पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम् हेत्वभावो बोधितः तथा च साध्यव्यापकीभूताभावप्रतियागित्वं तदर्थः ॥ ७४ ॥ आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्विधा ।। ७५ ।। पक्षासिद्धियंत्र पक्षो भवेन्माणमयो गिरिः । हृदो द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा ।। ७६ ।। व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । विरुद्धयोः परामर्श हेत्वोः सत्प्रतिपक्षता ।। ७७।। साध्यशून्यो यत्र पक्षस्त्वसौ बाध उदाहृतः । उत्पत्तिकालीनघटे मन्धादियंत्र साध्यते ।। ७८ ॥ असिद्धिं विभजते ॥ आश्रयासिद्धिरित्यादि । पक्षासिद्धिरिति ।। आश्रयासिद्धिरित्यर्थः ।। अपरेति ।। स्वरूपासिद्धिरित्यर्थः ।। नीलधूमादिक इति ।। नीलधूमत्वादिकं गुरुतया न हे- तुतावच्छेदक स्वसमानाधिकरणब्याप्यतावच्छेदकधर्मान्तराघटितस्यैव व्याप्यतावच्छेदकत्वात्। प्रभा. साध्याधिकरणवायच्छयहत्वभाववत्वं विरुद्धत्वामति स्वरूपयो दात नोक दोष इति भावः । ननु व्याप्यवृत्ते- रवच्छेदकानपेक्षणन्वभावे तदवच्छिन्नत्वमप्रासद्धं यदि व्यापकत्वमर्थः तदा त्वभावे साध्याधिकरणव- व्यापकत्वनिवेशापेक्षया लाघवेन साध्यव्यापकन्वनिवेशनमयोचितमित्यभिप्रायेण फलितार्थमाह ॥ तथाचे- ति ॥ तदर्थ इति ॥ मूलभ्य तात्पर्यावषयीभूतार्थ इत्यर्थः ॥ ७४ ।। स्वसमानाधिकरणत्यादि । तादृशधर्मान्तरघटितं यद्यत् स्वं तत्तथाक्तित्वावनिम्नप्रातियोगि• ताकभेदकूटावेशिष्टधर्मस्यैवत्यथः । तेन यथाश्रुते तहिमान् तद्भूमादित्यादौ तद्भूमनिष्ठतद्वयक्तित्वस्य स्वसमाना. धिकरणव्याप्यतावरछेदकधर्मान्तराप्रसिद्ध या तस्य व्याप्यतावच्छेदकत्वानुपपत्तिरिति दूषणस्य नावकाशः धूमत्वम्यापि तादृश वात्मकधर्मघटितत्वेन व्याप्यतावच्छेदकत्वानुपपत्तिरतोऽन्तरेति । अत्रान्तरत्वं न स्वाभि. नत्वं धूमत्तस्य नीलधूनत्व भिन्नत्वाभावात् । नापि तद विषयकप्रतीतिविषयत्वं धूमत्वज्ञानस्यापि तदभिन्न- नीलधूमत्वविषयकत्वात् । किन्तु तदबरिछनाविषयकप्रतीतिविषयतावच्छेदकत्वमेव स्वभिन्नत्वं बोध्यम् धूमप्रागभावत्वस्य निरुक्तस्वभिन्नत्वाश्रयाभावत्वघटितत्वात् स्वसमानाधिकरणधर्म व्याप्यतावच्छे. दिनकरीयम्. सहयाराग्रहस्य । तस्य स्वरूपसत एवं विरोधित्वेन तज्ज्ञानस्यानुमित्यनुत्पादप्रयोजकत्वाभावादिति भाषः । न च तत्र सहवाराप्रपयोजकः संशय एव हेत्वाभासरतस्यापि स्वरूपसत एव विरोधित्वात् । न च संश- यविषयस्य साध्याभावविशिष्टपक्षादेरेव तत्राभासत्वमिति वाच्यम् । सर्वमभिधेयमित्यादावधियत्वाभाव- विशिष्टपक्षाप्रायद्धरेत्यन्यत्र विस्तरः ॥ तदर्थ इति ॥ तेनासाधारणे नातिव्याप्तिरिति भावः ॥ ७४ ।। रामरूद्रीयम. एवं तद्धर्मितावच्छेदककनिधय प्रतिबन्धकत्वेन घटत्वावच्छिन्ने चाभिधेयत्वव्याप्यघटप दवाच्यत्ववत्तानिश्चयः सत्वेन तदबाच्छने संशयमामप्रयभावादिति भावः ॥ समानविषयकत्वेनेति ॥ तद्विशेष्य कसंशयसाम- प्रयाः तद्विशेष्यक नश्चय प्रतिबन्धक-वे वित्यर्थः । ननु सतमभिधेयमित्य दौ साध्याभावविशिष्टपक्षाप्रसिद्धाव- पि संशयविषयमाध्यादेरेवाभामत्वमन्तु इत्यत आह || अन्यत्रेति ॥ पर्वतो वहिमानित्यादौ हेत्वाभासवा- रणाय यद्रूपावच्छिन्नविषयकत्वमनुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपावच्छिन्नस्यैव हेत्वाभासत्वेनाशीकर. जीयतया साध्यादेरतथात्वादिति भावः ॥ ७३ ॥ ७४ ॥