थः । तथा च तत्रानुपसंहारत्वस्य सत्त्वात्तस्य व्याप्तिज्ञानानुत्पादप्रयोजनकत्वाभा. वाद्धत्वामासत्वानुपपत्तिरिति भावः । न च संशयसामय्याः सत्त्वात् कथं पक्षकदेशे साम्यनिश्चय इति वाच्यम् । सर्वत्वधर्मितावच्छेदककसंशयसामग्रीसत्वेऽपि घटत्वादिमितावच्छेदककसाध्यनिश्चयोत्पादे बा. भकाभावात् समानप्रकारकत्वेनैव विरोधात् । समानविषयकत्वेन प्रतिबन्धकावेऽप्याह ॥ अस्तु घेति ॥ तस्य रामरुद्रीयम्. हेतुः ॥ पक्षस्येति ॥ तथा च मूले पक्षपदं पक्षतापरं भावप्रधाननिर्देशत्वादन्यथा आकाशात्यन्ताभावो नि. त्यो ध्वंसप्रागभावभिन्नाभावत्वादि यादेरनुपसंहारिवाभावेनानुपपत्तेरिति ध्येयम् । नतु संशयस्य निश्चयाप्र- तिबन्ध कत्वेन सर्वत्र साध्यसन्देहसत्त्वेऽपि वचत् साध्यनिश्चयसम्भवेन सामानाधिकरण्यानश्चयो न दुर्घट इत्यत आह॥ संशयोत्पत्तीति ॥ तदानीमपि घटोऽभिधेय इत्यादिनिधयदशायामपीत्यर्थः ॥ तेरभावादि. तीति तादृशनिश्चयकालेऽपि सर्वमभिधेयं न वेति संहायसम्भवात्सर्वत्वावच्छेदेन निश्चयाभावादिति भावः । न. नु किमतावतेत्यत आह ॥ तथा चेति ॥समानप्रकारकत्वेनैवेति ॥ तद्धर्मितावच्छेदककसंशयसामग्रया